________________
NORO
(३९.२) दसासुयक्खंध कप्पसूर्य (बारसासूत्र)
[२२]
06666666666 STO २ काकंदिया ३ मेहलिज्जिया ४, से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिज्जंति, तंजहा भद्दजसियं १ तहभद्दगुत्तियं २ तइयं च होइ जसभद्दं ३ । एयाई उडुवाडियगणस्स तिण्णेव य कुलाई || १ || थेरेहिंतो णं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ?; साहाओ एवमाहिज्जेति तंजहा - सावत्थिया १, रज्जषालिआ २, अंतरिज्जिया ३, खेमलिज्जिया ४, से तं. साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिज्जंति, तंजहा-गणियं १ मेहिय २ कामिट्टि ३ च तह होइ इंदपुरगं ४ च । एयाई वसेवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरेहिंतो णं इसिगुत्तेहिंतो काकंदएहिंतो वासिट्ठसगुत्तेहिंतो इत्थं णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारी साहाओ तिण्णि य कुलाई एवमाहिज्जंति, से किं तं साहाओ ?, साहाओ एवमाहिज्जति तंजहा कासवज्जिया ? गोयमज्जिया २ वासिट्टिया ३ सोरट्टिया ४ । से तं साहाओ, से किं तं कुलाई ?, कुलाई एवमाहिज्जति तं जहा इसिगुत्ति इत्थ पढमं १, बीयं इसिदत्तिअं मुणेयव्वं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स || १ || थेरेहिंतो सुट्ठिय-सुप्पडिबुद्धेहिंतो कोडियकाकंदएहिंतो वग्घावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जेति । से किं तं साहाओ ?, साहाओ एवमाहिज्जंति, तंजहा उच्चानागरि १ विज्जाहरी य २ वइरी य ३ मज्झिमिल्ला ४ य । कोडियगणस्स एया, हवंति चत्तारि साहाओ || १ || से तं साहाओ से किं तं कुलाई ?, कुलाई एवमाहिज्जंति, तंजहा- पढमित्थ बंभलिज्जं १, बिइयं नामेण वत्थलिज्जं तु २ । तइयं पुण वाणिज्जं ३, चउत्थयं पण्हवाहणयं ४ ॥१॥ थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्घावच्चसगुत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे अज्जइंददिन्ने १ थेरे पियगंथे २ थेरे विज्जाहरगोवाले कासवगुत्ते णं ३ घेरे इसिदिन्ने ४ थेरे अरिहदत्ते ५ । थेरेहिंतो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहिंतो णं विज्जाहरगोवालेहिंतो कासवगत्तेहिंतो एत्थ णं विज्जाहरि साहा निग्गया । थेरस्स णं अज्जइंददिन्नस्स कासवगुत्तस्स अज्जदिने थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा - थेरे अज्जसंतिसेणिए माढरसगुत्ते १, थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते २ । थेरेहिंतो णं अज्जसंतिसेणिएहिंतो माढरसगुत्तेहिंतो एत्थ णं उच्चानागरी साहा निग्गया । थेरस्स णं अज्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- (ग्रं. १०००) थेरे अज्जसेणिए १ थेरे अज्जतावसे २ थेरे अज्जकुबेरे ३ थेरे अज्जइसिपालिए ४ । थेरेहिंतो णं अज्जसेणिएहिंतो एत्थ णं अज्जसेणिया साहा निग्गया, थेरेहिंतो णं अज्जतावसेहिंतो एत्थ णं अज्जतावसी साहा निग्गया, थेरेहिंतो णं अज्जकुबेरेहिंतो एत्थ णं अज्जकुबेरा साहा निग्गया, थेरेहिंतो णं अज्जइसिपालिएहिंतो एत्थ णं अज्जइसिपालिया साहा निग्गया । थेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा- थेरे धणगिरी १ थेरे अज्जवइरे २ थेरे अज्जसमिए ३ थेरे अरिहदिन्ने ४ | हिं णं अज्जसमिएहिंतो गोयमसगुत्तेहिंतो इत्थ णं बंभदीविया साहा निग्गया, थेरेहिंतो णं अज्जवइरेहिंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवरी साहा निग्गया । रस्स णं अज्जवइरस्स गोयमसगुत्तस्स इमे तिण्णि थेरे अंतेवासी अहावच्चा अभिण्णया हुत्था, तंजहा-थेरे अज्जवइरसेणे १ थेरे अज्जपउमे २ थेरे अज्जरहे ३ । रेहिं णं अज्जवइरसेणेहिंतो इत्थ णं अग्गनाइली साहा निग्धाया, थेरेहिंतोणं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहिंतो णं अज्जरहेहिंतो इत्थ णं अज्जजयंती साहा निग्गया । थेरस्स णं अज्जरहस्स वच्छसगुत्तस्स अज्जपूसगिरी थेरे अंतेवासी कोसियगुत्ते १६ । थेरस्स णं अज्जपूसगिरीस्स कोसियगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते १७ । थेरस्स णं अज्जफग्गुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिट्ठसगुत्ते १८ । थेरस्स णं अज्जधणगिरिस्स वासिसगुत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगुत्ते १९ । थेरस्स णं अज्जसिवभूइस्स कुच्छसगुत्तस्स अज्जभद्दे थेरे अंतेवासी कासवगुत्ते २० । थेरस्स णं अज्जभद्दस्स कासवगुत्तस्स अज्जनक्खत्ते थेरे अंतेवासी कासवगुत्ते २१ । रस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी
ॐ श्री आगमगुणमंजूषा - १५६४ OK