SearchBrowseAboutContactDonate
Page Preview
Page 1650
Loading...
Download File
Download File
Page Text
________________ (OHசிசிசிசிசிசிசிசி (३९/१) दसासूयवखंचं छेयसुतं (६) दसा ९,१० (१) वियारेति० ||२८|| अकुमारभूए जे केइ, कुमारभूएत्तिऽहं वए । इत्थीविसयगेहीए० ||२९|| अभयारी जे केई, बंभयारीतिऽहं वए। गद्दभेव गव मज्झे, विस्सरं नदती नदं ।।३०।। अप्पणो अहिए बाले, मायामोसं बहुं भसे । इत्थीविसगिद्धीए० ||३१|| जंनिस्सिए उव्वहती, जससाऽभिगमेण य । तस्स लुब्भइ वित्तमिं० ॥३२॥ ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए । तस्स संपरिगहित (यहीण) स्स, सिरी अतुल्लमागया ||३३|| ईसादोसेण आइट्टे, कलुसाउलचेयसे । जे अंतराय चेएइ० ॥३४॥ सप्पी जहा अंडपुडं, भत्तारं जो विहिंसइ । सेणावतिं पसत्थारं० ||३५|| जे नायगं च रठ्ठस्स, नेयारं निगमस्स वा । सेट्ठि बहुरखं हंता० || ३६ || बहुजणस्स नेतारं, दीवंताणं च पाणिणं । एयारिसं नरं हंता० ||३७|| उवलियं पडिविरयं, संजयं सुसमाहियं । विउक्कम्म धम्माओ भंसेति० ||३८|| तहेवाणंतनाणीणं, जिणाणं वरंदसिणं । तेसिं अवण्णवं बाले० ||३९|| णेयाउयस्स मग्गस्स, दुठ्ठे अवहर (रज्झ) ती बहुं । तं तिप्पयंतो भावेति० ॥४०॥ आयरियउवज्झाया, सुयं विणयं च गाहिए । ते चेव खिंसती बाले० ॥४१॥ आयरिउवज्झायाणं, सम्मं न पडितप्पई । अपरिपूयए थद्धे० || ४२ || अबहुस्सएवि (य) जे केई, सुएणं पविकत्थई । सज्झायवादं वदति० ॥४३॥ अतवस्सी य जे केई, तणेवं पविकत्थई । सव्वलोगपरे तेणे० ॥४४|| साहारणठ्ठा जे केइ, गिलाणंमि उवठ्ठिए । पभू न कुव्वई किच्चं, मज्झंपि से ण कुव्वति ॥४५॥ सढे नियडिपण्णाणे, कलुसाउलचेयसे । अप्पणो य अबोहीए० ||४६ || जे कहाअधिकरणाई, संपउंजे पुणोप णो। सव्वतित्था ० ||४७|| जे आहम्मिए जोए, संपउंजे पुणो पुणो । सहाहेउं सहीहेउं० ||४८|| जे य माणुस्सए भोए, अदुवा पारलोइए। तेऽतिप्पयंतो आसयती० ॥४९॥ इड्ढी जुत्ती जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णवं बाले० ||१०|| अप्पसमाणो पस्सामि, देवे जक्खे य गुज्झगे । अण्णाणो जिणपूयठ्ठी० ॥ ५१ ॥ एते मोहगुणा वुत्ता, कम्मत्त चित्तवणा । जे उ भिक्खू विवज्जेज्जा, चरित्त (ज) रागवेसए ॥ ५२॥ जंपि जाणेइ जो पुव्वं, किच्चाकिच्चं बहुं जढं । तं वन्ता ताणि सेविज्जा, जेहिं आयारवं सिया ॥५३॥ आयारगुत्ते सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे । तत्तो वमे सए दोसे, विसमासीविसो जहा ॥५४॥ सुज्झतदोसे सुद्धप्पा, धम्मठ्ठी विदितापरे । इहेव लभते कित्ति, पेच्चा य सुगंति वरे || ५५॥ एवं अभिसमागम्म, सूरा दढपरक्कमा । सव्वमोहविणिम्मुक्का, जातिमरणमतिच्छिय || ५६ ॥ त्ति बेमि★★★ मोहनीयस्थानाध्ययनं ९ ॥ ★★★ तेणं कालेणं० रायगिहे नामं नयरे होत्था वण्णओ, गुणसिलए चेइए, रायगिहे नगरे सेणि, नाम राया होत्था रायवण्णओ, एवं जहा आवाइए जाव चेल्लणाए सद्धिं० विहरइ । ३७। तए णं से सेणिए राया अण्णया कयाई पहाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसाण्हा कंठमालेकडे आविद्धमणिसुवण्णे कप्पियहारद्धहारे तिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोहे पिणद्धगेविज्जे अंगुलेज्जग जाव कप्परूक्खए चेव अलंकियविभूसिए नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवठ्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइ त्ता कोडुंबियपुरिसे सददावेइ त्ता एवं वदासी- गच्छह णं तुम्हे देवाणुप्पिया ! जाई इमाई रायगिहस्स नगरस्स बहिया तं०-आरामाणि उज्जाणाणि य आसणाणि य आयतणाणि य देवकुलाणि य संभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छुहाकम्मंताणि य वाणियकम्मंताणि य एवं कठ्ठकम्मंताणि य इंगालकम्मंताणि य वणकम्मंताणि य दब्भकम्मंताणि य जे तत्थेव महत्तरगा आणता चिठ्ठति ते एवं वदह एवं खलु देवाणुप्पिया ! सेणिए राया भंभासारे आणवेति-जया णं समणे भगवं महावीरे आइगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूतिज्नमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमागच्छेज्जा तया णं देवाणुप्पिया! तुमे भवगओ महावीरस्स अहापुडिरूवं उग्गहं अणुजाणह त्ता सेणियस्स रण्णो भंभासारस्स एयमठ्ठे पियं निवेएह, तए णं ते कोडुंबियपुरिसा सेणिएणं रण्णा भंभासारेण एवं वुत्ता समाणा हठ्ठतुठ्ठा जाव हियया जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति त्ता रायगिहनगरस्स मज्झमज्झेणं निग्गच्छंति त्ता जाई इमाई भवंति रायगिहस्स बहिया आरामणि वा जाव जे तत्थ महयरगा आण (अण्ण) ता चिठ्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमठ्ठे पियं निवेदिज्जा भेपियं भवतु, दोच्चपि एवं वदंति त्ता जामेव दिसं पाउब्या दिसं पडिगया ||३८|| तेणं कालेणं० समणे भगवं महावीरे दिगरे जाव गामाणुगामं दूइज्नमाणे जाव अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे श्री आगमगुणमंजूषा १५३७ COOK ૧૦૧ XX
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy