________________
OSIC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听FGO
ROI0555555555555555
(३८-२) पंचकप्पभास पंचम छेयसुत्तं
$$$$$$$$$ $$250S समणादिकयं व अहव निक्खित्तं । पक्खित्तं वावि भवे तत्थ उ दारा इमे होति ॥१७००॥ समणे समणी सावय साविगसंबंधि इड्ढि मामाए। राया तेणे पक्खेवे या ई निक्खेवयं कुज्जा ॥१|| दमए दुभगे भट्टे, समणे छन्ने य तेणए । ण य णाम ण वत्तव्वं, दुढे रूढ जहा वयणं ।।२।। एतेसिंदाराणं विभास भणिया जहा य कप्पम्मि । सई
च्चेव निरवसेसा णायव्वा सव्वदव्वेसु ॥३॥जं पुण जत्थाइण्णं दव्वे खित्ते य होज्ज काले य। तहियं का पुच्छा ऊ जह उज्जेणीऍ मंडेसु ?||४|| एमेव माहमासे किसराए संखडीऍ का पुच्छा ?। विच्चिन्ने व कुलम्मी बहुए दव्वम्मि का पुच्छा ||५|| तम्हा उ गहणकाले मूलगुणे चेव उत्तरगुणे य । सोहेज्जा दव्वस्स उ ण मूलओ तस्स उप्पत्ती ॥६।। किच्चे पामिच्चे छिज्जए य निप्फत्तिओ य निप्फण्णे । कज्जं निप्फत्तिमयं समाणिते होति निप्फन्नं ।।७।। कंडितकीतादीया तंदुलमादी तु होज समणट्ठा। निप्फत्ती सा उ भवे आयट्ठा फासु निप्फण्णं ॥८|| तं होइ कप्पणिज्जं जं पुण समणठ्ठ होज्झ निप्फण्णं । तं तु ण प्पति एत्थं च चोदए चोदओ इणमो ॥९॥ निप्पत्तिओ य निप्पण्णओ य गहणं तु होज्न समणस्स । निप्फत्तिओ असुद्धे कहण्णु निप्फण्णते सोही ?।।१७१०॥ एवं गवेसियव्वे किं एगठ्ठाणगं परिच्चत्तं ?। भण्णति अफासुदव्वे ण चेव गहणं तु साहूणं ॥१॥ तो तेणं साहूणं किं कजं होइती विगप्पे (तू गविटे) णं । अण्णंपिय एगकुले ण हु आगरो सव्वदव्वाणं ॥२॥ तिकडुयमादीयाणं सव्वदव्वाण संभवेगकुले । ताणि य गवेसमाणे हाणी सच्चेव नाणादी ॥३॥ तम्हऽप्पप्पं परिहर अप्पप्पविवज्जओ विवज्जति हु । अप्पं सातो विवज्जति ण तं च साहेति ॥४॥ निप्फत्ती समणट्ठा समणट्ठा जं च होति निप्फण्णं । गहियं होज्ज जयंतेण तत्थ सोही कहं होइ ?||५|| सुयणाणपमाणेण ऊ उवउत्तो उज्नुयं गवसंतो। सुद्धो जइ वावण्णो खमओ इव सो असढभावो ॥६।। जो पुण मुक्कधुराओ निरूज्जमो जइवि सो उणावण्णो । तहविय आवण्णो च्चिय आहाकम्मं परिणओव्व ।।७।। एयस्स साहणटुं अहवा अन्नपि भन्नए एत्थ । कारगसुत्तं इणमो तमहं वोच्छं समासेणं ।।८।। अंगम्मिवि बितिए ततियगम्मि जे अत्थ कुसल ! जिणदिट्ठा । एतेसु जुत्तजोगी विहरंतो अहाउयं वु (जु) ज्झे ॥११७||९|| अंगग्गहणा पढमं आयारो तस्स बितियसुयखंधे । तस्सवि बीयज्झयणे उद्देसे तस्स ततियम्मि ॥१७२०॥ जत्थेयं सुत्तंखलु से य अवस्सं ण होज्ज सुलभो उ अहवावि तईएत्ती अज्झयणम्मी तइज्जम्मि॥१॥ तस्सवि ततिउद्देसे आदीसुत्तम्मि जं समक्खायं । जदि संकमो असुद्धो ताहे जयणाएँ जुत्तो उ॥२॥ देसुणंपि हु कोडिं अच्छंतो सो विसुज्झती णियमा । तम्हा विसुद्धभावो सुज्झति नियमा जिणमयम्मि ॥३।। बाहिरकरणे जुत्तो उवओगमहिट्ठिओ सुतधराणं । जं दोस समावण्णोवि णाम जिणवयणओ सुद्धो ॥४|| दव्वेण य भावेण य सुद्धमसुद्धेय होइ चउभंगो। तइओ दोसु विसुद्धो चउत्थओ उभयह असुद्धो॥५॥ बितिओ भावविसुद्धो दव्वविसुद्धो य पढमओ होइ । अहंवावि दोसकरणं दव्वे भावे य दुविहं तु ॥६॥ भावविसुद्धाराह (हार) को दव्वओ सुद्धो व होतऽसुद्धो य। जे जिणदिट्ठा दोसा रागादी तेहिं ण उ लिप्पे ॥७॥ एतेसामण्णतरं कीयादी अणुवउत्तो जो गिण्हे । तठ्ठाणगावराहे संवलियमोऽवराहाणं ।।८। आवण्णे सठ्ठाणं दिज्जइ अह पुण बहुं तु आवण्णे। तहियं किं दायव्वं ?"भण्णइ इणमो सुणह वोच्छं ।।९।। तहियं किं दायव्वं ? तवो व छेदो तहेव मूलं वा । कत्थेयं भणियंती? भण्णति तु णिसीहणामम्मि ॥१७३०।। वीसइमे उद्देसे मास चउम्मास तह य छम्मासे । उग्घातमणुग्घायं भणियं सव्वं जहाकमसो॥१।। एसो उ दवियकप्पो जहक्कम वण्णिओ समासेणं । एत्तो य खेत्तकप्पं वोच्छामि गुरूवएसेणं ।।२।। आदी छक्कनियत्ती उ वण्णिया जम्मि जम्मि खेत्तम्मि । एतेसिं सन्निकासे सालंबो मुणी वसे खेत्ते ॥११८||३|| छव्विहकप्पो आदी तह जारिसगा जिसेविया खेत्ता । अक्खेमअदिवमादी ण कप्पती तारिसे वासो ॥४॥ खेमादि अलब्भंतो पडिकुडेहिपि वसति ॥ जयणाए। दुयगादी संजोगा वक्खाणं सन्निकासस्स ॥५॥ अक्खेमे असिवम्मि य असिवं वज्जे वसिज्ज अक्खेमे । तहियं उवहिविणासो असिवे पुण जीवणासो उ ॥६॥ एवं ओमादीसुं संजोगा तिगचउक्कगादीया । वसियव्वं जेसु जहा तमहं वोच्छं समासेणं ।।७।। कडजोगि सन्निकासे बहुतरगं जत्थुवग्गहं जाणे । थोवतरियं च हाणिं तत्थऽन्नयरे दुविहकाले ॥८॥ एतेसामन्नयरे आलंबणविरहिओ वसे खेत्ते । कालढुयावराहे संवड्डियमोऽवराहाणं ।।९।। संवड्डियावराहे तवो व छेदो तहेव मूलं वा । आयारपकप्पे जं पमाण णेमाण चरिमम्मि ॥१७४०।। एसो उ खेत्तकप्पो अहुणा वोच्छामि कालकप्पं तु । जावातुतं तुझीणं अणुपाले ताव सामन्न ॥१॥ गीयसहाओ
GO乐乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听QC
Next95555555555555555555 श्री आगमगुणमंजूषा- १५०६555555555555555555555555555OTOK