SearchBrowseAboutContactDonate
Page Preview
Page 1553
Loading...
Download File
Download File
Page Text
________________ FOT9555555555555 (३५) महानिसीह छेयसुत्तं (२) अट्ठम अ. [७९] 555555555555550oY MONIC乐乐乐乐听听听听听听听听听听听听乐乐乐乐乐乐玩玩乐乐乐乐玩玩乐乐乐乐玩玩乐乐乐明明明明明明明明明5C अबोहिदायगे समक्खाए ?, गोयमा ! सव्वमवि छक्कायसमारंभे महापावठ्ठाणे, किं तु आउतेउकायसमारंभे णं अणंतसत्तोवघाए, मेहुणासेवणेणं तु संखेज्जासंखेज्जसत्तोवघाए घणरागदोसमोहाणुगए एगंतअप्पसत्थज्झवसायत्तमेव, जम्हा एवं तम्हा उगोयमा ! एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव ण धारेज्जा, तयभावे अवसेसमहव्वयसंजमाणुट्ठाणस्स अभावमेव, जम्हा एवं तम्हा सव्वहा विराहिए सामण्णे, जओ एवं तओ णं पवित्तियसम्मग्गपणासित्तेणेव गोयमा ! तं किंपि कम्मं निबंधिज्जा जेणं तु नरयतिरियकुमाणुसेसु अणंतखुत्तो पुणो २ धम्मोत्ति अक्खराइं सिमिणेऽविणं अलभमाणे परिभमेज्जा, एएणं अठ्ठणं आऊतेऊमेहुणे अबोहिदायगे गोयमा ! समक्खायत्ति, से भयवं ! किं छठ्ठट्ठमदसमदुवालसद्धमासमासजावणंछम्मासखवणाईणं अच्चंतघोरवीरूग्गकट्ठसुदुक्करे संजमजयणावियले सुमहंतेऽवि उ कायकेसे कए णिरत्थगे हवेज्जा?, गोयमा ! णं णिरत्थगे हवेज्जा, से भयवं! केणं अतुणं?, गोयमा! जओ णं खरूट्टमहिसगोणादओऽवि संजमजयणावियले अकामनिज्जराए सोहम्मकप्पादिसु वयंति, तओऽवि भोगखएणं चुए समाणे तिरियादिसु संसारमणुसरेज्जा, तहा य दुग्गंधामिज्झविलीणखारपित्तोज्झसिंभपडिहत्थे वसाजलुसपूयदुडिडणिविलिविले रूहिरचिक्खल्ले दुईसणिज्जबीभच्छतिमिसंघयारए गंतुध्वियणिज्जगब्भपवेसजम्मजरामरणाईअरेगसारीरमणोसमुत्थसुघोरदारूणदुक्खाणमेव भायणं भवति, ण उण संजमजयणाए विणा जम्मजरामरणाइएहिं घोरपयंडमहारूद्ददारूणदुक्खाणं णिट्ठवणमेगंतियमच्चंतियं भवेज्जा, एतेणं संजमजयणावियले सुमहंतेऽवी कायकेसे पकए गोयमा ! निरत्थगे भवेज्जा, से भयवं ! किं संजमजयणं समु (मणु) प्पेहमाणे समणुपालेमाणे समणद्वेमाणे अइरेणं जम्मजरामरणादीणं विमुच्चेज्जा?, गोयमा ! अत्थेगे जे णं ण अइरेणं विमुच्चेज्जा अत्थेगे जे णं अइरेणं विमुंचेज्जा, से भयवं !केणं अटेणं एवं वुच्चइ-जहा णं अत्थेगे जेणं अइरेणं विमुच्चेज्जा अत्थेगे जेणं अइरेणं विमुच्चेज्जा ?, गोयमा ! अत्थेगे जे णं किंचि उ ॥ ईसिमणगं अत्थाणगं अणवलक्खेमाणे सरागससल्ले संजमजयणं समणढे जेणं एवंविहे से णं चिरेणं जम्मजरामरणाइअणेगसंसारियदुक्खाणं विमुच्चेज्जा, अत्थेगे जेणं णिम्मूलुद्धियसव्वसल्ले निरारंभपरिग्गंहे निम्ममे निरहंकार ववगयरागदोसमोहमिच्छत्तकसायमलकलंके सव्वभावभावंतरेहिणं सुविसुद्धासए अदीणमाणसे एगंतेणं निज्जरापेही परमसद्धासंवेगवेरग्गगए विमुक्कासेसभयगारवविचित्ताणेगपमायालंबणे जाव णं निज्जियघोरपरीसहोवसग्गे ववगयरोद्दज्झाणे असे सकम्मक्खंयठ्ठाए जहुत्तसंजमजयणं समणुपे हिज्जा अणुपाले ज्जा समणुपाले ज्जा जाव णं समणुढे ज्जा जे णं एवं विहे से णं अइरेणं जम्मजरामरणाइअणेगसंसारियसुदुविमोक्खदुक्खजालस्स णं विमुच्चेज्जा, एतेणं अटेणं एवं वुच्चइ-जहा णं गोयमा ! अत्थेगे जे णं णो अइरेणं विमुच्चेज्जा अत्थेगे जे य णं अइरेणेव विमुच्चेज्जा, से भयवं ! जम्मजरामरणाइअणेगसंसारियदुक्खजालविमुक्के समाणे जंतू कहिं परिवसेज्जा ?, गोयमा ! जत्थ णं न जरा न मच्चू न वाहिओ णो अयसऽब्भक्खाणसंतावुव्वेगकलिकलहदारिद्ददाहपरिकेसं ण इठ्ठविओगो, किं बहुणा ?, एगंतेणं अक्खयधुवसासयनिरूवमअणंतसोक्खं मोक्खं परिवसेज्जत्ति बेमि ।।७।। महानिसीहस्स बिइया चूलिया॥अ०८ ॥ समत्तं महानिसीहसुयक्खंधं ॥ ॐ नमो चउपीसाए तित्थंकराणं ॐ नमो तित्थस्स ॐ नमो सुयदेवयाए भगवतीए ॐ नमो सुयकेवलीणं ॐ नमो सव्वसाहूणं ॐ नमो सव्वसिद्धाणं नमो भगवओ अरहओ सिज्झउ मे भगवई महइ महाविज्जा व्इर्ए मङ्अअव्इर्ए स्एणव्इइए वद्ध्अम्अअणव्इइए वइम्अअणव्इइरए जयए व्इजय्ए जय्अन्त्ए अप अज्इए स्व्अअअअ, उपचारो चउत्थभत्तेणं साहिज्जइ एसा विज्जा, सव्वगउ ण्इत्थ्अअरग्अप्आरग्अउ होइ, उवठ्अअवण्अअअ गणस्स वा अण्उन्ण्आए एसा सत्त वारा परिजवेयव्वा, णित्थारगपारगो होइ, जिणकप्पसम (संप) त्तीए विज्जाए अभिमंतिऊण (ए) विग्यविणायगा आराहंति, सूरे संगामे पविसंतो अपराजिओ होइ, जिणकप्पसमत्तीए विज्जा अभिमंतिऊणं खेमवहणी भवइ ।८। 'चत्तारि सहस्सासं पंच सयाओ तहेव चत्तारि । एवं च सिलोगाविय महानिसीहमि पावए ॥३०॥ G乐明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听乐与乐明明明明明明明明明2a સૌજન્ય :- પ.પૂ. વિદુષી સાધ્વી શ્રી ચારૂલતાશ્રીજીના પ્રેરણાથી મુલુન્ડ (પશ્ચિમ) અચલગચ્છ ના ભાઈ બહેનો તરફથી). re: 55555555555 श्री आगमगुणमंजूषा १४४०55555555555555555555555SHOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy