________________
EGIO555555555555555
(३८-२) पंचकप्पभास पंचम छेयसुत्तं
२१]
乐乐男%%%%%
%%%2C
MOISCF55555555乐乐乐乐乐乐听听听听听听听听乐乐明乐乐乐乐乐乐乐乐乐乐乐乐乐乐明明明明明明明明明GE
य गोरसकओ पजेवणादी बहुविहाणो॥३॥ दोघतपला मुह पलं दहिस्स अद्धाढगं मरिय वीसा। खंड तुलादसभागो एस रसालू णिवतिजोग्गो॥४|| खंड तुलादसभागो दस खंडपाला हवंति णायव्वा । ते तम्मि पक्खिवित्ता मज्जियणाम रसालोत्ति ॥५।। पाणं मज्जविही उ पाणीयं धारपाणियादीयं । दक्खादिपाणगाई सागेणं वंजणा जे तु ||६|| एवं अठ्ठारसहा णिरूवहतो दहगादिपरिहीणो। ण य उवहम्मति जेणं रसादि छूढेण दब्वेणं ॥७॥ परिसुक्खं दाहिणतो दवाणि सव्वाणि वामतो कुज्जा । णिद्धमहुराणि पुव्वं मज्झे अंब दवंताणि ॥४८॥परिसुक्खं सालणगादि तं गिण्ह सुहं तु दाहिणकरणं । वामेर पाणगादी तेण तयं वामपासम्मि ।।९।। अप्पाइज्जति देहं पुव्वं तू णिद्धमहुरदव्वेहिं । पेतादीहिं णियमा केवइयं तं तु भोत्तव्वं ॥७४०|| अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वातपवियारणठ्ठा छन्भागं ऊणयं कुज्जा॥१॥ तं पुण एयपमाणं आदी मज्झे तहेव अवसाणे । केरिसयं भोत्तव्वं ? तस्स इमं गाहमाहंसु।।२।। असतामिव संजोगं पण्णा भोयणविहिं उवदिसंति । लक्खं दवावसाणं मज्झ विजित्तं महुरमादी ।।४९||३|| असता असज्जणा दुज्जणा य एगट्ठिताणि एयाणि १ तेहिं समं जा मेत्ती संजोगेसो तु णायव्वो ल० १३||४|| गुलमहुरा उल्लावा तेसिं पुव्वं करिति य पियाइ । मज्झे य होति मज्झा महुरा विगतिं च दाएंति एल०१४||५|| कुव्वंति य भासंति य अवसाणे तारिसाणिं जेहिं तु । जिज्झति सव्वं सुकतं एवं किर भोयणं भुंजे ।।ल०१५||६|| आदीऍ णिद्धमहुरं मज्झ विचित्तं दवलुक्ख अवसाणे। तेणं विपागमेती दुजणमेत्तीव अवसाणे ल० १६॥७॥ कुसलाभिहिएणं पुण तं भोत्तव्वं इमेण विहिणा तु । असुरसुरं अचवचवं अद्दुतमविलंबियं चेव ।।८।। अयमण्णोऽवि विहि खलु भोयणजायम्मि होति णायव्वो। जारिसयं ण भोत्तव्व दोसा जे यावि भुत्तस्स ।।९।। अच्चुण्ह हळइ रसं अतिअंब इंदियाई उवहणति । अतिलोणियं च चक्खं अतिनिद्धं भंजते गहणि ॥७५०॥ आहारियम्मि एवं णीहारेणं अवस्स भवियव्वं । तत्थ ण धारे वेगं दोसा य इमे धरिज्जते ॥१॥ मुत्तणिरोहे चक्खं वच्चणिरोहे य जीवियं हणति । उहुणिरोहे कोढं सुक्कणिरोहे भवे अपुमं ॥५०॥२॥ तेइच्छियधूताए आहरणं तत्थ होइ कयव्वं तेइच्छि मते राया पुच्छति पुत्तऽत्थि णस्थित्ति ? ॥३॥णस्थित्ति अत्थि धूया राया बेती अहिज्जऊ सत्थं । पिउसंतिओ य भोगो तह चेव य तीयऽणुण्णातो॥४॥ मच्छरिता विज्जऽण्णे बेंती किं एस णाहिति वराई । भिससत्थं ? अहवा से परिच्छिउं दिन अह भोगे॥५॥ सद्दावेतुं पुट्ठा। किमधीतं तेत्ति ? तेसि सा पुरतो। तो णाए वातकर्म सद्देणं कतं हसे विज्जा ॥६॥ तो भणति णिवं सा तू एते वेज्जा ण चेव तु णरिंदा !। ण य जाणंती सत्तं कहंति ? बेती इमं सुणसु॥७॥ तिण्णि सल्ला महाराय !, अस्सिंदेहे पइट्ठिता। वाउमुत्तपुरीसाणं, पत्तवेगं ण धारए ।।८। णिम्मुहिकता तु वेज्जा तीए साऽविय पतिठ्ठता तहियं । तम्हा न धारऍ वेगं वायातीणं तु सव्वेसिं ।।९।। एवं भत्ते समाणे जति वातादी पकोव गच्छेज्जा । जाणेज्ज तेसिं वेलं पच्चूसादी इमं तहियं ॥७६०॥ सिंभो वट्टति पच्चूसे, पदोसे पित्तमड्डरत्तम्मि । मज्झंतिए य वाओ, वहति पुव्वावरण्हे य ||१|| तत्थ ण वेज्जो पुच्छिज्जती तु तेसिं तु वेल स च्चेव । कुवियाण अवेलाए पेच्छे (पत्थे) किरिया इमा तेसि ।।२।। तित्तकडुएहिं सिभं जिणाहि पित्तं कसायमहुरेहिं । णिद्धण्हेहि य वायं सेसा वाही अणसणाते ॥३|| केरिसए कालम्मी आहारों केरिसो तु पुरिसेणं । आहारेयव्वो खलु ? तत्थ इमो वण्णितो सोय ॥४|| सीते उण्हं पविसेज्जा, उण्हे सीयं पवेसए, दव्वं । णिद्धे लुक्खं पविसे ज्जा, लुक्खे निद्धं पवेसए ।।५।। जो वाही णि णं समुठ्ठितो तस्स लुक्खकिरियाए। लुक्खेण मुठ्ठियस्स तु कायव्वा णिद्धकिरिया तु ।।६।। एसो तु लोइओ खलु पिंडो तू वण्णिओ समासेणं । लोउत्तरिए पिंडे वणिज्जति पिंडणिज्जुत्ती ।।७।। पिंडे उग्गम उप्पायणेसणा जोयणा पमाणे य । इंगाल धूम कारण अठ्ठविहा पिंडणिज्जुत्ती ॥५१।।८।। पुढवाईया भेदा वत्तव्य जहक्कमेण पिंडस्स । गविसणमादीयाविय एसणभेदा य तह चेव ।।९।। उग्गममादी दोसा सव्वे य जहक्कमेण वत्तव्वा । जह भणिय पिंडजुत्तीय णवरि इमो पुतिएँ विसेसो १७७०।। संचय कोठग दारूय डाए तह गोरसे य लोणे य । लंबणणेहे हिंगू दालिम तह तित्तए चेव ।।५२।११।। अगडारमे पुत्ते तुंबे फलही
तहेव गाओ य । एतारिसमुप्पण्णे गहरं किं कस्स केरिसयं ? ॥५३॥२॥ भत्तस्स उवक्खेवो गोरसमादी तु संचतो होति । सो संघट्ठा ठवितो भावे अवोच्छिणि ई म अग्गिज्झो (अविगिठ्ठो) ||३|| अत्तढ़ियं परिभुत्ते कप्पति भावम्मि ताहे वोच्छिण्णे । कह वोच्छिज्जति भावो ? सोतूण अफासुदोसं तु ||४|| कोठग तंदुल तिछडा
G乐听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明明明明明明斯G
in Education International 2010_03
patounALRAEBARALLIER-Only
1-1-1-1-1-1- Lahruru54454545555 श्री आगमगुणमंजूषा - १९८३ ॥555555555555555555555555OPOR