________________
(३५) महानिसीह छेयसुतं (२) स.अ. [५९]
सममणतणमणिलिठुकंचरो (केक्का) परिचत्तकलत्तपुत्तसुहिसयणमेत्तबंधवधणधन्नसुवन्नहिरण्णमणिरयणसारभंडारो अच्छंतपरमवेरग्गवासणाजणियपवरसुहज्झवसायपरमधम्मसद्धापरो अकिलिट्ठ निक्क लुसअदीणमाणसो पय (वय) नियमनाणचारित्ततवाइसयलभुवणिक्क मंगल अहिंसालक्खणखं ताइदसविहधम्माणुठ्ठाणे क्कं तबद्धलक्खो सव्वावस्सगतक्कालकरणसज्झायज्झाणमाउत्तो संखाईय अणेगक सिणसंजमपएस अविखलिओ संजयविरयपडिहयपच्चक्खायपावकम्मो अणियाणो मायामोसविवज्जिओ साहू वा साहुणी वा एवंगुणकलिओ जइ कहवि पमायदोसेणं असई कहिचि कत्थइ वायाइ वामणसाइ वा कायेणेइ वा तिकरणविसुद्धीए सव्वभावंतरेहिं चैव संजममायरमाणो असंजमेणं छलेज्जा तस्स णं विसोहिपयं पायच्छित्तमेव, तेणं पायच्छित्तेणं गोमा ! तस्स विसुद्धिं उवदिसिज्जा, न अन्नहत्ति, तत्थ णं जेसुं जेसुं ठाणेसुं जत्थ जत्थ जावइयं पच्छित्तं तमेव निट्टंकियं पच्छित्तं भन्नइ, से भयवं ! केणमट्टेणं भन्नइ जहा णं तमेव निट्टंकियं भन्नइ ?, गोयमा ! अणंतराणंतरक्कमेणं इणमो पच्छित्तसुत्ता, अणेगे भव्वसत्ता चउगइसंसारचारगाओ बद्धपट्ठनिकाइयदुव्विमोक्खघोरपारद्धकम्मनियडाई संचन्निऊण अचिरा विमुच्चिहिति, अन्नंच इणमो पच्छित्तसुत्तं अणेगगुणगणाइन्नस्स दढव्वयचरित्तस्स एगंतेणं जोगस्सेव विवक्खिए पएसे चउकन्नं पन्नवेयव्वं, तहा य जस्स जावइएणं पायच्छित्तेणं परमविसोही भवेज्जा तं तस्स णं अणुयत्तणाविरहिएण धम्मेक्करसिएहिं वयणेहिं जहठ्ठियं अणूणाहियं तावइयं चेव पायच्छित्तं पयच्छेज्जा, एएणं अठ्ठेणं एवं वुच्चइ जहा णं गोयमा ! तमेव निट्टंकियं पायच्छित्तं भन्नइ | १ | से भयवं ! कइविहं पायच्छित्तं समुवइट्टं ?, गोयमा ! दसविहं पायच्छित्तं उवइठ्ठे, तं च अणेगहा जाव णं पारंचिए । २ । से भयवं ! केवइयं कालं जाव इमस्स णं पायच्छित्तसुत्तस्साणुठ्ठाणं वहिही ?, गोयमा ! जाव णं कक्की णामे रायाणे निहणं गच्छिय, एक्कजिणाययणमंडियं वसुहं सिरिप्पभे अणगारे, भयवं ! उड्ढं पुच्छा, गोयमा ! उड्ढं न केई पुण्णभागे होहि जस्स णं इणमो सुयक्खंध उवइसेज्जा | ३ | से भयवं ! केवइयाइं पायच्छित्तस्स णं पयाई ?, गोयमा ! संखाइयाइं पायच्छित्तस्स पयाइं, से भयवं । तेसिं णं संखाइयाणं पायच्छित्तपयाणं किं तं पढमं पायच्छित्तस्स णं पयं ?, गोयमा ! पइदिणकिरियं, से भयवं ! किं तं पइदिणकिरियं ?, गोयमा ! जमणुसमयाहन्निसा पाणोवरमं जावाणट्टे यव्वाणि संखेज्जाणि आवस्सगाणि, से भयवं ! केणं अद्वेणं एवं वुच्चइ जहा णं आवस्सगाणि ?, गोयमा ! असेसकसिणट्ठ कम्मक्खयकारिउत्तमसम्मद्दंसणनाणचारित्तअच्चंतघोरवीरूग्गकट्ठएदुक्करतवसाहणट्ठा सुपरूविज्जंति नियनियविभत्तुद्दिट्ठपरिमिएणं कालसमएणं पयंपयेणाहन्निसाणुसमयमाजम्मं अवस्समेव तित्थयराइसु कीरंति अणट्टिज्जंति उवइसिज्जंति परुविज्जति पन्नविज्वंति सययं, एएणं अठ्ठेणं एवं वुच्चइ गोयमा ! जहा णं आवस्सगाई, तेसिं च णं गोयमा ! जे भिक्खू कालाइक्कमेणं वेलाइक्कमेणं समयाइक्कमेणं अलसायमाणे अणोवउत्तपमत्ते अविहीए अन्नेसिं च असद्धं उप्पायमाणो अन्नयरमावस्सगं पमाइय संतेणं बलवीरिएणं सातलेहडत्ताए
लंबणं वा किंचि घेत्तणं चिराइयं पउरिय णो णं जहुत्तयालं समणुट्टेज्जा से णं गोयमा ! महापायच्छित्ती भवेज्जा |४| से भयवं ! किं तं बिइयं पायच्छित्तस्स णं पयं ?, गोयमा ! बीयं तइयं चउत्थं पंचमं जाव णं संखाइयाइं पायच्छित्तस्स णं पयाइं ताव णं एत्थं चेव पढमपायच्छित्तपए अंतरोवगयाई समणुविंदा, से भयवं ! केणं अट्ठेणं एवं वुच्चइ ?, गोयमा ! जओ णं सव्वावस्सगकालाणुपेही भिक्खू णं रोद्दट्टज्झाणरागदोसकसायगारवममकाराइसु णं अणेगपमायालंबणेसुं च सव्वभावभावंतरंतरेहिं णं अच्चंत विप्पक्को भवेज्जा, केवलं तु नाणदंसणचारित्तं तवोकम्मसज्झायज्जाणसद्धम्मावसाणे (स्सगे) सु अच्चंत अणिगूहियबलवीरियपरक्कमे सम्मं अभिरमेज्जा, जाव णं सद्धम्मावस्सगेसुं अभिरमेज्जा ताव णं सुसंवुडासवदारे हवेज्जा, जाव णं हवेज्जा ताव णं सजीववीरिएणं अराइभवगहणसंचियाणिट्ठदुठ्ठट्ठकम्मरासीए एगंतणिठ्ठवणेक्कबद्धलक्खो अणुक्कमेण निरूद्धजोगी भवेत्ताणं निद्दड्ढासेसकम्मणो विमुक्कजाइजरामरणचउगइसंसारपासबंधणे य सव्वदुक्खविमोक्खतेलोक्कसिहरनिवासी भवेज्जा, एएणं अठ्ठेणं गोयमा ! एवं वुच्चइ जहा णं एत्थं चेव पढमपए अवसेसाइं पायच्छित्तपयाइं अंतरोवगयाई समणुविंदा । ५। से भयवं ! कयरे ते आवस्सगे ?, गोयमा ! णं चिइवंदणादओ, से भयवं ! कम्हि आवस्सगे असई पमायदोसेणं कालाइक्कमिए वा वेलाइक्कमिए वा समयातिक्कमिए वा अणोवउत्तपमत्तेहिं वही वा मठ्ठिए वा णो णं जहुत्तयालं विहीए सम्मं अणुठ्ठिए वा असंपट्ठि (डि) एइ वा वित्थंपडिएइ वा अकएइ वा पमाएइ वा केवइयं पायच्छित्तमुवइसेज्जा ?,
HONOR श्री आगमगुणमजूषा - १४२०