SearchBrowseAboutContactDonate
Page Preview
Page 1608
Loading...
Download File
Download File
Page Text
________________ KORO555555555555555 (३८-२) पंचकप्पभास पंचम छेयसुतं [३३] 55555555555555 玩玩乐乐乐乐听听听听听听乐乐乐明明听听乐乐乐乐乐乐 2 सेणियणिवस्स हत्थी तंतुयमच्छेण गहिओं जलमज्झे । सिरिघरिओं दओभासं मग्गिओं णवि जाणि कत्थं कओ?||५|| जा मग्गति ता हत्थी पडितो रण्णा विणासिओ + घरिओ। बितिओ मग्गितों दिन्नंमि तक्खणा मोइते पूया ||६|| एमेवायरियम्मिवि उवसंधारो तहेव कायव्वो। चिंतणसमवाकरणे णिज्जरलाभे अलाभे य॥७|| रण्णो के दो देवीओ पेसल्ली वल्लभी य पहायति । पेसल्ली हारावे आभरणे वल्लभीए तु।।८।।जह चेडी आभरणं आवासे तह इमंपि णायव्वं । उवसंधारो तह चिय आयरिए होति कायव्वो ।।९।। एवं ता वाएंतो भणितो अहुणा पडिच्छगं वोच्छं । जारिसगुणेहिं जुत्तो वाएयव्वो तु सो होति ॥१२४०॥ अणुरत्तो भत्तिगतो अतितिणो अचवलो अलुद्धो य । अव्वक्खित्ताउत्तो कालण्णू पंजलिउडो य ॥८॥१॥ संविग्गो मद्दविओ अमुती अणुवत्ततो विसेसण्णू । उज्जुत्तमपरितंतो इच्छितमत्थं लभति साहू + ॥८३॥२॥ जो तु अवाइज्जतो ण रुज्झ(रूस)ती जह ममं ण वाएति । सो होई अणुरत्तो भत्ती पुण होइ सेवा उ||३|| मज्झ न देइत्तिन जो तिंबुरुकढे व तडतडे दिवसं । नं॥ ॐ य आहारादीसुं तदभावोऽतितिणो एसो॥४॥ गइठाणभावभासादिएहिं नवि कुणइ चंचलत्तं तु । गाणंगणिओ न भवे अचंचलो सो मुणेयव्वो ॥५|| आहारादुक्कोसे जो म लभ्रूणं तयं न अत्तढे । एस न लुद्धो वक्खेवणा तु सद्दादिविसएसु ॥६|| लीहालेढुगमादी जो य पढंतो ण करति वक्खेवं । अव्वक्खित्तो एसो आउत्तों अणण्णमणसो तु ||७|| आहारादी काले कालण्णू होति उवणयंतो उ । सुत्तत्थं गिण्हंतो कुण अंजलि पंजलिकडो तु ।।८।। संविग्गो दव्वें मिगो भावे मूलुत्तरेसु तु जयंतो। मद्दविओ जोऽमाणी अमुयी विसमत्तणेऽवि जो ण मुए।९|| आगारइंगितेहिं णातुं हियइच्छितं उवविहेति । गुरुवयणं चऽणुलोभे एसो अणुवत्तओ णामं ।।१२५०।। जाणति तु जो विसेसं हिताहितादीण सो विसेसण्णू । णवि होति णिव्विसेसो समचंदणलेटुचिक्खल्लो ॥१॥ उज्जुत्तो उ अणलसो अप्परितंतो तु थूलभद्द इव । सुत्तत्थ णिज्जराओ मोक्खो वा इच्छियत्थो तू ।।२।। पुच्छणकप्पो अहुणा जातिं पुच्छिज्ज संकियादिं तु । ताति भण्णति इणमो अहक्कम आणुपुव्वीए॥३॥ पदमक्खरमुद्देसं संधी सुत्तत्थ तदुभयं चेव । घोस णिकाइत ईहित सुविमग्गित हेतुसब्भावं ॥८४||४|| पदमादी जा घोसो वुत्तत्था होति एते सव्वेवि । हिययम्मि णिकाएउ पुच्छति तु णिकाइयं एयं ॥५॥ पुव्वावरेण ईहित एय मए होतिण व होति ? | हेतूहि कारणेहि त सुविमग्गिय एव तु मएत्ति ॥६॥ सब्भावो अत्थो खलु संदिद्धाई तु पुच्छते ताई। एयाई चिय कमसो परियट्टे चेव अणुपेहे ।।७।। अहुणा तु अहियव्वं केरिसयाणं समीवे समणेणं । आयरिउवझायाणं तमहं वुच्छं समासेणं ।।८।। उग्गमउप्पायणएसणाएँ णिरवेक्खो णीयपडिसेवी । सुत्ते अदिठ्ठसारो आयरिओ ण कप्पति सो उ॥९|| उग्मउप्पायणएसणाइ साविक्खो णितियपरिवज्जी । सुत्तम्मि दिठ्ठसारो आयरिओ कप्पई सो उ॥८५||१२६०।। सुत्तस्स सारो अत्थो सो दिठ्ठो होति जेण बुद्धीए । सोहोति दिठ्ठसारो आयरिओ तू मुणेयव्वो॥ल०८८||१|| एमेव उवज्झाओ गुणेहि + जुत्तो तु होति णायव्वो। एतेसिंतु सकासे सुत्तत्था होति घेतव्वा ।।२|| आयरियउवज्झाया णाणुण्णाया जिणेहिं सिप्पठ्ठा । णाणे चरणे जोयावगत्ति तोते अणुण्णाता ||३|| एसो दु णाणकप्पो जहक्कम वण्णितो समासेणं । एत्तो चरित्तकप्पं वोच्छामि अहाणुपुव्वीए ||४|| जम्हा चरिज्जते तू चरियं वा तेण तो चरित्तं तु । त पुण अप्पडिसेवे सुद्धमसुद्धं तु पडिसेवे ।।५।। पडिसेवणा तु दुविहा कप्पे दप्पे य होति णायव्वा । एतेसिं तु विभासा जह भणिय णिसीहणामम्मि ।।६।। एसो चरित्तकप्पो छव्विहकप्पो,य एस अक्खाओ। सत्तविहकप्पमेत्तो वोच्छामि अहक्कमेणं तु॥७। ठितमट्टितजिणथेरे लिंगे उवही तहेव संभोगे। एसो तु सत्तकप्पो णेयव्वो आणुपुव्वीए ॥८६॥८॥ ठियमकृितकप्पाणं होति विसेसो इमो मुणेयव्यो । पुरपच्छिमाण व ठिओ अठिओ पुण मज्झिमजिणाणं ||९|| कतिठाणेहिं ठितो खलु ठितकप्पो होति तू मुणेयव्वो ?। कइहि व अद्वितकप्पो ? ठिताठितो होति बोद्धव्वो ? ||१२७०|| दसठाणठितो कप्पो पुरिमस्स य जिणस्स । कतरे दस ठाणा तू ? भण्णति आचेलगाइ ई इमे ||१|| आचेल (लु) कोदेसिय सेज्जातररायपिंडकितिकम्मे । जेठ्ठपडिक्कमणे मासं पज्जोसणाकप्पे ॥८७||२।। एतेहिं दसहिं ठितो ठितकप्पो होति तू मुणेयव्वो। चउहिं ठितो छहिं अठितो अकृितकप्पोपुण इमेहिं॥३॥ सिज्जातरपिड या कितिकम्मे चेव चाउजामे य । राइणियपुरिसजेठो चउसुविएतेसुहोति ठितो॥४॥ आचेलुक्कद्देसिय म णिवपिडे चेव तह पडिक्कमणे । मासं पज्जोसवणा छप्पतेऽणवठ्ठिता कप्पा ॥५॥ दुविहो होति अचेलो संताचेलो यऽसंतचेलो य । तित्थकरऽसंतचेला असंतचेला भवे G乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听玩听听听听听听乐听听听听听2C 055555555555555555555555 श्री आगमगुणमजूषा-१४९५55555555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy