________________
Ro.9555555555555555
(३८-२) पंचकप्पभास पंचम छेयसुत्त
[५७]
馬男%%%
%%%%%%2C
FOTO
听听听听听听听听听听听听听听听听乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听FSC
वायणाए य॥१॥ कप्पोपडिच्छणाए परियट्टऽणुपेहणाएँ कप्पोय। ठियमठ्ठिएसु दोसुवि एते सव्वे भवे कप्पे ।।२।। जातमजाओ अहुणा दोण्णिवि एते समं तु वच्चंति । जायं निप्फन्नतिय एगट्ठे होइ नायव्वं ।।३।। जातमजातं करणं जाते करणे गती तिहा छिण्णा । अज्जाते करणम्मि उ अन्नतरीतं गतीं जाइ ॥४|| जाय खलु निप्फन्नं सुत्तेणऽत्थेण तदुभएणं च । चरणेण य संजुत्तं वइरित्तं होइ अज्जातं ||५|| जातकरणेण छिन्ना नरगतिरिक्खा गती उ दोन्नी भवे । अहवा तिहा उ छिन्ना णरगतिरिक्खा मणुस्सगती॥६॥ देवेसुवि तिण्णि गती छिन्ना वेमाणिएसु उववत्ती। चउसुवि गतीसु गच्छति अन्नतरि अजातकरणेणं ||७|| एसो आतमजाए कप्पोऽभिहितो इदाणि वक्खामि । आइण्णमणाइन्ने कप्पं तु गुरूवएसेणं ||८|| आहारचउक्के करण फासणे खेत्तकालउवगरणे। आइण्णे आइन्नं तव्विवरीए अणाइण्णं ॥१५७।।९।। आहारचउक्कं खलु असणादीयं तु होइ णायव्वं । करणं आयरणं तू तस्स उजं जत्थ आइण्णं ॥२२६०॥ पिसित्तं सिंधूविसए डाइं (यं) पुण उत्तरावहाइण्णं । तंबोलं दमिलेसुंएमादी खेत्तमाइण्णे |ल० १४९॥१॥ काले दुब्भिक्खादिस पलंबमादी तु सव्वमाइण्णं । उवगरणे आइण्णं वोच्छंमि अओ समासेणं ल० १५०।२।। सिंधू आउलियाई काला कप्पा सुरकृविसयंमि । दुगुल्लादि पुंडवद्धाणि महरढेसुंच जलपूरा ल० १५१||३।। एवं जत्थाइण्णं तहियं तू कप्पती उ आयरिउं । इतरतथ कारणम्मी फासण गहणं च परिभोगो ल० १५२॥४॥ आइण्णे चउवग्गे ण य पीलाकारओ पवयणे य। ण य मइलणा पवयणे णाइण्णं आयरे कप्पं ।।५।। आहार उवहि सेज्जा सेहा चउवग्गो होइ णायव्वो । पवयणपीलुवघाओ पिसियाई मज्जपाइत्ति ॥६॥ चोदेइ का मइलणा ? भण्णइ पडिसेहियारि जं सेवे । सा होइ मइलणा ऊ जो पुण सुपरिठ्ठिओ चरणे ॥७॥ तण्णा सलाहेइ वण्णेइ गुणेहिं एस जुत्तोत्ति । सुट्ट करे अप्पहितं जो पुण करणे अजुत्तो उ ।।८|| तं द8 संहो उप्पज्जइ किण्णु एस सच्छंदो। आओ णं उवएसो एरिसओ देसिओ समए ?||९|| आह जिणकप्पियाणऽवि आइण्णं किंचि अत्थि अह नत्थि ?। भण्णइ न अत्थि किं पुण आयरे जिणकप्पियाइण्णं ॥२२७०|| आहारउवहिदेहे निरवेक्खो नवरि निज्जरापेहि । संघयणाविरियजुत्तो आइण्णं आयरइ कप्पं ॥१॥ दसणनाणचरित्ते तवे य तह भावणासु समितीसु। छण्हपि तिप्पगारं सद्दह संधाण साहणता ॥२॥ सद्दहति सम्मदंसण आयरति परूवणं च कुणमाणो। संधाणकप्प एसो एवं सेसाणवी णेयं ।।३|| संधाणकप्प एसो भणिओ उ समासओ जिणक्खाओ। संखेवसमुद्दिठं एत्तो वोच्छं चरणकप्पं ॥४॥ आहार उवहि सेज्जा तिकरणसोहीएँ जाहिंह परितंतो। परिगहितविहाराओ तो चवती विसयपडिबद्धो॥१५८||५|| कोई विसेसं बुज्झति पसत्थठाणा अहं परिभठ्ठो। अंधत्तेण कोई ण बुज्झए मंदधम्मत्ता ।।६।। दव्वे भावे अंधो दव्वे चक्खुहिं भावें ओसण्णो संविग्गत्तं ण रोयति णितियाण पहाणमिच्छंतो ॥७॥ जुत्तो जुत्तविहारी तं चेव पसंसए सुलहबोही । ओसन्नविहारं 'पुण पसंसए दीहसंसारी ॥८॥ आहार उवहि सेज्जा नीयावासेऽवि तिकरणऽविसोही। तह भावंधा केई इमं पहाणंति घोसंति ॥९॥ नीयाइविहारम्मिवि जइ कुणती निग्गहं कसायाणं । तस्स हु भवते सिद्धि अवितहसुत्ते भणियमेयं ।।२२८०॥ बहुमोहेवि हु पव्विं विहरेत्ता संवुडे करे कालं । सो सिज्झइ अविय इमे पुरिसज्जाया भवे चउरो॥१॥ नाणेणं संपण्णो णो उ चरित्तेण एत्थ चउभंगो । तेणेसेव पहाणो एवं भासंति निद्धम्मा।|२|| तम्हा उण एयाई कुज्जा आलंबणाई मइमं तु । कुज्जाहिं पसत्थाति इमासं आलंबणाइं तु||३|| तित्थगराणं चरियं चरियं कसिणंगपारगाणं च । जो जाणइ सद्दहती ओसन्नं सोन रोएइ ॥१५९||४|| धुवसिज्झियव्वगम्मिवि तित्थगरो जइ तवम्मि उज्जमति । किं पुण तवउज्जोगो अवसेसेहिं ण कायव्वो ?||५|| चोद्दसपुव्वी कसिणंगपारगा तेसि जो उ उज्जोगो । तं जो जाणइ सो खलु संविग्गविहार सद्दहतो ॥६॥ एमादी आलंबण काउं संविग्गतं न रोएति । को पुण ओसन्नत्तं रोएति ? भन्नइ इमो तु||७|| सुत्तत्थतदुभए अकड़जोगि ओसन्नरोयओ होज्जा। अहवा दुग्गहियत्थो अहवावी मंदधम्मत्ता॥१६०॥८॥ अन्नाणियऽकडजोगी दुग्गहियत्थो उजेण अववादो। गहिओ णवि उस्सग्गो गहिते वा मंदधम्मो उ।।९।। सो रोए ओसण्णे इति एसो वन्निओ चयणकप्पो । उववादकप्पमहुणा वोच्छामि जहक्कमेणं तु ॥२२९०॥ पंचहिं ठाणेहिं वियट्टिऊण संविग्गसड्डयाजुत्तो। अब्भुज्जतं विहारं छवेइ उववायकप्पो सो ॥१६१॥१॥ उववयणं उववातो पासत्थादी य पंच ठाणाओ । तेसु विविहं तु वट्टितो वियट्टीतो होइ णायव्वो ॥२॥ संवेगसमावण्णो पच्छा उ उवेइ उज्जयविहारं । एस
MOTOS95954
505श्री आगमगुणमजूषा- १५१९4
5 555555555555York