________________
TORO5%%%%%%%
%%%%%%
(३८-२) पंचकप्पभास पंचम छेयसुत्तं
[२६]
55555555555555FOR
20听听听听听听听听听听听听听乐乐乐乐乐乐乐乐听听乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐$$$$$$$
सहस्सा तिण्णि सता चेव होति णायव्वा । पण्णट्ठिसहस्साइं पंच सया वीस अहिया य॥२।। एक्वं च सयसहस्सं वीस सहस्सा सयं च वीसहियं । एक्कत्तरि सहस्सा लक्खेक्को छस्सता चेव ॥३|| एक्कं च सतसहस्सं तेणउइ सहस्स तह य पण्णासा। उक्कमतो सत्तेव य ठाणाइं ततो य पण्णरस ।।४।। तिण्णी सता तु वीसा दोण्णि सहस्साइं चउसयजुयाइं । एक्कारस य सहस्सा दोण्णि सता चेव णायव्वा ॥५॥ छत्तीसं सहस्साई चउरो य सता हवंति णायव्वा । सत्तासीति सहस्सा तिण्णि सता चेव सट्ठहिता ।।६।। एक्कं च सतसहस्सं सठ्ठि सहस्सा सयं च सट्ठी य । दो लक्खा अडवीसा सहस्स अट्ठेव य सयाई ।।७।। दो चेव सयसहस्सा सत्तावण्णं भवे सहस्साइं । चउरो सय अट्ठमए ठाणा सत्तंतिमे वीसा ||८|| जह पढमे तह पंचमे जह बीए तह चउत्थए रासी । एक्कगगुणकारे पुण सोलसमादी तु जावेक्को ।।९।। अच्चित्तदवियकप्पे संजोगा सव्वपिडिता कातुं । जितकप्पेक्कादीहिं गुणिते फलरासिणो मुणसु॥९५०।। तिण्णेव सतसहस्सा ठाणसहस्सा हवंति तेणउती । दो य सया य दसहिता एक्कगसंजोगसंगुणिता ॥१॥णव चेव सयसहस्सा तेसीति संस्स तह य पणुवीसा । बियसंजोगचउक्केऽवि एत्तिया चेव णायव्वा||२|| सत्त सय दससहस्सा तेरस लक्खा य तियगसंजोगे । पंच य पढमसरिच्छा अचित्तपिंडो उ अंतिमए ||३|| जियपिंडेणं पिंडो अजीवकप्पस्स संगुणा नियमा । सो होति दव्वपिंडो तस्स उ संखा इमा होति ॥४॥ ईयाल सतसहस्सा अठ्ठावीसं भवे सहस्साई । सत्त सता पंचहिया ठाणारं मीसकप्पम्मि ।।५।। जियअजियमीसगाणं कप्पाणऽणऽवि भंगसंजोगा। पत्तेय मीसगाविय णषयव्वा आणुपुव्वीए॥६॥ पव्वावेक्को एक्कं एक्को अणेगा अणेग एक्कं च । णेगाणेगे य तहा चउभंगो एव एक्केक्के ||७|| एवं एक्कं एक्कसि एक्कमणेगेवि एत्थऽवि तहेव । चउभंगोणेयव्वो एक्कक्के छह तु पदाणं ||८|| एक्केक्कसि पव्वावे मुंडावेक्कं तु एक्कसिं चेव । एत्थ तु दुगसंजोगो चउभंगो होति णायव्वो॥९॥ एवं दुततियपचतुपंचछक्कजोएहिं जत्तिया जे तु । संजोगा भगा य तु ते सव्वे होति णायव्वा ।।९६०|| पव्वावे मुंडेगं पव्वावेगं च मुंडणेगे य। णेगो एकंच तहाणेगाउणेगे य एमेव ॥१॥ एमेव सेसगावी दुगतिगचउपंचछक्कसंजोगा। बुद्धीयऽणुगंतव्वा सव्वेवि जहक्कमेणं तु ।।२।। अच्चित्तेऽविय एवं एक्को एक्कस्स देति आहारं । एवं उवहीमादीसु सव्वेसुवि होति चउभंगा ॥३|| दुगमादी संजोगा एत्थंपि तहेव हुंति विण्णेया एमेवेक्को एक्कसिं आहारादीणि देज्जाहिं ।।४।। एवं दुगमादीया णेया एत्थंपि सव्वसंजोगा। एवं ता अच्चित्ते मीसेऽवियं बुद्धिए जोए।।५।। एक्को पव्वावेक्कं आहारादी य देति एत्थऽवि तहेव । संजोगा णेयव्वा जावतिया संभवे तत्थ ॥६॥ एसो तु दवियकप्पो तिविहोऽवि समासतो समक्खातो। एत्तो समासतोऽहं वोच्छामि उ खेत्तकप्पं तु ॥७|| जं देवलोगसरिसं खित्तं णिप्पच्चवातियं जं च । एसो तु खेत्तकप्पो देसा खलु अद्धछव्वीसं ॥ल० ६०||८|| रायगिह मगह चंपा अंगा तह तामलित्ति वंगा य । कंचणपुरं कलिंगा वाराणसि चेव कासी य ॥९॥ साएय कोसला गतपुरं च कुरू सोरियं कुसट्टाय। कंपिल्लं पंचाला अहिछत्ता जंगला चेव १०॥९७०|| बारवती य सुरठ्ठा मिहिल विदेहाय वच्छे कोसंबी। णंदिपुरं संदिब्भा भद्दिलपुरमेव वलया य॥१॥ वयराड वच्छ वरणा अच्छा तह मत्तियावति दसण्णा । सोत्तियमती य चेती वीतिभयं सिंधुसोवारी २०||२|| महुरा य सूरसेणा पावा भंगी य मास पुरिवथा । सावत्थी य कुणाला कोडीवरिसुं च लाढा य ॥३॥ सयवियाऽविय णगरी केततिअद्धं च आरियं भणितं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ॥४॥ एतेसु विहरियव्वं खेत्तेसुं साहुभाविएसुंतु । जत्थ य गुणा इमे तू खेमाईया मुणेयव्वा ॥५॥ खेमो सिवो सुभिक्खो अप्पप्पाणो उवस्सयमणुण्णो। एसो तु खेतकप्पो (पांखंडखेदमुक्को) गामरगरपट्टणाइण्णे ॥६३||ल० ॥६॥ खेमो डमरविरहितो रोगासिवविरहितो सिवो होति । पउरण्णपाणदेसो होइ सुभिक्खो मुणेयव्वो ल० ६२।७।। जलुगासंखणगमुंइंगपिसुगमसगादिविरहितो जो तु । सो होति अप्पपाणो अप्प अभावम्मि थेवे य ल० ६३॥८॥ समभूमिरेणुवज्जियरितुक्खमोवस्सया मणुण्णा उ । गामा णगरावि य बहु पाउग्गा मासकप्पस्साल० ६४||९|| सज्ज (व्व) णजणो य भद्दो जहियं च मणुण्णसाहुजोणीओ। तारिसए खेत्तम्मी समणुण्णाओ विहारोतू॥ल०६५||९८०॥ खेमो य सिवो य तहा खेमो सुभिक्खो य एव संजोगा। णेयव्व छसुपदेसु सत्तसु वा आणुपुव्वीए॥१॥ अहवोदयग्गिसावदत्तक्करवालभयवज्जिओ रम्मो। णिरवेक्खोऽविय जहियं समणगुणविदूय जत्थ जणो॥ल०६६||२।। एताणि चेव खेमाइयाणि आरीयखेत्तसहियाणि।
$$$听听听听听听听听听听$$$$$$明明明明明明明明明明明明明明明明明明明明明明明明明明明明听$2C
reOE5555
5
5555
श्री आगमगुणमंजूषा - १४८८
$$$$5555555555555555