SearchBrowseAboutContactDonate
Page Preview
Page 1582
Loading...
Download File
Download File
Page Text
________________ ROHO$555555555555 (३८-२) पंचकप्पभास पंचम छेयसुतं ] %% %% % %%%% %%% % FO乐乐乐乐乐听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听乐步步乐乐乐乐乐乐乐乐 तु। णाणादियारमादी होती तिविहं च पच्छित्तं ।।७।। अहवा आहारोवहिसिज्जतियारे होति तिविहं तु । उग्गम उप्पायण एसणा य तिविहं तु एक्केके |८|| आलोयण पडिक्कमणे तदुभयमेवं तु होति तिविहं तु। सच्चित्ताचित्तमीसग तिविहं चेदं मुणेयव्वं ।।९।। अहवा सत्तट्ठविहं नव दसहा वावि होति पच्छित्तं । आलोय पडिक्कमणे मीस विवेगे य वोसग्गे॥१४०॥ छट्ठग तवे य तत्तो सव्वे तुवरिल्ल सत्तमं छेदो। अट्ठविह छेद दुविहो देसे सव्वे य बोद्धव्वो।।१॥णवविह सव्वच्छेदो दुह संजमुवट्टविज्जती मूलं । कालंतरमित्तरे पुण खेत्तंतो बहिं च दसभेदं ॥२|| अहवऽण्णह दुविहेदं एगविहं वावि होज्ज णायव्वं । रागद्दोसा दोण्णी एगविहोऽसंजमो होति ।।३।। छट्ठाणे दंसणेत्ती जो काए छव्विहे सद्दहती। णत्थिण णिच्चादी वा छविहमेयं तु मिच्छत्तं ||४|| धम्मत्थिकायमादी कालंतादिं तु छत्तु दव्वातिं । जो ताइंण सद्दहती छव्विहमेयं तु मिजच्छत्तं ॥५॥ संजमो सतरसविहो उ सामाइयमादि अहव पंचविहो । गाहणता व चरित्तस्स गहणं चिय गाहणा होति ।।६।। किह पुण चरित्तगहणं होज्जाही? भण्णती इमेहिं तु । वेरग्गेणं अहवा मिच्छत्ता होइ सम्मत्तं ||७|| सम्मत्ताउ चरित्तं अहवा होज्जा इमेहिं गहणं तु । सवणे णाण विणाणे एमादी गाहण चरित्ते ।।८।। अहवावी उवएसो एगहुँ होति गाहणाउत्ति । तह उवदिस्सति जह ऊ चारित्तं गेण्हती सा तु ॥९॥ अविराहणम्मि य गुणा दोसा य विराहणे चरित्तस्स । तह गाहिज्जति जह तं (तू) आगाढो होति चारित्ते॥१५०|| णाणे तह दसणे य जातिगहणेण संसुया एया। एयातिं गाहिते गाहणता वण्णिता एसा ॥१।एमेता जा भणिता अहवा अवहारणे चसद्दोतु। पडिवत्ती उवगारो वागरणं वावि पडिवत्ती॥२॥ एतं कप्पे वणिज्जतीउ अन्ने य बहुविहा अत्था । अत्थेसु अणेगेसु य कप्पभिधाणं मुणेयव्वं ॥३॥ सामत्थे वण्णणा काले, छेयणे करणे तहा। ओवंमे अहिवासेय, कप्पसद्दो वियाहिओ॥१५॥ल०६||४|| सामत्थे अठ्ठ मासे वत्तीकप्पो तु होति गब्भगतो । वण्णण अज्झयणं तू कप्पिय जह्मगसाहूणं ।।५॥ काले हेमंताणं जहृतु सदरायकम्पतिक्तते । छेदेणे जह केसे तू चउरंगुलवज्ज कम्पेहि ||६|| करणे वत्तीकप्पिय अहो इमेणं जहा तु पुरिसेणं । आइच्चचंदकप्पा हवंति जह साहुणा धम्मो ॥७॥ सोहम्मकप्पवासी अहिवासे जह तु होति देवा तु । एते सामत्थादी जोएयव्वा इहं कप्पे ॥८॥ कप्पज्झयणमधीतुं अतियारविसोहणं समत्थेउ। कतिविहपायच्छित्तस्स परूवणा वण्णणा होति ॥९॥ काले उडुबद्धाणं वासावासं च वुड्वासं वा । वसती जहाविहं खलु उस्सग्गववायसंजुत्तं ॥१६०॥ तवसोहिमतिक्वंतं छिदति फणगादिएहिं परियागं । कुणइ य तहा पयत्तं जह तं दिण्णं वहइ सम्म ॥१॥ ओवम्मे जिणकप्पो जाणणगहणे यसो हवति गीतो। अहिवासे सामादिसु ऊणतिरिक्त विभासा तु॥२॥ सव्वेसिंकप्पाणं पण्णवण परूवणा ऊ णवमंमि । आसज्ज उ सोयारं पुव्वगते वा इहं वावि ॥१६॥३॥ एतेसिं सव्वेसिं छव्विह कप्पाइयाण कप्पाणं । पण्णवण परूवणता णवमे पुव्वम्मि णिद्दिठ्ठा |४|| सोतारं पुण आसज्ज होज्ज इह कप्पि अहव णवमम्मि। धारणगहणसमत्थे तहितं असमत्थे इहई तु॥५॥ कप्पाणं वक्खाणं पुव्वगते वण्णितं समत्तं तु । इह थोवगन्तिकाउंण हु बहु माणो ण कायव्वो ॥६।। दव्वे खेत्ते काले उग्गहसंघयणधारणगुरूणं । तंपी बहु मण्णिअव्वं जं एगपदे पदं अत्थि ॥१७॥७|| दुस्समअणुभावेणं हाणी विरियस्स ओसहीणं तु । दुलभाणि य दव्वाई जाई जोग्गाई तणुभावे ।।८।। खेत्ताणिप (य) हायंती विरंजोग्गाइं तदणुभावेण । दुभिक्खपउरकालो तेणणुभावेण मणुयाणं ।।९।। लद्धी उग्गहणम्मी संघयणं धारणा य परणिति । णय सीसायरियाणं सत्ती वत्तुं च सोतुं वा ॥१७०॥ण य संति बहु गुरवो जे वत्तारो य हुंति अत्थस्स । तेविण सव्वस्स लहुं पसादसुहुमा (मुदा) भवंती तु॥१॥ ?इह णातुं परिहाणीजं एगपदेवि एगमत्थपदं बहु मंतव्वं तंपि हु किं पुण संतेसुणेगेसु॥२॥ तोण पमाएयव्वं णय भत्तीतूतहिंण कायव्वा । सद्भुतरं उज्जोग्गो कायव्वो तम्मि चित्तव्वे ॥३।। सो पुण पंचविकप्पो कप्पो इह वण्णिओ समासेणं । वित्थरतो पुब्बगतो तस्स इमे होति भेदो तु ॥४॥ छव्विह सत्तविहे य दसविह वीसतिविहे य बायाले । जस्स तु णत्थि विभागो सुव्वत्त जलंघकारो सो ॥१८॥५॥ विभयण विभाग भण्णति जहेरिसो छव्विहो य सत्तविहो । णामादिविभागो वा जस्सेसोण विदितो होति ।।६।। सुव्वत्त सुट्ट वत्तं तस्स निबुडस्स वा जलमगाहे। होती सचक्खुयस्सवि जहंधकारो मणुस्सस्स ॥७॥ अहवा जलंधकारो मेहोत्यझ्यंमि होति गगणम्मि। अहवा जलंधकारो जत्थादिच्चोण दीसति तु॥८॥ एवं तु अंधकारो कप्पपकप्पं पडुच्च तस्स भवे । अहवा सो चेव जलो भवइय से अंधकारं तु ॥९॥ ॐ छव्विहकप्पस्सिणमो णिक्खेवो छव्विहो मुणेयव्वो। णाम ठवणा दविए खेत्ते काले य भावे य॥१८०|| जेण परिग्गहिएणं दव्वेणं कप्पो होति णाऽकप्पो। तं दत्वमेव 明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明国明明明明明明N CinEducation international 2010-03
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy