SearchBrowseAboutContactDonate
Page Preview
Page 1644
Loading...
Download File
Download File
Page Text
________________ फ्र (३९/१) दसासूयक्खंधं छेयसुत्तं (६) दसा ४.५ फ्र धम्माओ धम्मे ठावित्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए अब्भुठ्ठेत्ता भवति, से तं विक्खेवणाविणए, से किं तं दोसनिग्घायणाविणए ?, २ चउव्विहे पं० तं०-कुद्धस्स कोहं विणइत्ता भवति, दुठ्ठस्स दोसं णिणिण्हित्ता भवति, कंखियस्स कंखं छिदित्ता भवति, आया सुप्पणिधितो यावि भवति, से तं दोसनिग्धायणाविणए । १४। तस्सेवंगुणजातीयस्स तेवासिस्स इमा चउव्विहा विणयपडिवत्ती भवति तं०-उवगरणउप्पायणता साहिल्लता वण्रसंजलणता भारपच्चोरूहणता, से किं तं उवगरणउप्पायणया ?, २ चउव्विहा पं० तं० अणुप्पन्नाई उवगरणाई उप्पापत्ता भवति, पोराणाई उवगरणशई सारक्खित्ता भवति, संगोवित्ता परित्तं जाणित्ता पच्चुद्धरित्ता भवति, आहाविहिं विसंभत्ता भवति, सेत्तं उवगरणउप्पायणया, सें किं तं साहिल्लया ?, २ चउव्विहा पं० तं०- अणुलोमवइसहिते यावि भवति अणुलोमकायकिरियत्ता० पडिरूवकायसंफासणया० सव्वत्थेसु अप्पडिलोमया०, से तं साहिल्लया, से किं तं वण्णसंजलणया १, २ चउव्विहा पं० तं० आहातच्चाणं वण्णवाई भवति, अवण्णवाइं पडिहणित्ता, वण्णवाइं अणुबूहित्ता, आयवुड्ढासेवी यावि०, से तं वणसंजलणया, से किं तं भारपच्चोरूहणता ?, २ चउव्विहा पं० तं० - असंगहियपरिजणं संगिण्हित्ता, भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स आहाथामं वेयावच्चे अब्भुठ्ठित्ता भवति, साहम्मियाणं अधिकारणंसि उप्पण्णंसि तत्थ अणिस्सितोवस्सितो वसंतो अपक्खगाहए मज्झत्थभावभूते सम्मं ववरम तस्स अधिकरणस्स खामणविउसमणयाए सया समियं अब्भुठ्ठित्ता भवति कहं (नु) साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पकसाया अप्पतुमतुमा संयमबहुला संवरबहुला समाहिबहुला अप्पमत्ता संजमेणं तवसा अप्पाणं भावेमाणा एवं च णं विहरेज्जा, से तं भारपच्चोरूहणता, एसा खलु थेरेहिं भवगंतेहिं अठ्ठविहा गणिसंपदा पण्णत्तत्ति बेमि ★ ★ ★ | १५ || गणिसंपदध्ययनं ४ ॥ ★★ सुयं मे आउसंतेण भगवया एवमक्खायं इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठणा पं०, कयरे खलु ते थेरेहिं०?, इमे खलु ते० दस चित्तसमाहिठाणा पं० तं० तेणं कालेण० वाणियगामं नामं नयरे होत्था एत्थ णं नगरवण्णओ भाणियव्वो, तस्स णं वाणियगामनगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए दूइपलासे नामं चेइए होत्था चेइयवण्णओ भाणियव्वो, जियसत्तू राया, तस्स धारिणी देवी एवं सव्वं समोसरणं भाणियव्वं जाव पुढवीसिलापट्टए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया । १६ । अज्जोत्ति समणे भगवं महावीरे समणे निग्गंथे निग्गंथीओ य आमंतित्ता एवं वयासी इह खलु अज्जो ! निग्गंथाण वा निग्गंधीण वा ईरियासमियाणं भासासमियाणं एसणासमियाणं आयाणभंडमत्तनिक्खेवणासमियाणं उच्चारपासवणखेलजल्लसिंघाणपारिठ्ठावणियासमियाणं मणस० वयणस० काय० मणगुत्ताणं वयगुत्ताणं कायगुत्ताणं गुत्तिदियाणं गुत्तभयारीणं आणि आयहियाणं आयजोईणं आयपरक्कमाणं पक्खियपोसहीए सुसमाहीपत्ताणं झियायमाणाणं समाई दस चित्तसमाहिठाणाई समुप्पज्जिज्जा, ० धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पज्जेज्जा सव्वं धम्मं जाणेत्तए, सण्णिणाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अहं सरात्ति अप्पणो पोराणियं जाई सुमरित्तए, सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा आहातच्चं सुमिणं पासित्तए, देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविड्विं दिव्वं देवजुई दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए, ओहिदंसणष वा से असमुप्पन्नपव्वे समुप्पज्जेज्जा ओहि लोयं पात्तिए, मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्तेसु अड्डाइज्जेसु दीवसमुद्देसु सन्नीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाणेत्तए, केवलनाणे वा स्वे असमुप्पण्णपुव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं जाणेत्तए, केवलदंसणे वा से असमुप्पण्णपव्वे समुप्पज्जेज्जा केवलकप्पं लोयालोयं पासित्तए, केवलमरणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा सव्वदुक्खप्पहीणाए | १७| 'ओयं चित्तं समादाय, झाणं समणुपासति । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छति ॥१॥ ण इमं चित्तं समादाय, भुज्जो लोयसि जायति । अप्पणो उत्तमं ठाणं, सण्णीणाणेण जाणति ॥२॥ अहातच्चं तु सुविणं, खिप्पं पासति संवुडे । सव्वं वा ओहं तरति, दुक्खादा य विमुच्चति ॥ ३॥ पंताई भयमाणस्स, विचित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेति ताइणो ||४|| सव्वकामविरत्तस्स, खमाते Poron श्री आगमगुणमंजूषा - १५३१ON [३]
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy