SearchBrowseAboutContactDonate
Page Preview
Page 1594
Loading...
Download File
Download File
Page Text
________________ HORO5555555555555555 (३८-श पंचकप्पमास पंचम छेयसुत (१९] 5555555555555%%DIO $FFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFF सो उ । बहुसो निब्बंध कते पडिवण्णा जाहे ते दोवि ॥६|| ताहे गंतूण तहिं दोण्णिवि घेत्तूण तेण बाहासु तह णं खलंखलीकीत जह संधी सिं पुणो लग्गा ॥७॥ 'णिक्खामेतुं दोण्णवि सूरिसगासं तु णीणिया तेणं । चितइ रायतणओ साधु कतं मातुलेण ममं ।।८|| मम हियमिच्छंतेणं (२६९) रूदमाणे पीहकोव्व बालस्स। तह मज्झे सेयन्ती अतियारविवज्जितो विहरे॥९॥ इतरो जातिमदेणं अविणयमादीणि अविगडेत्ताणं । दुल्लभबोही बंधित्तु गतो तु दियलोयं ॥६५०|| कोसंबीइ य इणमो सेठ्ठी णामेण तावसो णामं । मरिऊण सूयरोरग जातो पुत्तस्स पुत्तो तु॥१|| जातोजाति सरंतो विचिंतती किण्णु सुण्ह अम्मत्ति । पुत्तोऽविय बप्योत्तीभणामि मूयत्तण वरं मे ॐ ॥२॥ मरूदेवो तित्थकरं पुच्छति किह सुलभदुलभबोहिऽहं ?। भणितो दुल्लभबोही तं सी गुरूपरिभवकएणं ||३|| कह बुज्झेज्जामित्ति य? भणितो कोसंबिमूगमातूए। उववज्जिहिसी तहियं मूगा अब्भुत्थितो बोहो ॥४|| ताहे आगंतूणं साहू समायत्ति (गामंति) भणति सो देवो। अहगं चइऊण इतो तुझं मातूए उदरम्मि ||५|| उववज्जीहं अइरा होहिति अंबेहिं डोहलोऽकाले। अविरिज्जते तम्मि य किच्छप्पाणा य होहिति तु ॥६|| अहगं गिरिणीतंबे सव्वोतुय अंबगं करेहामि । अंबालंभे वज्जसि दे अंबे देह जदि गब्भं ॥७|| अब्भुवगते ससक्खे अंबे देज्जासि बालभावे य । साहूणं चलणेसुं पाडेज्जाही अणिच्छंपि।।८।। किं बहुणा ? तह कुज्ना जहऽहं साहुत्तणे दढो होमि । संबोहिकरओ खलु लभति अजत्तेण बोहिं तु ॥९|| मूगेण अब्भुवगति देवो णमिऊण सालयं पत्तो । चइऊण य उववन्नो कुच्छीए मूगमाऊए ॥६६०|| अंबगडोहल जाते अविणिज्जतम्मि देहहाळीए । अद्दण्णपरिजणाणं मूगो लिहतऽक्खराणिणमो ||१|| जदि देह मेय गभं मझं तो अंभगाणि आणेमि । देमित्ति अब्भुवगेत ससक्खमाणेति अंबाई ।।२।। तो पुण्णडोहलाए जातो दिण्णो य ताहे से तस्स। उत्ताणसायगंतं जतिणो पादेसुपाडेति॥३।। अतिविस्सरं परोच्छी जाहेविय पाडिओ उपादेसु। सुहचलणेसुजतीणं मूगेणुत्तो तुणेच्छीया॥४॥ घेत्तुंगीवाएँ तओ मूगेणं पाडिओ रूवे बहुसो। परितंतु ततो मूओ निक्खंतोगतोय दियलोयं ॥५।। ओहीए दवणं सुविणादिसु बोहिओ जति ण बुज्झे । ताहे करेति रोगी देवोऽवि य वेज्जरूवेणं ।।६।। जदि वहति सत्थकोसं भमति मए यावि जदि समं एसो । णो णीरोगु करेमी पडिवण्णा कतो य णीरोगो ॥७॥ घेत्तूणं तं पयाओ गुरूगं से सत्थकोसगं दावे । तं वज्जभारगुरूगं बेती ण तरामि वोढुं जे ।।८।। दंसेति साधुरूवं बेति जदि णिक्खमाहि तो तेहिं। मुंचामि विमुंचेमि य रोगा पडिवण्ण तो मुक्को ।।९।। णिक्खंते तो तम्मी देवोवि ततो तु सालयं पत्तो। कालेणुप्पव्वइतुं सघरं संपठितो अह सो॥६७०|| देवेण पलायंतो दिठ्ठो विगुरूव्विऊण तो अडविं । काउं मणुस्सरूवं अह अडविं पठितो तत्तो ॥१॥ लवति ततो दुब्बोही किं इच्छसि अप्पगं विणासेतु ?/ जंजासि अडविहुत्तो देवोवि ततो ण पच्चाह ॥२॥ तं पुण विजाणमाणो णरगादीदुक्खसंकिलेसं तु । किं णिग्गंतुं तत्तो पुणरवि दुक्खाडविमतीसि ? ||३|| अगणितो तं वयणं सघरं अह आगतो ततो सोतु। रोगाणं साहरणं भूओ विज्जागमो दिक्खा ॥४|| कालेण केणइ पुणो लिंग मोत्तूण पट्टितो सगिह देवेण पुणो दिठ्ठो गामपलित्तऽतरा कुणति ॥५॥ पुणरवि मणुस्सरूवी तणभारेणं तु विसति तं गामं । दुट्ठलवे पुराणो किं इच्छसि अप्पणो णासं ?|६|जंतणभारेण तुमं विससि पलित्तं ततो लवे देवो । एव तुमं जाणंतो जरमरणपलित्त संसारं ।।७|| पविसंतिच्छसि णासं मुंचसि जं दुक्खलद्धियं दिक्खं | अगणितो वच्चति घरं गतस्स रोगं पुणो कुणति |८|| पुणरवि तहेव दिक्खा उप्पव्वइए यसघणहुत्तम्मि। संपढ़िएँ अडवीए तस्स पहे वंतरप्पडिमं ॥९|| कातुं अच्चण देवो अच्चितमहितो तुपडति हेठ्ठमुहो। पुणरवि समुठ्ठवेतुंण्हवियच्चिओ सो पुण पडितो॥६८०|| एवं पुणो पुणोवि य अच्चियमहितोवि बहुसो पडे जाहे। लवति ततो दुब्बोही किं वरठाणे ण ठाएसो ?||१|| देवाह जहासि तुमं वरठाणेवि ठविओऽविण रमेसि। पव्वजं मोत्तु णरगादठाणं पुणवि अभिलससि ॥२॥ लवति पुराणो को तुम? देवो दंसेति मूगरूवं से। देवत्तं पुव्वभवं संगारं चावि संभारे॥३|| तो संभरीतुं जाति संवेगमुवागतो भणति देवं । इच्छामो अणुसठिंजातो थिरो संजमे ताहे|४|| रोगिणिय एस दिक्खा अणाढिया रामकण्हपुव्वभवो । उद्दायणसंबोही भगावती देवसण्णत्ती ॥५|| वच्छऽणुबंधी मणको कण्णाए अजणिओ तु केणइवि । पुत्तो जायति जो तू सो होती अजणकण्णी उ ॥६|| णिवतिसुतातिं दोन्निवि णिक्खंताइंतु भातुभंडाई। अण्णद रायसुतोतू णिसाएँलोयऽप्पणो कुणति ||७|| छड्डेहामि पभाते चलणाहो काल पडियरं तीए। पोग्गल वेदगमणं अह णिवयति तेसु 9 वालेसु॥८॥ वीसरिया ते तस्स यसिरोरूहातम्मि चेव ठाणम्मि। तत्थ य पवित्तिणी उ अहागता गाम गंतुमणा ॥९।। अह तीऍ रायविहा तं वंदितु सा पदेसे अह तंसिल Q明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听.. xeos555555555555555555555555 श्री आगमगुणमंजूषा- १४८१15555555555555555555555555OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy