________________
9
(३८-२) पंचकप्पभास पंचम छेयसुत्तं
[२८]
1
पडिलेहा ||६५||४|| सज्झायझाणभिक्खे भत्तवियारे तहेव सज्झाए । णिक्खमणे य पवेसे एसा खलु कालकप्वही || ६५ || ५ || पुव्वं तु मासकप्पो परूवितो सो णिसीहणामम्मि । तु इहारूवणा वणिज्जति मासे अतिरेगे ||६|| मासातीतं वसतो वसहीए तीऍ चेव मासलहुं । तह भिक्खायरियाए वीयारे तह बियारे य ||७|| परिसाडी संथारे सव्वेसेतेसु होति मासलहुं । चत्तारि य उवघाता संधारे अपरिसाडिम्मि ||८|| पंचेते मासिया खलु चाउम्मासं च मिलिय सव्वेते । णव मास माती उडुबद्धे संवसंतस्स ||९|| लहुगा तु वासऽतीते वसहीते सेस होति ते चेव । भिक्खायरियादीसुं जे भणिता मासडतीतम्मि ॥ १०३०॥ आरोवणा उ एसा कालदुवे वण्णिता अणिंताणं । एत्तो पज्जोसवणासामायारिं पवक्खामि ||१|| पजहेत्तु वासजोग्गं बहिया अच्वंति वासुदिक्खंता । जे अंतरा तु गिण्हे तं सव्वं सि खेत्तीण ||२|| अह पुण वच्चंताणं वासाजोग्गं तु अंतरा वासं । आरद्ध डहरगामे ण पहुच्छति एगवसही य || ३ || अण्णोष्णसुठ्ठिताणं बहवो सागारिया ण तीरंति । परिहरितु ताहे वज्जे गुरूसागरियं णवरि एक्कं ||४|| अवसेस समायारी पज्जोसवणाए वण्णिय णिसीहे। सच्चेव णिरवसेसा इमम्मि दारम्मि णायव्वा ||५|| वुडस्स तु कारणेणं तु । एसो तु वुढवासो तस्स तु कालो इमो होति || ६ || अंतोमुहुत्त कालं जहण्णमुक्कोस पुव्वकोडी तु । मोत्तुं गिहिपरियागं जं जस्स व आउगं तित्थे ||७|| मरणे अंतमुहुत्तो देसूणा पुव्वकोडि कह होज्जा ? । जो तरूणो च्चिय समणो असमत्थो विहरितं जातो ॥८॥ कदा-विज्जा चरियं लाघवोए तवस्सी, तत्तो तवो देसितो सिद्धिमग्गो । अहाविहं संजम पालइत्ता, दीहाउणो वुढवासस्स कालो || ६७||९|| विज्जा तु बारसंगं करणं तस्स गहणं मुणेयव्वं । सुत्तं बार समाओ तत्तियमेत्ता य अत्थेवि || १०४०॥ घित्तुं सुत्तत्थाइं समा देसदंसणं च कतं । चरियं भंतेगठ्ठे लाघविएणं तु तिविहेणं || १ || उवकरणसरीरिदिय एवं तिविहं तु लाघवं होति । उवकरणऽरत्तदुठ्ठो धरेति ण य गिण्हए अहियं || ल० ६९ ||२|| संघयणधितीजुत्तो अकिसो ण तु थूरदेहसारीरो । वस्सिदिओ तवस्सी चउत्थमादी तवो चित्तो (न्नो) ||ल० ७०|| ३ || कुव्वतेणं अछित्तिं णाणादी देसिओ तु मोक्खपहो । सुत्तत्थुवदेसेणं संजमियं संजमेणं च ॥४॥ काऊण अवो (तऽवो) च्छित्तिं बारस वासाइं णिच्चमुज्जुत्तो । दीहाउतो तु सुरी पडिवज्जेऽब्भुज्जयविहारं || ५ || अब्भुज्जयमचयंतो अगीयमीसो व गच्छपडिबद्धो । अच्छति जुण्रमहल्लो कारणतो वावि अन्नोवि ||६|| जंघाबले व खीणे गेलण्णे सहायतो व दोबल्ले । अहवावि उत्तमट्ठे णिप्फत्ती चेव तरुणाणं ||७|| खेत्ताणं व अलंभे कयसंलेहे व तरुणपरिकम्मे । एतेहिं कारणेहिं बुड्ढावासं वियाणाहि ||८|| केवतियं तु वयंतो खेत्तं कालेण विहरितुं अरिहो। केवतियं च अणरिहो बलहीणो वुडवासी तु ? ||९|| दुन्निवि दाऊण दुवे सुत्तं दातूण सुत्तवज्जं च । एवं दिवडुमेगं अणुकंपादीसुवी जतणा ||६८|| १०५० || दोण्णिवि सुत्तत्थाइं दुवेत्ति जो जाति गाउए दोण्णि । जाव तु भिक्खावेला एस तु सपरक्कमो थेरो ॥१॥ एमेव अदाऊणं अत्थं अहवा दोण्णिवि तु । दो गाउयाई दोण्णी पुण्णाए भिक्खवेलाए ||२|| एवं दिवड्डमेगं च गाउयं तिन्नि होति एक्क्के । गमया मुणेयव्वा विहरणअरिहो स थेरो तु ॥ ३ ॥ एस सपरक्कमो तू जो पुण दाऊण उभय सुत्तं वा गच्छेज्ज अद्धगाउय सपरक्कम होति एसोवि ॥४॥ सव्वेते विहरंती एतेसु दुगाउयं दिवङ्कं वा । जे जंति गाउयं चिय तिण्हंपेतेसि वुड्डाणं || ५ || जेऽवि य गाउयमद्धं उभयं सुत्तं च दातु गच्छंति । तेसणुकंपा तु इमो कायव्वा होति तिविहा उ ॥६॥ विस्सामण उवकरणे भत्ते पाणे अ लंबणे चेव । तं च विजाणति कालं गंतुं वाएति जो जत्थ ||७|| जयणा सुद्धालंभे पणगादी सा तु होति णायव्वा । अपरक्कमं तु थेरं एत्तो वोच्छं समासेणं ॥८॥ खेत्तं तु अद्धगाउय कालेणं जाव होति दिवसो उ। खेत्तेण य कालेण य जाणसु अपरक्कमं थेरं ||९|| अण्णो जस्स पण जायति दोसा ; देहस्स जाव मज्झहो । सो विहरति सेसो पुण अच्छति मा दोण्हवि किलेसों ॥ १०६० ॥ भमो वा पित्तमुच्छा वा, उदसासो व खुब्भति । गतिविरिए वसंतम्मि, एवमादी
यति ॥ १ ॥ गच्छ परिमाणतो तू सहायगा तस्स होति कायव्वा । सत्तेव जहण्णेणं तेण परं होन्ति गावि || २ || चउभागतिभागऽद्धे सव्वेसिं गच्छतो परीमाणं । संतासंतअसंती वुढावासं वियाणाहि ||३|| अट्ठावीसं जहण्णेणं, उक्कोसेणं सतग्गसो । गच्छं गच्छं समासज्ज, चतुभागी विभायए ||४|| जदि होति अट्ठवीसं चतुहा गच्छो तु तो विभज्जति तु । सत्त उ चउभागेणं ते दिज्जंती सहाया तु ॥ ५॥ पुण्णम्मि मासे ते णिति, सत्त अण्णे उवेति तु । एवं अतिति णिति य, मास मासंमि सत्त तु ॥६॥ एवं दोसा ण होती तु, उवट्ठाणादि जे भवे । तेणं तु अठावीसाए, चउभागा विव(भ) ज्जिता ||७|| अट्ठावीसं ऊणा दुहासतीए उ ते हवेज्जहि । संताअसति अगीया
MONO
श्री आगमगुणमंजूषा १४९०