SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ MOROF n ) सूयगो प.स.४ अ. सत्य परिषणा उ-२/प-अ. नरयविभक्ति उ१ ८] 5555555555555555OXOg BC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 ॥१०॥ २८८. संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं पयच्छाहि, दंतपक्खालणं पवेसेहि ॥११।। २८९. पूयफल तंबोलं च, सूईसुत्तगं च 5 जाणाहि। कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगलणं च ॥१२॥ २९०. चंदालगं च करगं च, वच्चघरगं च आउसो खणाहि। सरपादगं च जाताए, गोरहगं च ॥ सामणेराए ।।१३।। २९१. घडिगं च सडिडिमयं च, चेलगोलं कुमारभूताए । वासं समभियावन्नं, आवसहं च जाण भत्तं च ॥१४॥ २९२. आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए। अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ॥१५॥ २९३. जाते फले समुप्पन्ने, गेण्हसुवा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥२९४. राओ वि उठ्ठिया संता, दारगं संठवेति धाती वा । सुहिरीमणा वि ते संता, वत्थधुवा हवंति हंसा वा ॥१७॥ २९५. एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥१८॥२९६. एयं खु तासु विण्णप्पं, संथवं संवासं च चएज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाता ॥१९|| २९७. एवं भयं ण सेयाए, इति से अप्पगं निलंभित्ता । णो इत्यिं णो पसु भिक्खू, णो सयपाणिणा णिलिज्जेज्जा ॥२०॥ २९८. सुविसुद्धलेस्से मेधावी, परकिरियं च वज्जते णाणी । मणसा वयसा कायेणं, सव्वफाससहे अणगारे॥२१॥ २९९. इच्चेवमाहु से वीरे, धूतरए धूयमोहे से भिक्खू । तम्हा अज्झत्यविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि ॥२२॥त्ति बेमि । ॥ इत्थीपरिण्णा सम्मत्ता चउत्थमज्झयणं ॥ ५ पंचम अज्झयणं 'णिरयविभत्ती' पढमो उद्देसओ ३००. पुच्छिस्स हं केवलियं महेसिं, कहऽभितावा णरगा पुरत्था। अजाणतो मे मुणि बूहि जाणं, कहं णु बाला णरगं उवेति ॥१॥३०१. एवं मए पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे। पवेदइस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था॥२॥३०२. जे केइ बाला इह जीवियट्ठी, पावाई कम्माइं करेति रुद्दा । ते घोररूवे तिमिसंधयारे, तिव्वाभितावे नरए पडंति ।।३।। ३०३. तिव्वं तसे पाणिणो धावरे य, जे हिंसती आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४|| ३०४. पागब्भि पाणे बहुणं तिवाती, अणिव्वुडे घातमुवेति बाले। णिहो णिसं गच्छति अंतकाले, अहो सिर कट्ट उवेति दुग्गं ।।५।। ३०५. हण छिंदह भिंदह णं दहह, सद्दे सुणेत्ता परधम्मियाणं । ते नारगा ऊ भयभिन्नसण्णा, कंखंति के नाम दिसं वयामो ।।६।। ३०६. इंगालरासिं जलियं सजोति, ततोवमं भूमि अणोक्कमंता । ते डज्झमाणा कलुणं थणंति, अरहस्सरा तत्थ चिरद्वितीया ||७|| ३०७. जइ ते सुता वेतरणीऽभिदुग्गा, निसितो जहा खुर इव तिक्खसोता । तरंति ते वेयरणिं भिदुग्गं, उसुचोदिता सत्तिसु हम्ममाणा ।।८।। ३०८. कोलेहिं विज्झंति असाहुकम्मा, नावं उते सतिविप्पहूणा | अन्ने त्थ सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहे करेति ॥९॥ ३०९. केसिंच बंधित्तु गले सिलाओ, उदगंसि बोलेति महालयंसि । कलंबुयावालुय मुम्मुरे य, लोलेति पच्चंति या तत्थ अन्ने ॥१०॥ ३१०. असूरियं नाम महब्मितावं, अंधंतमं दुप्पतरं महंतं । उड्डे अहे य तिरियं दिसासु, समाहितो जत्थऽगणी झियाति॥११|| ३११. जंसि गुहाए जलणेऽतियट्टे, अजाणओ डज्झति लुत्तपण्णे । सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ||१२|| ३१२. चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितवेति बालं । ते तत्थ चिटुंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥१३॥ ३१३. संतच्छणं नाम महब्भितावं, ते नारगा जत्थ असाहुकम्मा । हत्थेहि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ||१४|| ३१४. रुहिरे पुणो वच्चसमूसियंगे, भिन्नुत्तमंगे परियत्तयंता। पयंतिणं णेरइए फुरते, सजीवमच्छे व अओकवल्ले ॥१५॥३१५. णो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेदणाए। तमाणुभागं अणुवेदयंता, दक्खंति दक्खी इह दुक्कडेणं ॥१६|| ३१६. तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सातं लभतीऽभिदुग्गे, अरहिताभितावा तह वि तवेति म ॥१७॥ ३१७. से सुव्वती नगरवहे व सद्दे,दुहोवणीताण पदाण तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥१८॥ ३१८. पाणेहि णं पाव विजोजयंति, तंभे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहिं पुराकएहिं।।१९।। ३१९. ते हम्ममाणा णरए पडंति, पुण्णे दुरूवस्स महब्भितावे ते तत्थ चिट्ठती दुरूवभक्खी, तुटुंति कम्मोवगता किमीहिं ।।२०।। ३२०. सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । अंदूसु पक्खिप्प विहत्तु देह, वेहेण सीसं सेऽभितावयंति ।।२१।। ३२१. छिदति बालस्स खुरेण नक्कं, उढे वि छिंदंति दुवे विकण्णे। जिब्भं विणिक्कस्स विहत्थिमेत्तं, तिक्खाहिं सूलाहिं तिवातयंतिम २ ॥२२ ३२२. ते तिप्पमाणा तलसंपुड व्व, रातिदियं जत्थ थणंति बाला। गलंति ते सोणितपूयमंसं, पज्जोविता खारपदिद्धितंगा ।।२३|| जइ ते सुता लोहितपूयपाती, xer.055555555555555555555555 श्री आगमगुणमंजूषा - ६२ 5555555555555555555555555 HOROR 95听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy