SearchBrowseAboutContactDonate
Page Preview
Page 1652
Loading...
Download File
Download File
Page Text
________________ THOR9595555555555555 (३९/१) दसासूयक्खधं छेयसुत्त (६) दसा - १० १ १] 5555599359530xymore #SRE555555SONY %%%%%%%%%%%%%! GCS55555%%%%%%%%%%%%%% भगवं महावीरे तेणेव उवागच्छति त्ता समणं भगवं महावीरं वंदति नमंसति त्ता सेणियं रायं पुरओ काउं ठितिया चेव पुज्जवासति, एवं चेल्लमावि जाव 9 महत्तरगाविंदपरिक्खित्ता जेणेव समर्ण भगवं महावीरे मेणेव उवागच्छतित्ता समणं भगवं महावीरं वंदति नमं सतित्ता सेणियं रायं पुरओ काउंठितिया चेव पुज्जवासति तते णं समणे भगवं महावीरे सेणियस्स रण्णो भंभासारस्स चिल्लणाए य देवीए तीसे महतिमहालियाए परिसाए चइपरिसाए इसि० मुणि० देव० मणुस्स० देवी० अणेगसयाए जाव धम्मो कहिओ, परिसा पडिगया, सेणिओ राया पडिगओ।४४॥ तत्थेगतियाणं निग्गंथाण य निग्गंथीण य सेणियं रायं चिल्लणं देवीं पासित्ताणं ॥ इमेयारूवे अज्झथिए जाव संकप्पे समुप्पज्जित्था अहो णं सेणिए राया महड्डिए जाव महासोक्खे जे णं बहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्तेसव्वालंकारविभूसिते चिल्लणाए देवीए सद्धिं उरालाई भोगभोगाइं भुंजमाणे विहरति, न मे दि© देवे देवलोगंमि, सक्खं खलु अयं देवे, जइ इमस्स तवनियमबंभचेरवासस्स फलवित्तिविसेसे अत्थि तया वयमवि आगमेस्साए इमाई उरालाई एयारूवाइं माणुस्सगाई भोगभोगाई भुंजमाणा विहरामो सेतं साह, अहो णं चिल्लणा देवी महिड्डिया जाव महासोक्खा जा णं व्हाया कयबलिकम्मा जाव सव्वालंकारविभूसिया सेणिएणं रन्ना सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ, ण मे दिठ्ठाओ देवीओ देवलोए सक्खं खलु इयं देवी, जइ इमस्स सुचरियस्स तवनियमबंभचेरवासस्स कल्लाणफलवित्तिविसेसे अत्थि वयमवि गणिस्साणं इमाइं एयारूवाइं उरालाई जाव विहरामो, सेतं साहुणी ।४५/ अज्जोत्ति समणे भगवं महावीरे बहवे निग्गंथा य निग्गंधीओ य आमंतित्ता एवं वयासी-सेणियं रायंचिल्लणं देवीं च पासित्ता इमे एयारूवे अज्झत्थिए जाव समुप्पज्जित्था-अहो णं सेणिए राया महिड्डिए जाव से तं साहू, अंणं चिल्लणा देवी 5 महड्डिया सुंदरा जाव से तं साहुणी, से गूणं अज्जो ! अत्थे समठे ?, हंता अत्थि, एवं खलु समणाउसो 'मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे म पडिपुण्णे केवलिए संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अक्तिहमविसंधिं सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करेंति, जस्सणं धम्मस्स निग्गंथे सिक्खाए उवठ्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढेहिं विरूवरूवेहि परिसहोवसग्गेहिं उदिण्णकामजाए यावि विहरेज्जा, सेय परक्कमेज्जा से य परक्कममाणे पासेज्जा जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिं णं अण्णतरस्स अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासीदासकिंकरकम्मकरपुरिसपदायपरिक्खित्तं छत्तभिंगारं गहाय निग्गच्छंति तदणंतरं च णं पुरओ महाआसा आसवरा उभओ तेसिं नागा नागवरा पिठ्ठओ रथा रथवरा रथसंगिल्ली सेन्नं उद्धरियसेयच्छत्ते अब्भुग्गयभिंगारे पगहियतालविंटे पवियण्णसेयचामरवालवरणीए अभिक्खणं २ अतिजाति य निज्जाति य सप्पभा, सपुव्वावरं चणं ण्हाए कयबलिकम्मे जाव सव्वालंकारविभूसिए महतिमहालियाए कूडागारसालाए महतिमहालयंसि सिंहासणसि जाव सव्वरातिएणं जोइणा झियायमाणेणं इत्थिगुम्मपरिवुडे (२४७) महयाहयनट्टगीयवाइयतंतीतलतालतुडियघणमुयंगमद्दलपडुप्पवाइयवरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्सणं एगमवि आणवेमाणस्स जाव चत्तारिपंच अवुत्ता चेव अब्भुढेतिभणह देवाणुप्पिया! किं करेमो? किं आहरेमो ? किं उवणेमो? किं आचिठ्ठामो ? किं भे हियइच्छियं ? किं ते आसगस्स सदति, जं पासित्ता निग्गंथे निदाणं करेति जइ इमस्स तवनियमबंभचेरवासस्स जाव साहू, एवं खलु समणाउसो ! निग्गंथे निदाणं किच्चा तस्स ठाणस्स अणालोइयअप्पडिक्कंते कालमासे कालं किच्चा अणतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति महिड्डिएसु जाव चिरठ्ठिइएसु, से णं तत्थ देवे भवति महिड्डिए जाव चिरठ्ठिइए, ततो देवलोगाओ आउक्खएणं० अणंतरं चयं चइत्ता जे इमे उग्गपुत्ता महामाउया भोगपुत्ता महामाउया तेसिंणं अण्णतरंसि कुलंसि पुत्तत्ताए पच्चायाति, सेणं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे, तते णं से दारए उम्मुक्कबालभावे विण्णायपरिणयमित्ते जोव्वणगमणुप्पत्ते सयमेव पेइयं दायं पडिवज्जति, तस्स णं अइजायमाणस्स वा णिज्जायमाणस्स वा पुरआ महं जाव दासीदास० किं ता आसगस्स सदति ?, तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा उभयकाल केवलिपण्णत्तं धम्म आइक्खेज्जा?, हंता आइक्खेज्जा, सेणं पडिसुणेज्जा ?, णो इणढे समठे, अभविए णं से तस्स धम्मस्स सवणयाए, से य भवति महिच्छे महारंभे महापरिग्गहे अहम्मिए जावल xerc355555555555555FFFFF5555 श्री आगमगुणमंजूषा - १५३९ 555555555555555555 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听0元
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy