________________
UIC听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明K3O
FORO5555555555555 (३९-२) दसासुयक्वंधं कप्पसूर्य (बारसासूत्र) [१२]
5555555555FONOR हिरण्णेणं वड्डामो, सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कारेणं अईव २ अभिवड्डामो, सामंतरायाणो वसमागया य॥१०६|| तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरुवं गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणुत्ति, ता अज्ज अम्ह मणोरहसंपत्ती जाया, तं होउणं अम्हं कुमारे वद्धमाणे नामेणं ॥१०७|| समणे भगवं महावीरे कासवगुत्ते णं, तस्स णं तओ नामाधिज्जा एवमाहिज्जंति, तंजहा-अम्मापिउसंतिए वद्धमाणे, सहसंमुइआए समणे, अयले भयभेखाणं परीसहोवसग्गाणं खंतिखमे पडिमाण पालगे धीमं अरइरइसहे दविए वीरिअसंपन्ने देवेहिं से नामं कयं 'समणे भगवं महावीरे ॥१०८॥ समणस्स णं भगवओ महावीरस्स पिआ कासवगुत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तंजहा-सिद्धत्थे इवा, सिज्जसे इवा, जसंसे इ वा ।। समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओ नामधिज्जा एवमाहिज्जंति, तंजहा-तिसला इ वा, विदेहदिन्ना इवा, पीइकारिणी इ वा || समणस्स णं भगवओ महावीरस्स पितिज्जे सुपासे, जिढे भाया नंदिवद्धणे, भगिणी सुदंसणा, भारिया जसोआ कोडिन्ना गुत्तेणं ।। समणस्स णं भगवओ महावीरस्स धूआ कासवी गुत्तेणं, तीसे दो नामधिज्जा एवमाहिज्जंति, तंजहा-अणोज्जा इवा, पियदंसणा इवा ।। समणस्स णं भगवओ महावीरस्स नत्तुई कोसिअ (कासव) गुत्तेणं, तीसे णं दुवे नामधिज्जा एवमाहिज्जंति, तंजहा-सेसवई इ वा जसवई इ वा ॥१०९|| समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरुवे आलीणे भद्दए विणीए नाए नायपुत्ते नायकुलचंदे विदेहे नाए नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि कट्ट अम्मापिऊहिं देवत्तगएहिं गुरुमहत्तरएहि अब्भणुनाए समत्तपइन्ने पुणरवि लोगंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पिआहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिअ-महुर-सस्सिरीआहिं हियय-गमणिज्जाहिं हियय-पल्हायणिज्जाहिंगंभीराहिं अपुणरुत्ताहि वग्गूहि अणवरयं अभिनंदमाणाय अभिथुव्वमाणा य एवं वयासी ॥११०||-"जय २ नंदा!, जय २ भद्दा !, भदंते, जय २ खत्तिअवरवसहा !, बुज्झाहि भगवं लोगनाहा!, सयलजगज्जीवहियं पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइतिकट्ट जय-जयसई पउंजंति ॥१११॥ पुविपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइए अप्पडिवाई नाणदंसणे हुत्था, तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं, नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोइत्ता चिच्चा हिरण्णं, चिच्चा सुवण्णं, चिच्चा धणं, चिच्चा रज्जं, चिच्चा रटुं, एवं बलं वाहणं कोसं कुट्ठागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा . जणवयं, चिच्चा विपुल-धण-कणग-रयण-मणि-मुत्तिय-संख-सिलप्पवाल-रत्त-रयणमाइयं संतसारसावइज्ज, विच्छड्डइत्ता, विगोवइत्ता दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥११२|| तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीआए सदेवमणुआ-सुराए परिसाए समणुगम्म-माणमग्गे, संखिय-चक्किय-नंग-लिअ-मुहमंगलिअ-वद्धमाणपूसमाण-घंटियगणेहिं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहि मिअमहुर-सस्सिरीआहिं वग्गूहिं अभिनंदमाणा अभिथुव्वमाणा य एवं वयासी॥११३॥ "जय २ नंदा!, जय २ भद्दा!, भदं ते खत्तियवरवसहा ! अभग्गेहिं नाण-दसण-चरित्तेहिं, अजियाई जिणाहि इंदियाई, जिअं च पालेहिं समणधम्मं, जियविग्योऽवि य वसाहि तं देव ! सिद्धिमज्झे, निहणाहि रागद्दोसमल्ले तवेणं धिइधणिअबद्धकच्छे, महाहि अट्ठ कम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे, पावय वितिमिरमणुत्तरं केवलवरनाणं, गच्छ य मुक्खं परं पयं जिणवरोवइटेणं मग्गेणं अकुडिलेणं हंता परीसहचमू, जय २ खत्तिअवरवसहा ! बहूई मासाइं बहूई उऊइं बहूई दिवसाइं बहूई पक्खाई पहूइं अयणाई बहूई संवच्छराई, अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउ' त्तिक? जयजयसई पउंजंति ॥११४।। तएणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे २, वयणमालासहस्सेहिं अभिथुव्वमाणे २, हिययमालासहस्सेहिं उन्नंदिज्जमाणे
२, मणोरहमालासहस्सेहिं विच्छिप्पमाणे २, कंतिरूवगुणेहिं पत्थिज्जमाणे २, अंगुलिमालासहस्सेहिं दाइज्जमाणे २, दाहिणहत्थेणं बहूणं नरनारीसहस्साणं woro # ## # #श्री आगमगुणमंजूषा - १५५४ # ### #
###########SAR
GO乐乐听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明明明明明明明妮蜗明明明明明明明明明
(O
Education International 2010-03