SearchBrowseAboutContactDonate
Page Preview
Page 1530
Loading...
Download File
Download File
Page Text
________________ 55555555555555555555555555555555HOTorg MOR9555555555555559 (३५) महानिसीह छेयमुन ( छ.अ. [१६] 55555555555555sexo लोगालोगपगासगर, मोहवइरिनिसुंभण ।।८।। दुरूज्झियरागदोसमोहमोस सोमसतसोम सिवकर। अतुलियबलविरियमाहप्पय, तिहुयणिक्कमहायस॥९॥ निरूवमरूव अणन्नसम, सासयसुहमुक्खदायग। सव्वलक्खणसंपुन्न, तिहुयणलच्छिविभूसिया॥३१०|| भयवं! परिवाडीए, सव्वं जंकिंचि कीरए। अथक्के हुंडिदुद्धेणं, कज्जं तं कत्थ लभई ? ||१|| सम्मइंसणमेगंसि. बितिये जम्मे अणुव्वए । ततिए सामाइयं जम्मे, चउत्थे पोसहं करे ।।२।। दुद्धरं पंचमे बंभं. छठे सच्चित्तवज्जणं । एवं सत्तद्वेनवदसमे, जम्मे उद्दिठ्ठमाइयं ।।३|| चिच्चेक्कारसमे जम्मे, समणतुल्लगुणी भवे । एयाए परिवाडीए, संजयं किं न अक्खसि ? |४|| जं पुण सोऊण मइविगलो, बालयणके (उब्वियइ) । केरिसस्स व सद्धं डगइ, जउइसिउं नासे दिसोदिसिं॥५|| तमीरिसं संजमं नाह!, सुदुल्ललिया उसुमालया। सोऊणंपि नेच्छंति, तऽणुठ्ठींसु कहं पुण? |६|| गोयम ! तित्थंकरे मोत्तुं, अन्नो दुल्ललिओ जगे। जइ अस्थि कोइ ता भणउ, अहा णं सुकुमालओ? ||७|| जाणं-गब्भत्थाणंपि देविंदो, अमयमंगुठ्यं कयं । आहारं देइ भत्तीए, संथवं सययं करे।।८।। देवलोगचुए संते, कम्मा से णं जहिं घरे। अभिजाएंति तहिं सययं, हिरण्णवुठ्ठी पवरिस्सई॥९॥ गब्भावन्नाण तद्देसे, ईई रोगा य सत्तुणो। अणुभावेण खयं जंति, जायमित्ताण तक्खणे ।।३२०॥ आगंपियासणा चउरो, देवसंघा महीहरे। अभिसेयं सव्विड्ढीए, काउंसत्थामे गया।|१|| अहो लावन्नं कंती, दित्ती रूवं अणोवमं । जिणाणं जारिसं पायअंगुठ्ठग्गं ण तं इहं ।।२।। सव्वेसु देवलोगेसु, सव्वदेवाण मेलिउं । कोडाकोडिगुणं काउं, जइवि उण्हालिज्जए|३|| अहजे अमरपरिग्गहिया, नाणत्तयसमन्निया।कलाकलावनिलया, जणमणाणंदकारया||४|| सयणबंधवपरियारा, देवदाणवपूइया। पणइयणपूरियासा, भुवणुत्तमसुहालया ।।५|| भोगिस्सरियं रायसिरिं, गोयमा ! तं तवज्जियं । जा दियहा केई भुंजंति, ताव ओहीए जाणिउं ।।६।। खणभंगुरं अहो एयं, लच्छी पावविवड्ढणी। ता जाणंतावि किं अम्हे, चारित्तं नाणुचिठ्ठिमो ? |७|| जावेरिस मणपरिणाम, ताव लोगंतिगा सुरा । मुणिउं भणंति जगज्जीवहिययं तित्थं पवत्तिहा ||८|| ताहे वोसठ्ठचत्तदेहा, विहवं सव्वजगुत्तमं । गोयमा ! तणमिव परिचिच्चा, जं इंदाणवि दुल्लहं ।।९।। नीसंगा उग्गं कट्टे, घोरं अइदुक्करं तवं । भुयणस्सवि उक्क, समुप्पायं चरंति ते ॥३३०|| जे पुण खरहरफुट्टसिरे, एगजम्मसुहेसिणो । तेसिं दुल्ललियाणंपि, सुठुवि नो हियइच्छियं ॥१॥ गोयम ! महुबिंदुस्सेव, जावइयं तावइयं सुहं । मरणंतेवी न संपज्जे, कयरं दुल्ललियत्तणं ? ||२|| अहवा गोयम ! पच्चक्खं, पेच्छय जारिसयं नरा । दुल्ललियं सुहमणुहुंति, जं निसुणिज्जा न कोइवी ॥३॥ केई कारेति मासल्लिं, हालियगोवालत्तणं । दासत्तं तह पेसत्तं, गोडत्तं सिप्पे बहु ।।४।। ओलग्गं किसिवाणिज्ज, पाणच्चायकिलेसियं । दालिद्दऽविहवत्तणं केई, कम्मं ॥ काउण घराघरि ॥५।। अत्ताणं विगोवेर्ड, ढिणिढिणिते अ हिडिउं । नग्गुग्घाडकिलेसेणं, जो समज्जति परिह (हिर) णं ॥६|| जरजुन्नफुट्टसयछिदं, लद्धं कहकहवि ओढणं । जा अज्जा कल्लिं करिमो, फट्टे ता तमवि परिह (पहि) रणं ।।७।। तहावि गोयमा! बुज्झ, फुडवियडपरिफुडं । एतेसिं चेव मज्झाउ, अणंतरं भणियाण कस्सई ||८|लोयं लोयाचारं च, चिच्चा सयणकियं तहा। भोगोवभोगं दाणं च, भोत्तूणं कदसणासणं ॥९|| धाविउंगुप्पिउंसुइरं, खिज्जिऊण अहन्निसं। कागणिं कागणीकाओ, अद्धं पाय विसोवगं ॥३४०|| कत्थइ कहिचि कालेणं, लक्खं कोडिं च मेलिउं । जा एगिच्छा मई पुन्ना, बीया णो संपज्जए॥१॥ एरिसयं दुल्ललियत्तं, सुकुमालत्तं च गोयमा !। धम्मारंभंमि संपडइ, कम्मारंभे न संपडे ॥२॥ जेणं जस्स मुहे कवलं, गंडी अन्नेहिं धज्जए। भूमीए न ह (ठ) वए पायं, इत्थीलक्खेसु कीडए।।३।। तस्सावि णं भवे इच्छा, अन्नं सोऊण सारियं । समुद्धहामि तं देसं, अह सो आणं पडिच्छउ ।।४।। सामभेओवपयाणाई, अह सो सहसा पउंजिउं। तस्स साहसतुलणठ्ठा, गूढचरिएण वच्चइ।।५।। एगागी कप्पडाबीओ, दुग्गारन्नं गिरी सरी। लंघित्ता बहुकालेणं, दुक्खदुक्खं पत्तो तहिं|६|| दुक्खं खुक्खामकंठो सो, जाभमडे घराघरिं । जायंतो च्छिद्दमम्माई, तत्थ जइ कहवि ण णज्जए ।।७।। ता जीवंतो ण चुक्वेज्जा, अह पुन्नेहिं समुद्धरे । तओ णं परिवत्तिय देहं, तारिसो स गिहे विसे ।।८।। को तं सि परियणो सन्ने ?, ताहे सो असणाइसु। नियचरियं पायडेऊण, जुज्झसज्जो भवेउण॥९॥ सव्वबल (जाण) थामेणं, खंडाखंडेण जुज्झिउं। अह तं नरिंदं निज्जिणिइ, अहवा तेण पराजिए।।३५०॥ बहुपहारगलंतरूहिरंगो, गयतुरयाउव्व (ह) अहोमुहो। णिवडइ रणभूमीए, गोयमा ! सो जया तया॥१॥ तं तस्स दुल्ललियत्तं, सुकुमालत्तं कहिं MONOFFFFFFFFFFFFFFF$$$$$$$$$$$$$$$$$$$FFFFFFFFFFFFFQR GROFFFFFFFFFFFF# Fivurnerrier LEEEEEE55 ) श्री आगमगुणमंजूषा- १४१७ O
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy