________________
(२) सूयगडी बी. सु. १- अ. पोंडरीयं [१९]
वादाहिणं वा संति एगतिया मणुस्सा भवंति अणुपुव्वेण लोगं तं उववन्ना, तंजहा आरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे ह्रस्समंता
वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे । तेसिं च णं महं एगे राया भवति महाहिमवंतमलयमंदरमहिंदसारे अच्छंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविरातियंगमंगे बहुजणबहुमाणपूतिते सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउंपिउंसुजाए दयप्पत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मस्सिदे जणवदपिया जणवदपुरोहिते सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते वित्थिण्णविउलभवण-सयणा ऽऽसण - जाण - वाहणाइण्णे बहुधण- बहुजातरूव- रयए आओगपओगसंपउत्ते विच्छड्डियपउरभत्त- पाणे बहुदासी - दास- गो-महिसगवेल गप्प-भूते पडिपुण्णकोस- कोट्ठागाराउहधरे बलवं दुब्बलपच्चामिते ओहयकंटकं निहयकंटकं मलियकंटकं उद्धियकंटकं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुब्भिक्खमारिभयविप्पमुक्कं रायवण्णओ जहा उववाइए नाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति । ६४७. तस्स रणो परसा भवति उगा उग्गपुत्ता भोगा भोगपुत्ता इक्खागा इक्खागपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्टपुत्ता माहणा माहणपुत्ता लेच्छई लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता। तेसिं च णं एगतिए सड्डी भवति, कामं तं समणा य माहणा य पहारेंसु गमणाए, तत्थऽन्नतरेणं धम्मेणं पण्णत्तारो वयमेतेणं धम्मेणं पण्णवइस्सामो, से एवमायाणह भयंतारो जहा मे एस धम्मे सुयक्खाते सुपण्णत्ते भवति । ६४८. तंजहा उड्डुं पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरती, विणट्ठम्मि य णो चरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामं पच्चागच्छंति । एवं असतो असंविज्जमाणे । ६४९. जेसि तं सुक्खायं भवति 'अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेति अयमाउसो ! आता दीहे ति वा ह्रस्से ति वा परिमंडले ति वा वट्टे ति वा तंसे ति वा चरंसेति वा छलंसेति वा अहंसे ति वा आयते ति वा किण्हे ति वा णीले ति वा लोहिते ति वा हालिद्दे ति वा सुक्किले ति वा सुब्भिगंधे ति वा दुब्भिगंधे ति वा तित्ते ति वा कडु तिवा कसा ति वा अंबिले ति वा महुरे ति वा कक्खडे ति वा मउए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणे ति वा णिद्धे ति वा लुक्खेति वा । एवमसतो असंविज्नमाणे । ६५०. जेसिं तं सुयक्खायं भवति 'अन्नो जीवो अन्नं सरीरं', तम्हा ते णो एवं उवलभंति १ से जहानामए केइ पुरिसे कोसीतो असिं अभिनिव्वट्टित्ताणं वदंसेज्जा अयमाउसो ! असी, अयं कोसीए, एवमेव णत्थि केइ अभिनिव्वट्टित्ताणं उवदंसेति अयमाउसो ! आता, अयं सरीरे । २ से जहाणामए as पुरिसे जाओ इसीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! मुंजो, अयं इसीया, एवामेव नत्थि केति उवदंसेत्तारो अयमाउसो ! आता, इदं सरीरं । ३ से जहाणामए केति पुरिसे मंसाओ अट्ठि अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! मंसै, अयं अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो अयमाउसो ! आया, इदे सरीरं । ४ से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! करतले, अयं आमलए, एवामेव णत्थि केति उवदंसेत्तारो अयमाउसो ! आया, इदं सरीरं । ५ से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव सरीरं । ६ से जहानामए केति पुरिसे तिलेहिंतो तेल्लं अभिनिव्वट्टेत्ताणं उवदंसेज्जा अयमाउसो ! तेल्ले, अयं पिण्णाए, एवामेव जाव सरीरं । ७ से जहानामए hs पुरिसे उक्त खोतरसं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! खोतरसे, अयं चोए, एवमेव जाव सरीरं । ८ से जहानामए केइ पुरिसे अरणीतो अग्गिं अभिनिव्वट्टेत्ताणं उवदंसेज्जा अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । एवं असतो असंविज्जमाणे । जेसिं तं सुयक्खातं भवति तं० 'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा । ६५१. से हंता हणह खणह छणह दहह पयह आलुंपह विलुंपह सहसक्कारेह विपरामुसह, एत्ताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं० किरिया इ वा अकिरिया इ वा सुक्कडे ति वा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनि ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए । ६५२. एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेति तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं खलु आउसो ! तुमं पूययामो, तंजहा असणेण वा पाणेण वा 5 श्री आगमगुणमंजूषा ७३