________________
(३८-२) पंचकप्पभास पंचम छेयसुतं [ ५५ ]
चउदसया एत्तो तिगवद्धिया सोहि ||७|| असणं पाणं वत्थं पायं सिज्जा य पंच एतेसिं । सुद्धी पणुवीसइया उग्गम तह एसणाए य ॥८॥ सुरणाणपमाण असुद्धेऽवि होइ सुद्धो उ । अहवावि उ छद्दसया सोलस उप्पायणादोसा || ९ || एएसिं सव्वेसिं हणपयणकिणादिणवहिं कोडीहिं । कयकारियाणुमोदित एसा तिगवडिया सोही ||२१७०|| दंसणनाणचरिते तवपवयणसव्व (च्च) समिति तिहिं गुत्तो । हतरागदोसनिम्ममखमदमनियमठ्ठिओ निच्वं ॥ १ ॥ तदुभयकप्पो अ दव्वभावकप्पा उ । दोण्णिवि मिलिया एते तदुभयकप्पो इमो सो य ||२|| आहारे अठ्ठविहे सेज्जोवहिं पंच पंचग विसोही । दंसणचरित्तगुत्तो तवसमितिगुणेहिं सोहे (हो) ति ||३|| असणादीओ चउहा उवकारि चउव्विहो य तस्सेव। एसडठ्ठविहाहारो परूवणा तस्सिमा होइ ||ल० १४५ || ४ || असणं तु ओदणादी तदुवकारी उ खीरकुसणादी | पाणं तु पाणमेव उ कप्पूरादी उ उवकारी ||ल० १४६ || ५ || खाइम फलाइयं तू सुत्ता (ण्ठा) दी होति तदुवकारी उ। साइम तंबोलादी चुण्णादी तदुवकारी उ||ल० १४७||६|| एवं आहारादी उग्गमउप्पायणेसणासुद्धे। उप्पाए दंसणादीहिं जुत्तो अहवा तदठ्ठाए ॥७॥ विरती य अविरती या विरयाविरती यतिविह करणं तु । एक्केक्कं होइ दुहा आहे य अभिग्गहे चेव ॥ १४९॥८॥ विरतीकरणं ओहे पंचेव महव्वया भवंती उ । होति अभिग्गहकरणं पिंडविसुद्धादि णेगविहं ||९|| अहवा ओहे संजमो विभागओ होइ सत्तरसभेदो । अविरति असंजमोहे अठ्ठारस अभिग्गहे इणमो ॥ २१८० | पाणइवाए मोसे अदत्त मेहुण परिग्गहे चेव । कोहमाण (मय) मायलो पेज्जे दोसे तहा कलहे ॥ १ ॥ अब्भक्खाणे पेसुन्न अरति रई चेव मायमोसे य । मिच्छादंसणसल्ले अट्ठारस अभिग्गहे एस ||२|| विरताविरतीए पुण ओहे अणुव्वया भवे पंच | उत्तरगुणा अभिग्गह हवंति सिक्खावता सत्त ||३|| एत्थं पुण अहियारो विरतीकरणेण होइ दविहेणं । जह तेसु अतीयारो न होति तह ऊ पयतियव्वं ||४|| उज्जामरक्खियाणं महन्वयाणं कओ हवति पीला ? | भन्नति आहारादिहिं तिहिं पीडा होतऽसुद्धेहिं || १५० ||ल० || १४८||५|| उज्जम उज्जोओ खलु एते रक्खयाण उवयाणं । पीला उवधाओ खलु भवति कहं पृच्छती सीसो ||६|| भणति आहारोवहिसेज्जा एतेहिं तिहिं असुद्धेहिं । उग्गमदोसादीहिं उ पीला संजायति वयाणं ||७|| तम्हा उ उग्गमादीहिं विसुद्धाऽऽहारमादिया कज्जा । वेरमणकष्प एसो एत्तो साहारणं वोच्छं ॥८॥ सेज्जुवहिज्झाय आहारमेव साहार तह य अणुकंपा । आदिपणगं तु तुल्लं भइयं अणुसासणाए उ || १५१ || ९ || सेज्जुवहिझायआहार पसिद्धा एते होति चत्तारि । साहारणकप्पो पुण मूलगुणा उत्तरगुणा य || २१९०|| साहारणत्ति किं पुण सेज्जादुप्पादगाण सव्वेसिं । सामण्णगुणा ते ऊ तम्हा साहारणं जाण ||१|| आदिपणगं तु तुल्लंति जाण सेज्जाति जाव साहारं ठियमट्ठियाण दोहवि एए खलु होति तुल्ला उ ॥२॥ अहवा तिपणग मूलगुण पंचेते होंति दोण्ह तुल्ला उ । समणाण व समणीण व तम्हा साहारणं जाणे ||३|| भइयमणुसासणंती अणुकंपऽणुसासणन्ति एगट्ठा। कोइ कदाइ अणिउणो ण तरति अणुसासणं काउं ||४|| सुहभारियत्तणेणं होति विसुद्धो य अंतरप्पा से । तस्व होति वताइं पंचवि साहारणारं तु || ५ || आणा तित्थगराणं सामण्णा संजयाण सव्वेसिं । सुहुमेवि तप्पमाए अणुसासणयं कुणइ जो उ ||६|| ते अकंपा णिच्छएण जम्हाणुस ( उ उ ) ठ्ठिता होंति । तेणऽणुकंपऽणुसठ्ठी (सऽणुसठ्ठऽकंपा) एगठ्ठा होति नायव्वा ॥७॥ साहारकप्प एसो अहुणा वोच्छामि णिव्विसणकप्पं । जह निव्विसंति समणा सम्मं तु गुरूवएसेणं ॥ ८॥ नाणं च दंसणं वा तहा चरितं च समितिगुत्तीओ। क्कासीतिपदेहिं निव्विस निव्वेसणाकप्पो ॥९॥ छव्विहकप्पादीया बालंता उ पंचवी एते । मेलीणा उ भवंती एक्कासीयं भवे भेदा || २२०० ॥ नवरं छव्विहकप्पे वीसतिकप्पे य णामठवणाओ । भोत्तुं सेसा सव्वे एक्कासीइं तु मेलीणा॥१॥ एए सव्वे सम्मं निव्विसमाणस्स निव्विसणकप्पो । एतेसिं पुण कतरा महिडिओ होइ सव्वेसिं ? ॥२॥ सव्वेऽवि हु चरणविसोहिकारगा तहवि अत्थि हु विसेसो | सद्दहणाचरणाए भइत्तं पुण पालणाए उ ||३|| सद्दहणाकप्पो या आचरणा चेव दो पहाणतरा । अहवा सद्दहण च्चिय सद्दहिउं जो ण आयरति ॥४॥ भइयमणुपालणत्तिय सद्दहिऊणंपिण तरई कोई । अणुपालेउं अज्जा तम्हा खलु सो ण पव्वावे ॥ ५ ॥ णिव्विसणकप्पो एसो एत्तो वोच्छामि अंतराकप्पं । संखेवपिडियत्थं गुरूवएस जहाकमसो ||६|| पंचठ्ठाणमसंखा बारसगं चेव तिण्णिवि तियाणं । अज्झत्थनाणकरणठ्ठयाएँ सो अंतराकप्पो ॥ १५२॥ ७॥ सामादिसंजतादी पंचह चरणं तु
Education International 2010 03
For Private & Personal Use Only
www.jainelibrary.org
KOK
XX