SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ FROO55555555555555 (२) सूयगडो बी.सु. १-अ. पोंडरीयं २१] 55555555555555 FRICS तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । तच्चे पुरिसज्जाते इस्सरकारणिए त्ति आहिते । ६६३. अहावरे चउत्थे पुरिसजाते णियतिवातिए ति आहिज्जति । इह खलु पाईणं वा ४ तहेव जाव सेणावतिपुत्ता वा, तेसिंच णं एगतिए सड्ढी भवति, कामं तं समणा य माहणा य संपहारिंसुगमणाए जाव जहा मे एस धम्मे सुअक्खाते सुपण्णत्ते भवति। ६६४. इह खलु दुवे पुरिसा भवंति एगे पुरिसे किरियमाइक्खति, एगे पुरिसे णोकिरियमाइक्खति। जे य पुरिसे किरियमाइक्खइ, जे यपुरिसे णोकिरियमाइक्खइ, दो वि ते पुरिसा तुल्ला एगट्ठा कारणमावन्ना । बाले पुण एवं विप्पडिवेदेति कारणमावन्ने, तं० जोऽहमंसी दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयइ वा जूरइ वा तिप्पइ वा पिड(ड्ड)इ वा परितप्पइ वा परो एतमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । मेधावी पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिडा(ड्डा)मि वा परितप्पामि वा, णो अहमेतमकासि परो वा जं दुक्खति वा जाव परितप्पति वा नो परो एयमकासि । एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । ६६५. से बेमि पाईणं वा ४ जे तसथावरा पाणा ते एवं संघायमावति, ते एवं परियागमावजंति, ते एवं विवेगमावति, ते एवं विहाणमागच्छंति, ते एवं संगइ यंति, उवेहाए णो एयं विप्पडिवेदेति, तंजहा किरिया ति वा जाव णिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरुवाइं कामभोगाइं समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । चउत्थे पुरिसजाते णियइवाइए त्ति आहिए। ६६६. इच्चेते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला णाणादिट्ठी णाणारुई णाणारंभा णाणज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । ६६७. से बेमि पाईणं वा ४ संतेगतिया मणुस्सा भवंति तं जहा आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिंचणं खेत्त-वत्थूणि परिग्गहियाणि भवंति, तंजहा अप्पयरा वा भुज्जतरा वा । तेसिंचर्ण जण-जाणवयाइं परिग्गहियाई भवंति, तंजहा अप्पयरा वा भुज्जयरा वा । तहप्पकारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्ठिता, सतो वा वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता, असतो वा वि एगे नायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता । ६६८.जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता पुव्वामेव तेहिं णातं भवति, तंजहा इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं विप्पडिवेदेति, तंजहा खेत्तं मे, वत्थु मे, हिरण्णं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसंमे, विपुल धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्त-रयण-संतसार सावतेयं मे, सद्दामे, रूवा मे, गंधा मे, रसा मे, फासा मे, एते खलु मे कामभोगा, अहमविएतेसिं। ६६९. से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा, तंजहा इह खलु मम अण्णयरे दुक्खे रोगायके समुप्पज्जेज्जा अणिढे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, सेहता भयंतारो कामभोगा ! इमं मम अण्णतरं दुक्खं रोगायकं परियाइयह अणि8 अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा, इमाओ मे अण्णतरातो दुक्खातो रोगायंकातो पडिमोयह अणिट्ठातो अकंतातो अप्पियाओ असुहाओ अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहातो। एवामेव नो लद्धपुव्वं भवति । ६७०. इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसे वा एगता पुव्विं कामभोगे विप्पजहति, कामभोगा वा एगता पुव्विं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो? इति संखाए णं वयं कामभोगे विप्पजहिस्सामो। ६७१. से मेहावी जाणेज्जा बाहिरगमेतं, इणमेव उवणीततरागं, तंजहा माता मे, पिता मे, भाया मे, भज्जा मे, भगिणी मे, पुत्ता मे, धूता मे, नत्ता मे, सुण्हा मे, पेसा मे, सुही मे, सयण-संगंथ-संथुता मे, एते खलु मे णायओ, अहमवि एतेसि। ६७२. से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेज्जा इह खलु मम अण्णतरे दुक्खे रोगातके समुप्पज्जेज्जा अणिढे जाव दुक्खे नो सुहे,' से हंता भयंतारोणायओ इमं ममऽण्णतरं दुक्खं रोगायकं परिआदियध अणि8 जाव नो सुह, मा हं दुक्खामि वा जाव परितप्पामि वा, इमातो में अन्नयरातो दुक्खातो भी रोगायंकातो पडिमोएह अणिट्ठाओ जाव नो सुहातो। एवामेव णो लद्धपुव्वं भवति । ६७३. तेसिंवा वि भयंताराणं मम णाययाणं अण्णयरे दुक्खे रोगातंके समुप्पज्जेज्जा Morc5555555555555555555 श्री आगमगुणमजूषा - ७५55555555555555555555555555 GTOR 50听听听听听听听听听听听听听听听听听听货明明明明明明明明听听听听听听听听听听听听明明明明明明C
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy