________________
FAGE0955
555
(३८-२) पचकप्पभास पंचम छेयसुत्तं
[३६]
历历万万岁万岁万岁万岁万万
॥८८॥५॥ णवपुव्विं जहन्नेणं उक्कोसेंणं तु दस असंपुण्णा । चोद्दसपुव्वी तित्थं तेण तु जिणकप्प ण पवजे ॥६॥ वयरोसभसंघयणा सुत्तस्सऽत्थो तु होति परमत्थो । संसारभावो वा णाओ तो मुणितपरमत्थो॥७॥ दोहऽग्गह ततियादी पडिमाऽभिग्गहण भत्तपाणस्स । दोहिं तु उवरिमाहिं गिण्हते वत्थपाताइ ॥८॥ दव्वादभिग्गहा पुण रयणावलिमादिगा व बोद्धव्वा । एतेसु विदितभावा उति जिणकप्पियविहारं ॥९|| परिणाम जोगसोही उवहिविवेगो य गणविवेगो य (यणिक्खेवो)। सेज्जासंथारविसोहणं च विगतीविवेगं च ॥८९॥१३७०॥ गणहरठवणं च तहा अणुसट्ठी चेव तह य सीसाणं । सामायारी य तहा वत्तव्वा होति जिणकप्पे॥९०।१।। अणुपालिओय दीहो परियाओ वायरावि मे दिन्ना। अब्भुज्जयाण दोण्हं उवेमि कतरंणु ? परिणामो॥२॥ सोहिणिमित्तं जोगाण भावणा साइमा तु पंचविहा। तव सत्त सुतेगत्ते बले य तह पंचमा होति ॥३॥ एतेसिं तु विभासा उवरिं भण्णिहिति मासकप्पम्मि । सेसाई दाराई वोच्छामि समासतो इणमो॥४॥ पुव्वुवहिस्स विवेगं कातुं गेण्हति अहागडं उवहिं। अभिगहियमेसणाहिं उप्पादेउं सयं चेव ॥५|| गणसण्णास करेती जो जहिं ठारट्ठितो तु पुव्वम्मि । तं तत्थेव ठवेती गणणिक्खेवं च इत्तरिय ॥६॥ सेनाएँ अपरिभुत्ते ठायति तहियं तु एगदेसम्मि। संथारं उप्पादे अहाकडं एसणविसुद्धं ||७|| विगतीओ यण गेण्हति गेण्हति भत्तं च सो अलेवाडं । इय भाविओ हजाहे ताहे ठवती गणहरं तु ॥८॥ गणहर गुणसंपन्नं वामे पासम्मि ठावइत्ताण । चुन्नाति छुहति सीसे सच्चित्तादी य अणुजाणे ||९|| ठावेऊण गणहरं आमंतेऊण तो गणं सव्वं । तिविहेण खमावती सबालवुड्ड उलं गच्छं ।।१३८०|| संवेगजणियहास सुत्तत्थविसारता पयणुकम्मा। चिंतेति गणं धीरा णितावि हुं ते जिणाणाए॥१॥ णिद्धमहराति सेसं परलोगहितं गुरूण अणुरुवं । अणुसढि देति तहिं गणाहिवतिणो गणस्सेवं ||२|| तवणियमसंपउत्ता आवस्सगझाणजोगमल्लीणा। संजोगविप्पजोगे
अभिग्गहा जे समत्थाणं ।।३।। सुप्पत्ते णिसिंरंतेहिं गणोवी चितिओ हवति सो उ । णिद्धाए दिठ्ठिए आलोए तं गणं सव्वं ।।४|| बायाए महुराए आसासे अपरिसेस णिस्सेसं । गुरू अणुरूव जंहरिहं सबालवुड्ढाति रातिणिए ।।५।। तवो होति बारसविहो दुह णियमो इंदिओ य णोइंदी । आवाससमायारी बोद्धव्वा चक्कवाला तु ॥६।। सुत्तत्थझाणजोगे अल्लीणा तेसु होइ जुत्ता उ। सव्वेविय संजोगा णियमा ऊ विप्पओगंता ||७|| तह उवहीउप्पायण दव्वादीया अभिग्गहा जे तु । सति सामत्थे तेसुवि माह पमायं करेजाऽणु ।।८।। अधवा अभिग्गहा ऊ कुव्वंति जिणा य जे समत्था य । एवं सासित्तु गणं ताहे गणहारि अप्पाहे ।।९।। गणसंगहुवग्गहरक्खणे तुम मा ह काहिसिपमादं । ठितकप्पोह जिणाणं गणधरपरिवारिया गच्छे ।।१३९०९ मज्जाररसियसरिसोवमं तुम मा हु काहिसि विहारं । माणासेहिसि दोषिणवि अप्पाणं चेव, गच्छं च ॥१॥ वहूतओ विहारो जिणपण्णत्तो दुवालसंगम्मि । जह जिणकप्पियपरिहारियाण सेसाणवि तहेव ॥२|| परिबड्डमाणसड्डो जह जिणकप्पो तहा करिज्जासी। अकरितमप्पणा ऊ ण ठवे अण्णं इमं णाऊं ॥३|| जो सगिहं तु पलित्तं अलसो तु ण विज्झवे पमाएणं । सो णवि सद्दहियव्वो परघरदाहप्पसमणम्मि ||४|| णाणं अहिजिऊणं जिणवयणं दंसणेण रोएत्ता | ण चएति जो धरेतुं अप्पाण गणं ण गणहारी ॥५।। णाणं अहिज्जिऊणं जिणवयणं दंसणेण रोएत्ता | चाएति जो धरेतुं अप्पाण गणं सगणहारी॥६|| णाणं अभिज्झिऊणं जिणवयणं दंसणेण रोएत्ता । न चएति जो ठवेउं अप्पाण गणं न गणहारी||७|| णाणं अभिज्झिऊणं जिणवयणं दंसणेण रोएत्ता। चाएति जो ठवेउं अप्पाण गणं सो गणहारी।।८।। णाणम्मि दंसणम्मि य तवेचरित्ते य समणसारम्मि । ण चएइ जो ठवेउं अप्पाण गणं न गणहारी ॥९॥ णाणम्मि दंसणम्मि य तवे चरित्ते य समणसारम्मि । चाएति जो ठवेउ अप्पाण गणं स गणहारी ॥१४००|| एसा गणहरमेरा आयारत्थाण वण्णिता सुत्ते । लोगसुहाणुगताणं अप्पच्छंदा जहिच्छाए।।१॥ लाहसुयसद्दनिद्दादि विसयतेसिंतुजे भवेरत्ता। अप्पच्छंदा तेऊ विहारोण तु तेसऽणुण्णाओ||२|| उम्गमउप्पायणएसणा
उ चरितस्स रक्खणठ्ठांए । पिंडं उवहिं सेज सोहिंतो होति सचरित्ती ॥३॥ सीतावेति विहारं सुहसीलत्तेण जो अबुद्धीओ। सो नवरि लिंगसारो संजमसारम्मि म णिस्सारो॥४॥ तित्थगरोचतुणाणा सुरमहितो सिन्झियव्वयधुवम्मि । अणिमूहियबलविरिओ तवोवहाणम्मि उज्जमति ॥५॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा म सविहिएहिं । होति ण उज्जमियव्वं सपच्चवायम्मि माणुस्से ?।।६।। संखित्ताविव पवहे जह वहति वित्थरेण पवहंती । उदधितणं च णदी तह सीलगुणेहिं वड्ढाहिं ||७||
roso
5955555555555555 श्री आगमगुणमंजूषा - १४९८ 5555555555555555555555555FOTO