________________
(३८-२) पंचकप्पभास पंचम छेयसुत्तं
[६६ ]
Xxx
तु तेहिं सीसाणं । तत्तो परंपरेणं आयमिणं तेण जीयं तु ॥२॥ वड्डइ य नाण चरणे गणं तु जम्हा उ तेण वुड्डिपदं । पवरं पहाणमेयं सव्वेसिं रायदेवाणं ||३|| इति एसऽणुन्नकप्पो जहाविही वन्निओ समासेणं । ठवणाकप्पं एत्तो वोच्छामि । अहाणुपुव्वी ||४|| तिविहो ठवणाकप्पो कुले गणे चेव तह य संघे य । एतेसिँ परूवणयं वोच्छामि अाणुपुवीए ||५|| कुलथेरेहिं गणेण व जा मेरा ठाविता भवे नियमा । सो कुलठवणाकप्पो एव गणे होइ संघे य || १८२|| ६ || केरिसया पुण थेरा कुलगणसंघाण होति उ पमाणं ? | भण्णइ सुणसू इणमो जेहिं गुणेहिं तु ते जुत्ता ||७|| कप्पा कप्पविहिण्णू सुत्तत्थविसारया सुतरहस्सा। जे चरणकरणजुत्ता ते सुद्धनयाण उ पमाणं ||८|| कप्पाकप्प विहिण्णु सुत्तत्थविसारया सुयरहस्सा । जे चरणकरणहीणा ते सुद्धणयाण भइयव्वा ||९|| नेयव्वा खलुक (अ) ज्झा असती चरणट्ठियाण राण | हीणोवि सुयसमिद्धो मज्झत्थो होइ उ पमाणं || २६४०|| कह पुण ठाविज्जंते ते उ पमाणं तु तेसु ठाणेसु । कुलगणसंघा थेरा ? भण्णइ इणमो निसामेहि ||१|| इच्छंकारनिउत्तो पियधम्मो तिण्ह कोइ एक्कतरो । सो होति तिगत्थेरा तिगचरित्तवियाणओ वी (थी) रो || २ || नाऊण गुणसमिद्धं जोगं तु कुलादिथे रठाणस्स । काऊणिच्छाकारं कुलादिणो बेति तो इणमो ||३|| उब्भे होह पमाणं कुलथेरा थेरठाणजोगं तु । एवं तु कुलादीहिं तिगथेरा ऊ ठविज्नंति ||४|| तिगचरितं 1
इतर मज्जाव एगट्ठा। तं तु तहाविहि जाणइ तिहंपि कुलादिठाणाणं || ५ || पासत्थोसन्नकुसीलठाणपरिरक्खतो दुपक्खेवि । सो होति ति तिगथेरगुणेहिं उवउत्तो ||६|| पासत्थादीठाणे ण वट्टती एस रक्खओ होइ । अहवा सति सद्धा (यसत्ती) ए पासत्थादरवि पालेइ ||७|| परिहुज्जते रागादि रक्खिते साहु साहुणिदुपक्खे । अहवा अप्पाण परे तिगथेरो संघथेरो उ ॥८॥ एसो ऊ तिगथेरो तिगथेरगुणेहिं होति संपन्नो । अहुणा वीसुं वीसुं कुलादिथेरे पवक्खामि ||९|| चरणकर समग्गो जो जत्थ जदा कुलप्पहाणो उ । सो होइ कुलत्थेरो कुलचरियवियारओ धीरो || २६५०|| पासत्थोसन्नकुसीलठाणपरिक्खतो दुपक्खेवि । सो होइ कुलत्थेरो कुलथेरगुणेहिं उवउत्तो ॥ १ ॥ चरणकरणे समग्गो जो जत्थ जदा गणप्पहाणो उ । सो होइ गणत्थेरो गणचरियवियाणओ वी (धीरो ) ||२|| पासत्थोसन्नकुसीलठाणपरिक्खओ दुपक्खेवि। सो होइ गणत्थेरो गणथेरगुणेहिं उवउत्तो ||३|| चरणकरणे समग्गो जो जत्थ जदा जुगप्पहाणो उ । से होइ संघथेरो सीतघरसमो पुरिससीहो ||४|| एसो उ मूलसंघो आपुच्छणगमणकरणकज्जेसु । हितसुहनिस्सेसकडो कुलगणसंघऽप्पणो चेव || ५ || दंसणनाणचरिते जा परूवणाऽऽयरणया य । एसो उ मूलसंघो तिविहा थेरा करणजुत्ता ||६|| पुव्विंपि परूविज्जा आयारादीसु वन्नियचरित्ते । तं सम्ममायरंतो हवति तु संघो तहा थेरो ||७|| जो सो हीणचरित्तो अण्णस्स असतीत पुव्वभणितो उ । कुलथेराति ठविज्जति तस्सुवदेसो इमो होइ ||८|| होज्ज वसणसंपत्तो सरीरमायंकता असहुओ वा । चरणकरणे असत्तो सुद्धं मग्गं परूविज्जा || १८३ ||९|| वसणं वाजीमादी सूलजरादी तु होइ आतंको । धितिसारीरबलेणं हीणो असहू मुणेयव्वो || २६६०|| एएहिं कारणेहिं अकप्पपडिसेवणं करेंतो उ। सुद्धं मग्गपरूवे अप्पाहणिया अओ एत्तो ॥ १ ॥ कप्पपणयस्स भेदा सोच्चा णच्चा तहेव घेत्तूणं । चरणकरणे विसुद्धे आयरणपरूवणं कुणह ||२|| आयरियसगासाओ सोच्चा णच्चा य घेत्तुमत्थेणं । हियए ववत्थवेउं आयरण परूवणा कुज्जा ||३|| कप्पपणगस्स भेदो परूविओ मोक्खसाहणट्ठाए । जं चरिऊण सुविहिया करेति दुक्खक्खयं धीरा ||४|| पंचविहसुत्तकप्पाण विभासा पमोत्तूणं । गहिया सीसहियट्ठा अव्वोच्छित्तट्ठया चेव || २६६५|| (सव्वसुयसमूहमयी वामकरग्गहियपोत्थया देवी। जक्खकुहंडीसहिया देतु अविग्धं भणताणं ॥ १५०॥
DOOR श्री आगमगुणमजूषा - १५२८