________________
POR9555555555555555
(३५) महानिसीह छेयसुत्तं (२) स.अ.
[६१]
历历万岁万岁万岁万岁万岁203
CC%听听听听听听听听听听听听听听听听听听听听明明明明明明明明明明明明明明明明明听听听听听听听听听听GO
2 दिज्जा ण य अण्णण्णो पडिगाहेज्जा तओ पारंचियं, एवं वसहिं दंडापुंछणगेणं विहीए य पमज्जिऊणं कयवरं पच्चुप्पेहेऊणं छप्पइयाओ संविभातिऊणं च तं कयवरंण
परिठ्ठवेज्जा परिठ्ठवित्ताणं च सम्म विहीए अच्छतोवउत्तएगग्गमणसेण पयंपएणं तु सुत्तत्थोभयं सरमाणे जेणं भिक्खू ण ईरियं पडिक्कमेज्जा तस्स अ आयंबिलं खमणं पच्छित्तं निद्देसेज्जा, एवं तु अइक्कमिज्जा णं गोयमा ! किंचूणगं दिवड्ढं घडिगं पुव्वण्हिगस्स णं पढमजामस्स, एयावसरम्ही उ गोयमा ! जे णं भिक्खू गुरूणं पुरो विहीए सज्झायं संदिसाविऊणं एगग्गचित्ते सुयाउत्ते दढं धीइए घडिगोणपढमपोरिसी जावज्जीवाभिग्गहेणं अणुदियहं अपुव्वणाणगहणं न करेज्जा तस्स दुवालसमं पच्छित्तं निद्देसेज्जा, अपुव्वनाणाहिज्जणस्स असई जमेव पुव्वाहिज्जियं तं सुत्तत्थोभयमणुसरमाणो एगग्गमाणसे न परावत्तेज्जा भत्तित्थीरायतक्करजणवयाइविचित्तिविगहासु अणं अभिरमेज्जा अवंदणिज्जे, जेसिंच णं पुव्वाहीयं सुत्तं णत्थेव अउव्वनाणगहणस्स णं असंभवो वा तेसिमवि घडिगूणपढमपोरिसी पंचमंगलं पुणो २ परावत्तणीयं, अहा णं णो परावत्तिया विगहं कुव्वीया वा निसामिया वा से णं अवंदे, एवं घडिगूणगाए पढमपोरिसीए जे णं भिक्खू एगग्गचित्तो सज्झायं काऊणं तओ पत्तगमत्तगकमढाई भंडोवगरणस्स णं अवक्खित्ताउत्तो विहीए पच्चुप्पहेणं ण करेज्जा तस्स णं चउत्थं पच्छित्तं निदिसेज्जा, भिक्खुसद्दो पच्छित्तसद्दो अ इमे सव्वत्थ पइपयं जोजणीए, जइ णं तं भंडोवगरणं ण भुंजीया अहा णं परिभुंजे दुवालसं, एवं अइक्वंता पढमपोरिसी, बीयपोरसीए अत्थगहणं न करेज्जा पुरिमइढं, जइ णं वक्खाणस्स णं अभावो, अहा णं वक्खाणं अत्थेव तं ण सुणेज्जा अवंदे, वक्खाणस्सासंभवे कालवेलं जाव वायणाइसज्झायं न करेज्जा दुवालसं, एवं पत्ताए कालवेलाए जंकिंचि अइयराइयदेवसियाइयारे निदिए गरहिए आलोइए पडिक्कंते जंकिंचि काइगंवा वाइगंवा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिज्जसमायरणेण वा दुज्झाइएण वा दुविचिंतिएणवा अणायारसमायरणेण वा अणिच्छियव्वसमायरणेण वा असमणपाउम्गसमायरणेण वा नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं महव्वयादीणं छण्हं जीवनिकायादीणं सत्तण्हं पिंडेसणमाईणं अट्ठण्हं पवयणमाइयाईणं, नवण्हं बंभचेरगुत्ती (त्ताई) णं दसविहस्सणं समणधम्मस्स एवं तु जावणं एमाइअणेगालावगमाईणं खंडणे विराहणे वा आगमकुसलेहिणं गुरूहिं पायच्छित्तमुवइट्ठ तंनिमित्तेणं जहासत्तीए अणिमूहियबलवीरियपुरिसयारपरक्कमे असढत्ताए अदीणमाणसे अणसणाइ सबझंतरं दुवालसविहं तवोकम्मंगुरूणमंतिए पुणरवि णिटुंकिऊणं सुपरिफुडं काऊणं तहत्ति अभिनंदित्ताणं खंडाखंडीविभत्तं वा एगपिंडठ्ठियं वा ण सम्ममणुचेठेज्जा सेणं अवंदे, से भयवं ! केणं अणं खंडाखंडीए काऊणमणुचिठेज्जा ?, गोयमा ! जेणं भिक्खू संवच्छरद्धं चाउम्मासं मासखमणं वा एक्कोलगं काऊणं न सक्कुणोइ ते णं छट्ठमदसमदुवालसद्धमासक्खमणेहिणं तं पायच्छित्तं अणुपवेसेइ, अन्नमवि जंकिंचि पायच्छित्ताणुगयं, एतेणं अटेणं खंडाखंडीए समणुचिट्ठे, एवं तु समोगाढं किंचूणं पुरिमड्ढं, एयावसरंमि उजेणं पडिक्कमंतेइ वा वंदंतेइ वा सज्झायं करतेइ वा परिभमंतेइ वा संचरतेइ वा गएइ वा ठिएइ वा बइठ्ठलगेइ वा उठ्ठियलगेइ वा तेउकाएण वा फुसिल्लियल्लगे भवेज्जा से णं आयंचिऊणं ण संवरेज्जा तओ चउत्थं, अन्नेसिं तु जहाजोगं जहेव पायच्छित्ताणि पविसंति, तहा ससत्तीए तवोकम्मंणाणद्वेइ तओ चउग्गुणं पायच्छित्तं तमेव बीयदियहे उवइसेज्जा, जेसिं च णं वंदंताण वा पडिक्कमंताण वा दीहं वा मज्जारं वा छिदिऊणं गयं हवेज्जा तेसिं च णं लोयकरणं अन्नत्थ गमणं तंमाणं उग्गतवाभिरमणं, एयाई ण कुव्वंति तओ गच्छबज्झे, जे णं तु तं महोवसग्गसाहगं उप्पायगं दुन्निमित्तममंगलावह हविया, जे णं पढमपोरिसीए वा बीयपोरिसीए वा चंकमणियाए वा परिसक्कएज्जा अगालसन्निहीए वा छड्डी करेइ वा से णं जइ चउव्विहेणं ण संवरेज्जा तओ छठें, दिया थंडिले पडिलेहिए राओ सन्नं वोसिरेज्जा समाहीए वा एगासणं गिलाणस्स, अन्नेसिं तु छट्ठमेव, जइ णं दिया णं थंडिलं पच्चुप्पेहियं णो णं समाही संजमिया अपच्चुप्पेहिए थंडिले अपेहियाए चेव समाहीए रयणीए सन्नं वा काश्यं वा वोसिरिज्जा एगासणगं गिलाणस्स, सेसाणं दुवालसं, अहा णं गिलाणस्स मिच्छुक्कडं वा, एवं पढमपोरिसीए बीयपोरिसीए वा सुत्तत्थाहिज्जणं मोत्तूणं जे णं इत्थीकह वा भत्तकहं वा देसकह वा रायकहं वा तेणकहं वागारत्थियकहं वा अन्नं वा असंबद्धं रोहट्टज्झाणोदीरणाकहं पत्थावेज वा उदीरेज्ज वा कहेज वा कहावेज वा से णं संवच्छरं जाव
अवंदे, अहा णं पढमबीयपोरिसीए जइणं कयाई महया कारणवसेणं (घडिगं वा) अद्धघडिगं वा सज्झायं न कयं तत्थ मिच्छुक्कडं गिलाणस्स, अन्नेसिं निव्विगइयं, mero555555555555555555/ श्री आगमगुणमंजूषा - १४२२555555555555555555
5 OK
GHEducation international 2010