________________
STORO5555555555555
(३८-२) पंचकप्पभास पंचम छेयसुर्त
[११]
55%%%%%%%%%%%%
2G乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐听听听听听听听
उवकरणे । वेदोवघायपंडो इणमो तहियं मुणेयव्वो॥५॥ पुव्विं दुच्चिण्णाणं कम्माणं असुहफलविवागणं । उदया हम्मति वेदो जीवाणं पावकम्माणं ।।६।। जह हेमकुमारो तू इंदमहे बालियाणिमित्तेणं । मुच्छिय गिद्धो अतिसेवणेण वेदोवघात मतो॥३३॥७॥ एयस्स विभास इमा जह एगोरायपुत्त वण्णेणं । तवियवरहेमसरिसोतो से णाम कतं हेमो ॥८॥ सो अन्नदा कदाई इंदमहे इंदठाणपत्ताओ। णगरस्स बालियाओ पुप्फादीहत्थ दवणं ॥९॥ पुच्छति सेवगपुरिसे किं एया आगा उ इहइंति । ते बिंती सोहग्गं मग्गंतेता वरत्थीओ ॥३१०॥ तो ई एयासिं इंदेण वरोहु दिण्ण अहमेव । घेत्तूणं ता तेणं छूढा अंतेउरे सव्वा ॥१॥ तोणागरगारण्णो उवट्ठिता मोयवेह एताउ। तो बेति मज्झ पुत्तो किं जामाता ण रुच्चे भे ?||२|| तो तासु अतिपसत्तस्स तस्स णिग्गलियसव्वबीयस्स । वेदोवघातो जातो सागारीयं ण उद्वेति ॥३|| तो ताहिं रुसियाहिं सो अद्दागेहिं घातित्तो ताहे । वेदोवघातपंडो एसोऽभिहितो समासेणं ।।४।। उवहत उवगरणम्मी सेज्जातरभूणियाणिमित्तेणं । तो कविलगस्स वेदो ततिओ जातो दुरहियासो॥३४॥५॥ उवहयउवगरणम्मी एवं होज्जा णपुंसवेदो उ । दोसा स वेदुदिण्णं धारेतुं न चयइ णायमिणं ॥६।। जह पढमपाउसम्मी गोणो धातु तु हरियगतणस्स । अणुमज्जति कोडिच्चं वावण्णं दुब्भिगंधीयं ।।७।। एवं तु केइ पुरिसा भोत्तूणं भोयणं पतिविसिटुं । ताव ण भवंति तुट्ठा जाव ण पडिसेविवो वेदो॥८॥ लक्खणदूसियउवघायपंडगं तिविहमेव जो दिक्खे। पच्छित्त तिसुवि मूलं दोसा तहियं इमे होति॥९|| तरुणादीहिं सह गओ चरित्तसंभेदिणी करे विकहा। इत्थिकहाउ कहित्ता तासि अवण्णं पगासेइ॥३२०॥ समलं आविलगंधिं खेदो य ण ताणि आसए होति । सागारियं णिरिक्खइ मलित्तु हत्थेहिं जिग्घइ य॥१॥ पुच्छति सोऽवि यऽपुव्वो णपुंसगो णविति अतिसुहं एवं । आसय पोसे य तहा दुहावि सेवी अहं चेव ।।२।। एवं पुच्छित्तु तओ अहवावि अपुच्छिऊण सह सेवे। गेण्हेज्जा ही समणं तेण कहेयव्व तो गुरुणं ॥३।। छंदिय कहिय गुरूणं जो ण कहेति कहिएवि य उवेहि । परपक्ख सपक्खे वा जं काहिति सो तमावज्जे ॥४॥ सो समणसुविहिएहिं पवियारं कत्थती अलभमाणो। तो सेवितुं पवतो गिहिणो तह अण्णतित्थी य॥५|| अजसो य अकित्ती य तंमूलागं तहिं पवयणस्स । तेसिपि होति संका सव्वे एतारिसा मण्णे ||६|| एरिससेवी एतारिसावि एतारिसो चरति सद्दो । सो एसो णवि अण्णो असंखडं घोडमादीहिं ||७|| जम्हा एते दोसा तम्हा णवि दिक्खणिज्जो पंडो हु । एसो पंडोऽभिहिओ एत्तो किलिवं पवक्खामि ।।८।। किलिवस्स गोण्णणामं तदभिप्पओ कलिज्जए जस्स । सागरियं से गलती किलिवोत्ती भण्णती तम्हा ॥९|| सो हू णिसम्भमाणो कम्मुदएणं तु जायए तइओ। तम्मिवि सोचेव गमो पच्छित्तं चेवजह पंडो॥३३०॥ उदएण वातियस्सा सविगारं जाण होति संपत्ती। तच्चण्णियअसंवुडित दिलुतो तत्थिमो होति ॥३५॥१॥ णावारूढो तच्चण्णितो तु दुर्दु असंवुडमगारिं। ओवतिओ पुरिसेहिं झडित्ति धारिज्माणोऽवि ।।२।। एसो तु वातिगो हू अलभंतो सेवितुं अणायारं। कालंतरेण सोऽवि हुणपुंसगत्तेण परिणमति ||३|| दुविहोय होति कुंभी जातीकुंभी य वेदकुंभी यजातीकुंभी वायण्हिओहुसो भइऍ दिक्खाए||४|| होइ पुण वेदकुंभी असेवओ सुज्झते सि सागरियं । सोऽविय णिरुद्धबत्थी णपुंसगत्ताएँ परिणमति ||५|| वेदुक्कडता ईसालुगो हु सेविज्जमाण दणं । ण चएती धारेतुं णिरुब्भमाणो भवे ततितो ॥६|| सउणी उक्कडवेओ चडओव्व अभिक्ख सेवए जो तु । सोऽविय णिरुद्धबत्थी णपुंसगत्ताएँ परिणमति ||७|| तक्कम्मसेवि जो खलु सेविय तं चेव लिहति साणव्व । सोऽविय अपडियरंतो णपुंसगत्ताएँ परिणमति ॥८॥ एगे पक्खे उदओ एगे पक्खम्मि जस्स अप्पो तु । सो पक्खपक्खिओ हू सोवि
णिरुद्धो भवे अपुमं ।९।। सागारियस्स गंधं जिंघति सोगंधिओ भवे स खलु । कालंतरेण सोऽवी अलभंतो परिणमे अपमं ॥३४०॥ विग्गह अणुप्पवेसिय अच्छति म सागारियसि आसत्तो। ण य से भावोवसमो अलभंतो सोवि अपुम भवे ॥१|| गालिय दो भाऊगा जस्स हु सो वद्धिओ मुणेयव्वो। चिपिप्पय बालस्सेव तु चिप्पित्तु ॥ विराहितो जस्स ||२|| मंतेणुवहतवेदो अहवावी ओसहीहिं जस्स भवे । इसिसत्तदेवसत्तो इसिणा देवेण वा सत्ता ||३|| वद्धियमादि उवरिमा छच्च णपुंसा हवंति भयणिज्जा । जदि पडिसेवि ण दिक्खे अह णवि पडिसेवि तो दिक्खे ॥४॥ आदिल्लेसु दससस्सुवि पव्वाविंतो हु पावए मूलं । जो पुण पव्वावेहा वदतेवं तस्स चउगुरुगा॥५॥ जे पुण छत्तुवरिमगा पव्वाविंतस्स चउगुरू तेसु । वदमाणेऽविय गुरुगा किं वदतेसो इमं सुणसु॥६॥ थीपुरिसा जह उदयं धरिति झाणोववासणियमेहि। एवमपुमंपि उदयं धरेज जदि को तहिं दोसो ?|||७|| अहवा ततिए दोसो जायति इयरेसु किं न सो भवति । एवं खु नत्थि विक्खा सवेदगाणं ण वा तित्थं ।।८।।
SO圳乐乐中乐明乐乐乐乐乐乐明明听听听听听听听听听听听听明明明明明明明明明明明明明明明明明明明明明
55555555GOR
vercoss55555 ८७
5
55555) श्री आगमगुणमंजूषा - १४.७३-555555555fffffffffftEOMOR