SearchBrowseAboutContactDonate
Page Preview
Page 1656
Loading...
Download File
Download File
Page Text
________________ HOROF555555555555 (३९-२) दसासुयक्खंघ कप्पसूर्य (बारसासूत्र) [१] 3555555555555RIOR सरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स। सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु - देवाणं णमो। १४ पूर्वधर श्रीभद्रबाहुस्वामि विरचित श्रीकल्पसूत्र - (श्रीबारसासूत्र - नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं ।। एसो पंचनमुक्कारो; सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढम होइ मंगलं ॥१॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्थुत्तरे हुत्था, तं जहा हत्थुत्तराहिं चुए, चइत्ता गब्भं वक्कंते १ हत्थुत्तराहिं गब्भाओ गब्भं साहरिए २ हत्थुत्तराहिं जाए ३ हत्युत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पव्वइए ४ हत्थुत्तराहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवल वरनाणदंसणे समुपन्ने ५ साइणा परिनिव्वुए भयवं ६ ॥२॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्सणं आसाढसुद्धस्स छट्ठीपक्खेणं महाविजय - पुप्फुत्तरपवरपुंडरीयाओमहाविमाणाओवीसं सागरोवमट्ठिझ्याओ ई आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं, चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्कंताए १, सुसमाए समाए विइक्कंताए २ सुसमदूसमाए समाए विइक्कंताए ३, दूसमसुसमाए समाए बहुविइक्कंताए-सागरोवमकोडाकोडीए वायालीसवाससहस्सेहिंऊणिआए पंचहत्तरिवासेहिं अद्धनवमेहिं य मासेहिं सेसेहि-इक्कवीसाए तित्थयरेहिं इक्खागकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहि य हरिवंसकुलसमुप्पन्नेहिं गोयमसगुत्तेहिं, तेवीसाए तित्थयरेहिं विइक्कंतेहिं, समणे भगवं महावीरे चरमतित्थयरे पुव्वतित्थयरनिद्दिढे माहणकुंडग्गामे नयरे उसभदत्तस्समाहणस्स कोडाल सगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए पुव्वरत्ता वरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए, भववक्कंतीए, सरीवक्कंतीए; कुच्छिसि गब्भत्ताए वक्कते॥३।। समणे भगवं महावीरे तिन्नाणोवगए आविहुत्था-चइस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ ।। जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्कते तं रयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय-वसह-सीह-अमिसेअदाम-ससि-दिणयर-झयं कुंभ । पउमसरसागर-विमाणभवण-रयणुच्चयसिहिं च ।।१।४। तए णं सा देवाणंदा माहणी इमे एयारुवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी हट्ठतुट्ठचित्तमाणंदिआ पीइमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहियया धाराहयकलंबुगंपिव समुस्ससिअरोमकूवा सुमिणुग्गहं करेइ, सुमिणुग्गहं करित्ता सयणिज्जाओ अब्भुढेइ, अब्भुट्ठित्ता अतुरिअमचवलमसंभताए अविलंबिआए रायहंससरिसीए गईए जेणेव उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ, वद्धावित्ता सुहासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी ॥५॥-एवं खलु अहं देवाणुप्पिआ ! अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेआरुवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा-गय-जाव-सिहिं च ॥६|| एएसिंणं उरालाणं जाव चउदसण्हं महासुमिणाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ?, तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुच्चा - निसम्म हट्ठतुट्ठ जाव हिअए धाराहयकलंबुअंपिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करित्ता ईहं अणुपविसइ, अणुपविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणंदं माहणि एवं वयासी ॥७॥ उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा सिवा धन्ना मंगल्ला सस्सिरिआ आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगल्लकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, MONOFF听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听明与乐乐乐乐乐乐F8220 સૌજન્ય :- માતુશ્રી લીલબાઈ વેરશી વાઘા પરિવાર નાગલપુર (કચ્છ). હ. બીજુબેન બીકેશ કુમાર (રાયણ) મેરાઉના લુંભા ખીંચરાની દીકરી ઓમીમા ધારશી ઘેલાભાઈ (નવાવાસ) (કચ્છ) HOKO5555555555555555555555555 श्री आगमगुणमंजूषा - १५४३555555555555555555555555556IOK www.jainelibrary.org
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy