________________
GR
(३८-२) पंचकप्पभास पंचम छेयसुतं [१७]
हिलिया भणति ॥ १ ॥ किं न हरह महिलाओ ? चोरा चिंतंति इच्छिया महिला । णेतुं पल्लीवतिणो उवणीया तेण पडिवण्णा ॥२॥ तीय धवो सयणेणं भणितो किं बंदिगं ण मोएसि ?। गंतूण चोरपल्लि थेरीं अलग्गए पयओ || ३ || किं ओलग्गसि पुत्ता ! चोरेहिं भारिया इहाणीया। विरहे तीऍ कहेती इहागतो तुज्झ भत्तत्ति ॥४॥
河
तु चोर अहिवम्मि पउत्थे भणति अज्ज रत्तीए । पविसतु चोरहिवोकं पविठ्ठे (पच्छा) सेणावती आओ ||५|| हेठ्ठा आसंदि पवेस चोरहिवं भणति धुत्ति इणमो तु । जदि एज्ज मज्झ भत्ता तस्स तुमं किं करिज्जासि ? ||६|| चोराहिवाह सक्कारइत तुम देज्ज तो करे भिउडिं । आह ततो चोरहिवो दारे थंभम्मि उल्लंबे ||७|| वद्धेहिं वेढेज्जा तुठ्ठा सण्णेति हे संदीए। णीणेतुं चोरहिवा कंभे वद्धेहिं वेढे || ८|| सुणएण खइय वद्धे पासुत्ताणं च चोरअहिवस्स । सगअसिणा छेत्तूणं सीसं गहिइत्थिओ भण (चल) ति ||९|| णीणीज्जती सीसं चोरहिवस्स तु सा गहेऊणं । गालंती ऊ रूहिरं अह गच्छति मग्गतो तस्स ||५७० ||| जाहे जातब्भासं ताहे सीसं तयं पमोत्तूणं । दसियाचीराईणि य साडिंति य जाति चिंधठ्ठा ||१|| जाहे य णिठ्ठिताई ताहे तणपूलियाओ बंधंती । वच्चति अवयक्खंती पुणो पुणो मग्गतो सा तु ॥ २॥ गोसे य पभायम्मी सेणहिवं घाइयं ततो ददुं । लग्गा कुढेण चोरा पासंति य ताणि चिंधाणि || ३ || रूहिरदसिगादियासं अणिच्छिया णिज्नइत्ति मण्णता । तुरियं धावे कुढिया ताणिविय पभायकालम्मि ||४|| पंथस्स एगपासे ठियाणि कुढिएण जाव दिठ्ठाई। तं खीलेहि वितड्डिय महिलं घेत्तूण ते य गता ||५|| ते चोरा तं णेउंचारोहिवभाउगस्स उवर्णिति । सा तेणं पडिवण्णा चोराहिवपट्टबंधम्मि ||६|| इतरोवि खीलएहिं वितडडिओ अच्छती तु अडवीए। जूहाहिवणिज्जूढो अह एति अणीहुतो तहियं ॥७॥ तो कवितो दट्टुणं कहिँ मण्णे एस दिठ्ठपुव्वोत्ति चिंतेऊणं सुचिरं संभरिता णियगजाती तु ||८|| अहमेतस्स तिमिच्छी आसि विसल्लोसहीय तं मोए। संरोहिणीएँ तत्तो संरोहेत्ता वणे तस्स ||९|| लिहतिऽक्खरा अणिहुओ सोऽहं वेज्जो तवासि पुव्वभवे । संभारिय संभिण्णाणऽतो उ ते वाणरो कहते ॥ ५८० ॥ जह जुहा णिच्छूढो साहिज्जं मज्झ कुणसु वरमित्ता !! आमंति तेण भणितो जूहं गंतूण ते लग्गा ॥ १ ॥ दोण्ह विसेसमणातुं ण किंचि कासीय सो हु साहिज्जं । णठ्ठो लुत्तविलुत्तो लिहति ततो अक्खरा पुरतो ||२|| किं साहिज्जं ण कतं ? पुरिसाह ण जाण दोण्हवि विसेसं । तो तुठ्ठो वाणरतो वणमालं अप्पणो विलए || ३ || लग्गे सेग पहारेण मारितुं चोरपल्लिमतिगंतुं । रत्तिं मारिय चोराहिवं तुं तं गिण्हितुं इत्थिं ॥ ४ ॥ सग्गामं आणेत्ता इत्थि उवणेति सयणवग्गस्स वेरग्गसमाजुत्तो रित्थु इत्थीइ जो भोगो ॥ ५ ॥ मज्झत्थं अच्छंतं सयणो जंपति तु झायसे किण्णु ? । किं वाऽसि कडुयकामो ? भणती काहऽप्पणो छंदं ॥ ६ ॥ थेराणंतिय धम्मं सोतुं पव्वज्जमब्भुवेसी य । एसा छंदा भणिता अहुणा रोसा तु पव्वज्जा ||७|| सीसारक्खो रण्णो धम्मं सोऊण सावओ जातो । मा मारेही कंची उज्झित्तु असिं धरे दारूं ||८|| तप्पडिणिरायकहिए पिच्छामि असिंति सावएणुत्तं । सम्मद्दिठ्ठीदेवयसारक्खिज्जोत्ति तो कठ्ठे ॥९॥ दिव्वप्पभावमायसमयं तु दटुंण कुद्दो तो राया । णिज्जंति पच्चणीए सहो तेसिं तु रक्खठ्ठा ||५९०|| बेति णरिंदं अह सो मा एतेसिं तु रूसहा तुब्भे । जं जंपियमेतेहिं तं सव्वं णरवर ! तहेव ॥ १॥ ताहे छोढूण पुणो णिक्कुट्ट असी तु णवरि दारूमओ । दिठ्ठो
वसभेणं विम्हइओ बेति किं एयं ॥ २॥ जंपति सड्डो ताहे णरवर ! देवप्पसाद इच्चेसो । पावविवज्जी उ णरा हवंति देवाणऽवी पुज्ना ॥ ३ ॥ तो तुठ्ठो भणति णिवो सेवसु मेव दारूणि । कडगादीहि य पुजितो पावितो सुमहंतमिस्सरियं ॥४॥ कालगयम्मि सड्ढे पुत्तो णामेण चंडकण्होत्ति । पडिवण्णो तं भोगं सामंते पुणऽणमंतम्मि ||५|| पेसेति चंडकण्हं गंतूणं घेत्तू सजियमाणेति । तुठ्ठो य भणति राया किं देमि अहाह सो इणमो || ६ || जं खज्जपेज्जभोजजं गेण्हेज्ज पुरिम्मि तं तु सुग्गाहियं । इय होत्ति य भणिय वारूणिपाणप्पमादेणं ||७|| रत्तिं चिरस्स सगिहं आगच्छति भज्जमातरो तस्स । दुहिया जग्गंतीओ उण्णिद्दा अण्णदा रत्ति ॥८॥ चिरकत दारं पिहए अह वदती आगाते तु सो दारं । उग्घाडंतो जणणिं वएंसु जत्थेरिसे वेले || ९ || उग्घाडिय दाराई तहियं वच्चत्ति मातु रूसितो तु । सरा हुग्घाडियदारूत्ति गन्तु साहूणमल्लियओ ||६००|| पव्वावेह लवेई तेऽविय मत्तोत्तिकातु वक्खेवं । बिंती गोसग्गम्मी पभाते पव्वावइस्सामो ||१|| सयमेव कुणति लोयं ताहे लिंग दलति तिणोतु । पव्वावित विहिणा एसा दोसा तु पव्वज्जा ॥ २ ॥ दमगं भइयं कम्मं कुणमाणं दट्टु सावओ पुच्छे । केवतिभतीय कम्मं करेसि ? पाएण पच्चाह || ३ || दाहामी
XOXO श्री आगमगुणमंजूषा १४७९