________________
HORO
(२) सूयगडो प. सु. ७ अ. / ८ अ. वीरियं [११]
रिते व लोए, सकम्मुणा विप्परियासुवेति ॥ ११ ॥ ३९२. इहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ॥१२॥ ३९३. पाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मज्ज मंसं लसुणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ ३९४. उदगेण सिद्धिमुदाहरति, सायं च पातं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धि, सिज्झिंसु पाणा बहवे दगंसि ॥ १४ ॥ ३९५. मच्छा य कुम्मा य सिरीसिवाय, मग्गू य उट्टा दगरक्खसा य | अट्ठाणमेयं कुसला वदंति, उदगेण जे सिद्धिमुदाहरति ||१५|| ३९६. उदगं जती कम्ममलं हरेज्जा, एवं सुहं इच्छामेत्तता वा । अंधव्व णेयारमणुस्सरत्ता, पाणाणि चेवं विणिहंति मंदा || १६ || ३९७. पावाई कम्माइं पकुव्वतो हि, सिओदगं तु जइ तं हरेज्जा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ||१७|| ३९८. हुतेण जे सिद्धिमुदाहरंति, सायं च पातं अगणिं फुसंता । एवं सिया सिद्धि हवेज्ज तम्हा, अगणिं फुसंताण कुकम्मिणं पि ॥ १८ ॥ ३९९. अपरिक्ख दिट्ठ ण हु एव सिद्धी, एहिति ते घातमबुज्झमाणा । भूतेहिं जाण पडिलेह सातं, विज्जं गहाय तस थावरेहिं ॥ १९ ॥ ४००. धणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विदू विरते आयगुत्ते, दवं तसे य पडिसाहरेज्ना ||२०|| ४०१. जे धम्मलद्धं वि णिहाय भुंजे, वियडेण साहट्टु य जो सिणाति । जो धावति लूसयती व वत्थं, अहाहु से णागणियस्स दूरे ॥ २१ ॥ ४०२. कम्मं परिण्णाय दणंसि धीरे, वियडेण जीवेज्न य आदिमोक्खं । से बीय-कंदाति अभुंजमाणे, विरते सिणाणादिसु इत्थियासु ॥२२॥ ४०३. जे मातरं च पियरं च हेच्चा, गारं तहा पुत्त पसुं धणं च । कुलाई जे धावति साउगाई, अहाऽऽहु से सामणियस्स दूरे ||२३|| ४०४. कुलाई जे धावति सादुगाई, आघाति धम्मं उदराणुगिद्धे । अहाहु से आयरियाण सतंसे, जे लावइज्जा असणस्स हेउं ||२४|| ४०५. निक्खम्म दी परभोयणम्मि, मुहमंगलि ओदरियाणुगिद्धे । नीवारगिद्धे व महावराहे, अदूर एवेहति घातमेव || २५ || ४०६. अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासत्थयं चेव कुसीलयं च निस्सारए होति जहा पुलाए ||२६|| ४०७. अण्णातपिंडेणऽधियासज्जा, नो पूयणं तवसा आवहेज्जा। सद्देहिं रूवेहिं असज्जमाणे, सव्वेहिं कामेहिं विणीय गेहिं ||२७|| ४०८. सव्वाइं संगाई अइच्च धीरे, सव्वाइं दुक्खाइं तितिक्खमाणे। अखिले अगिद्धे अणिएयचारी, अभयंकरे भिक्खू अणाविलप्पा ॥२८॥ भारस्स जाता मुणि भुंजएज्जा, कंखेज्ज पावस्स विवेग भिक्खू । दुक्खेण पुट्ठे धुयमातिएज्जा, संगामसीसे व परं दमेज्जा ॥ २९ ॥ ४१०. अवि हम्ममाणे फलगावतट्ठी, समागमं कंखति अंतगस्स । णिद्धूय कम्मं ण पवंचुवेति, अक्खक्खए वा सगडं ति बेमि ||३०|| ★ ★ ★ ॥ कुसीलपरिभासियं सम्मत्तं । सप्तममध्ययनं समाप्तम् ॥ ८ अट्ठमं अज्झयणं 'वीरियं' ४११. दुहा चेयं सुयक्खायं, वीरियं ति पवुच्चति । किं नु वीरस्स वीरत्तं, वीरो विच्चति ॥ १ ॥ ४१२. कम्ममेगे पवेदेति, अकम्मं वा वि सुव्वता । एतेहिं दोहिं ठाणेहिं, जेहिं दिस्संति मच्चिया ॥२॥ ४१३. पमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा वि, बालं पंडितमेव वा ॥ ३ ॥ ४१४. सत्थमेगे सुसिक्खंति, अतिवायाय पाणिणं । एंगे मंते अहिज्जंति, पाणभूयविहेडिणो ॥ ४ ॥ ४१५. माइणो कट्टु मायाओ, कामभोगे समारभे। हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ॥ ५ ॥ ४१६. मणसा वयसा चेव, कायसा चेव अंतसो । आरतो परतो यावि दुहा वि य असंजता ।।६।। ४१७. वेराइं कुव्वती वेरी, ततो वेरेहिं रज्जती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥७॥ ४१८. संपरागं णियच्छंति, अत्तदुक्कडकारिणो । रोग-दोसस्सिया बाला, पावं कुव्वंति ते बहुं ॥८॥ ४१९. एतं सकम्मविरियं, बालाणं तु पवेदितं । एत्तो अकम्मविरियं पंडियाणं सुणेह मे ||९|| ४२०. दविए बंधमुक्के, सव्वतो छिण्णबंधणे । पणोल्ल पावगं कम्मं, सल्लं कंतति अंतसो ॥ १० ॥ ४२१. णेयाउयं सुयक्खातं, उवादाय समीहते । भुज्जो भुज्जो दुहावासं, असुभत्तं तहा तहा ॥ ११॥। ४२२. ठाणी विविहठाणाणि, चइस्संति न संसओ । अणीतिते अयं वासे, णायएहि य सुहीहि य ॥ १२ ॥ ४२३. एवमायाय मेहावी, अप्पणो गिद्धमुद्धरे । आरियं उवसंपज्जे सव्वधम्ममकोवियं ॥ १३ ॥ ४२४. सहसम्मुइए णच्चा, धम्मसारं सुणेत्तु वा । समुवट्ठिते अणगारे, पच्चक्खायपावए || १४ || ४२५. जं किंचुवक्कमं जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज्ज पंडिते || १५ || ४२६. जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाई मेधावी, अज्झप्पेण समाहरे ।। १६ ।। ४२७. साहरे हत्य-पादे य, मणं सव्वेदियाणि य। पावगं च परीणामं, भासादोस च तारिसं ॥ १७॥ ४२८. अणु माणं च मायं च, तं परिण्णाय पंडिए । सातागारवणिहुते, उवसंतेऽणिहे चरे ॥ १८॥ ४२९. पाणे य णाइवातेज्जा, अदिण्णं पि य णोदिए । सादियं ण मुसं बूया, एस धम्मे वुसीमतो
ॐ श्री आगमगुणमंजूषा ६५