________________
(४०) आवस्स्यं (पढमं मूलसुतं) ६ अज्झयणं
[4]
अपरिगहियागमणे इत्तरियपरिगहियागमणे अनंगकीडा परवीवाहकरणे कामभोगतिव्वाभिलासे |४०| सूत्र- ४ । ६८) अपरिमियपरिग्गहं समणोवासओ पच्चक्रखाइ इच्छापरिमाणं उवसपंज्जइ से परिग्गहे दुविहे पन्नत्ते तं जहा सचित्तपरिग्गहे अचित्तपरिग्गहे य, इच्छापरिमाणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहाधणधन्नपमाणाइक्कमे खित्तवत्थुपमाणाइक्कमे हिरन्नसुवन्नपमाणा-इक्कमे दुपयचउप्पयपमाणाइक्कमे कुवियपमाणाइक्कमे | ४१ ॥ सूत्र- ६। ६९) दिसिवए तिविहे पन्नत्ते-उड्ढदिसिवए अहोदिसिवए तिरियदिसिवए दिसिवयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा उड्ढदिसिपमाणाइक कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खित्तुवुड्ढी सइअंतरद्धा | ४२ ॥ सूत्र- ६ । ७०) उवभोगपरिभोगवए दुविहे पन्नत्ते तं जहा भोअणओ कम्मओ अ, भोअओ समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया दुप्पउलिओसहिभक्खणया |४३||सूत्र- ७ ७१) कम्मओ णं सममोवासएणं इमाई पन्नरस कम्मादानाइं जाणियव्वाइं तं जहाइंगालकम्मे वणकम्मे साडीकम् भाडीकम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्ने केसवाणिज्जे विसवाणिज्जे जंतपीलणकम्मे निल्लंछणकम्मे दवग्गिदावणया सरदहतलायसोसणया असईपोसणया ।४४||सूत्र- ७ ७२) अनत्थदंडे चउव्विहे पन्नत्ते तं जहा अवज्झाणारिए पमत्तायरिए हिंसप्पयाणे पावकम्मोवएसे अनत्थदंडवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा- कंदप्पे कुक्कुइए मोहरिए संजुत्ताहिगरणे उवभोगपरिभोगाइरेगे |४५|| सूत्र- ८। ७३) सामाइयं नामं सावज्जजोगपरिवज्जणं निरवज्जजोगपडिसेवणं च ॥४६ - १ । ७४) सिक्खा दुविहा गाहा उववायठिई गई कसाया य बंधंता वेयंता पडिवज्जाइक्कमे पंच ॥ १९ ॥ - १७५) सामाइअंमि उ कए समणो इव सावओ हवइ जम्हा एएणं कारणेणं बहुसो सामाइयं कुज्जा ॥२०॥ -२ ७६) सव्वंति भाणिऊणं विरई खलु जस्स सव्विया नत्थि सो सव्वविरइवाई चुक्कइ देसं च सव्वं च ||२१|| ३७७) सामाइयस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा - मणदुप्पणिहाणे वइदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया । ४६|| सूत्र - ९ । ७८) दिसिव्वयगहियस्स दिसापरिमाणस्स पइदिनं परिमाणकरणं देवावगासियं देवावगासियस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा आणवणप्पओगे पेसवणप्पओगे सद्दाणुवाए रुवाणुवाए बहिया पुग्गलपक्खेवे |४७||सूत्र१०। ७९) पोसहोववासे चउव्विहे पन्नत्ते तं जहा- आहारपोसहे सरीरसक्कारपोसहे बंभचेरपोसहे अव्वावारपोसहे, पोसहोववासस्स समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहाअप्पडिलेहिय- दुप्पडिलेहिय- सिज्जासंथारए अप्पमज्जिय- दुप्पमज्जिय- सिज्जासंथारए अप्पडिलेहियदुप्पडिलेहिय उच्चारपासवणभूमीओ अप्पमज्जिय-दुप्पमज्जिय-उच्चारपासवणभूमीओ पोसहोववासस्स सम्मं अन्नुपालया ॥४८॥ सूत्र- १ | ८० ) अतिहिंसविभागो नाम नायागयाणं कप्पणि अन्नपाणाईणं दव्वाणं देसकालसद्धा-सक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं, अतिहिंसविभागस्स समणोवसएणं इमे पंच अइयारा जाणियव्वा तं जहा- सच्चित्तनिक्खेवणया सच्चित-पिहणया कालाइक्कमे परवएसे मच्छरिया य । ४९ ॥ सूत्र- २ । ८१) इत्थं पुण समणोवासगधम्मे पंचाणुव्वयाइं तिन्नि गुणव्वयाई आवकहियाइं चत्तारि सिक्खावयाइं इत्तरियाइं एयस्स पुणो समणोवासगधम्मस्स मूलवत्थु सम्मत्तं तं जहा तं निसग्गेण वा अभिगमेणं वा पंच अइयारविसुद्धं
- गुणव्याच अभिग्गा अन्नेवि पडिमादओ विसेस करणजोगा । सूत्र- ३। अपच्छिमा मारणंतिया संलेहणाझूसणाराहणया इमीसे समणोवासएणं इमे पंच अइयारा जाणियव्वा तं जहा - इहलोगासंसप्पओगे परलोगासंसप्पओगे जीविया - संसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे |१०|| सूत्र - ४ । ८२) सूरे उग्गए नमुक्कारसहियं पच्चक्खाइ चउव्विहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं वोसिरइ ५०- १। सूत्र- १।८३) सूरे उग्गए पोरिसिं पच्चक्खाइ चउव्विहंपि आहार असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तिआगारेण वोसिरइ (५०-२) (सूत्र- २) ८४) सूरे उग्गए पुरिमड्ढं पच्चक्खाइं चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणा भोगेणं सहसागारेणं पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं महत्तरागारेणं सव्वसमाहिवत्ति आगारेणं वोसिरइ । ५० - ३ | सूत्र - ३ ८५) एगासणं पच्चकुखाइ चउव्विहंपि आहारं असणं श्री आगमगुणमंजूषा - १५७
HO