________________
FOR9555555555555555555555555555555555555555555555555eok
MOO $$$$$$$$$$$$
(३६) बृहदकप्पो छेयसूनं (३) उ. ४.५ ]
55555555555555550 जाव संताणएसु वा उप्पिंसेवणमायाए कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहप्पगारे उवस्सए हेमन्तगिम्हासु वत्थए ।३०) से तणेसु वा जाव संताणएसु अहेरयणिमुक्कामउडेसु नो कप्पइ निग्गन्थाण वानिग्गन्थीण वा तहप्पगारे उवस्सए वासावासं वत्थए ।३१। से तणेसु वा जाव संताणएस उप्पिरयमणिमुक्कमउडेसु कप्पइ निग्गन्थाण वा निग्गंथीण वा तहप्पगारे उवस्सए वत्थएत्ति बेमि '८०५॥३२॥ चउत्थो उद्देसओ ४॥ देवे य इत्थिरूवं विउव्वित्ता निग्गन्थं पडिग्गाहेजा तं च निग्गन्थे साइज्नेज्जा मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ।१। देवे य पुरिसरूवं विउन्वित्ता निग्गन्थिं पडिग्गहेज्जा तं च निग्गन्थे साइज्जेज्जा मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ।। देवी य इत्थिरूवं विउव्वित्ता निग्गन्थं पडिग्गाहेज्जा तं च निग्गन्थे साइज्जेज्जा मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं ।३। देवी य पुरिसरूवं विउव्वित्ता निग्गन्थिं पडिग्गाहेज्जा तं च निग्गन्थी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं '४४।४। भिक्खू य अहिगरणं कटु तं अहिगरणं अविओसवेत्ता इच्छेज्जा अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ तस्स पञ्च राइंदियाइं छेयं कटु परिणिव्वविय २ दोच्वंपि तमेव गणं पडिनिज्जाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया '१००१५। भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे संथडिए निव्विइगिच्छासमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा-अणुग्गए सूरिए अत्थमिए वा सेजं च आसयंसि जं च पाणिसिजं च पडिग्गहे तं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्याइयं ।६। भिक्खू य उगयवित्तीए अणत्यमियसंकप्पे संथडिए विइगिच्छासमावन्नेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा-अणुग्गए सूरिए अत्यमिए वा, से जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिञ्चमाणे वा विमोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभोयपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं ।७। भिक्खू य उग्गयवित्तीए अणत्थमियसंक्पे असंथडिए निम्विइगिच्छसमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा० जाणेज्जाअणुग्गए सूरिए अत्थमिए वा, से जं च आसयंसिजं च पाणिसिजं च पडिग्गहे तं विगिश्चमाणे वा विसोहेमाणे वा नाइक्कमइ,तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभो० चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं ।८। भिक्खूय उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए विइगिच्छासमावन्नेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा-अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहंसिं तं विगिञ्चमाणे वा विसोहेमाणे वा न अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिंवा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठाणं अणुग्घाइयं १४५।९। इह खलु निग्गन्थस्स वा निग्गन्थीए वा राओ वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा तं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठाणं '१७७।१०। निग्गन्थस्स य गाहावइकुलं पिण्डवायपडियाए अणुप्पविठ्ठस्स अंतो पडिग्गहंसि से पाणे वा बीए वा रए वा परियावज्जेज्जा तं च संचाएइ-विगिश्चित्तए वा विसोहित्तए वा तओ पुव्वामेव आलोइय २ विसोहिय २ तओ संजयामेव भुञ्जेज्ज वा पिएज्ज वा, तं च नो संचाएइ विगिश्चत्तए वा विसोहेत्तए वा तं नो अप्पणा भुओज्जा नो अन्नेसिं दावए एगन्ते बहुफासुए पएसे थंडिले पडिलेहित्ता पमज्जित्ता परिठ्ठवेयव्वे सिया २१३।११। निग्गन्थस्स यगाहावइकुलं पिण्डवायपडियाए अणुप्पविठ्ठस्स अंतो पडिग्गहगंसि दए वा दगरए वा दगफुसिए वा परियावज्जेज्जा से य उसिणे भोयणजाए परिभोत्तव्वे
सिया, से य नो उसिणे सीए भोयणजाए तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं दावए एगन्ते बहुफासुए पएसे थंडिले पडिलोहित्ता पमज्जित्ता परिठ्ठवेयव्वे सिया म २३५॥१२। निग्गन्थीएयराओ वा वियाले वा उच्चारं वा पासवणं वा विगिञ्चमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाश्य वा पक्खिजाइए वा अन्नयरं इन्दियजायं
परामुसेज्जा तं च निग्गन्थी साइजेज्जा हत्थकम्मपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्धाइयं ।१३। निग्गन्थीए य राओ वा वियाले वा उच्चारं वा
09听听听听听听听听听听听听听听听听明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听听$20
Education.international 2010-03
MO55555555555555555555555 श्री आगमगुणमंजूषा - १४४८555555555555555555555555$OOR