SearchBrowseAboutContactDonate
Page Preview
Page 1521
Loading...
Download File
Download File
Page Text
________________ ISO5555555555555岁男 (३५) महानिसीह छेयसुत्तं (२) पं. अ./ छ.अ. (४७] 5 555erong HOLIC%听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐6C र परिवालिओ सो पंसुलीतणओ, अन्नया कालकमेणं मओ सो पावकम्मो सूणाहिवई, तओ रन्ना समणुजाणिओ तस्सेव बालगस्स घरसारं, कओ पंचण्ह सयाणं अहिवई, तत्थ य सूणाहिवइपए ठिओ समाणो ताई तारिसाई अकरणिज्जाइं समणुठ्ठित्ताणं गओ सो गोयमा ! सत्तमाए पुढवीए अपइठ्ठाणनामे निरयावासे सावज्जायरियजीवो, एवं तं तत्थ तारिसं घोरपचंडरोई सुदारूणं दोक्खं तित्तीसं सागरोवमं जाव कहकहवि किलेसेणं समणुभविऊणं इहागओ समाणो उववन्नो अंतरदीवे एगोरूयजाई, तओवि मरिऊणं उववन्नो तिरियजोणीए महिसत्ताए, तत्थ य जाइं काइंपि णारगदुक्खाइं तेसिं तु सरिसनामाइं अणुभविऊणं छव्वीसं संवच्छराणि तओ गोयमा ! मओ समाणो उववन्नो मणुएसु, तओ गओ वासुदेवत्ताए सो सावज्जायरियजीवो, तत्थवि अहाऊयं परविलिऊणं अणेगसंगामारंभपरिग्गहदोसेण मरिऊण गओ सत्तमाए, तओवि उव्वट्टिऊण सुइरकाला उववन्नो गयकन्नो नाम मणुयजाई, तओवि कुणिमाहारदोसेणं कूरज्झवसायमई गओ मरिऊणं पुणोवि सत्तमाए तहिं चेव अपठ्ठाणे निरयावासे, तओ उव्वट्टिऊणं पुणोवि उववन्नो तिरिएसु महिसत्ताए, तत्थवि णं नरगोवमं दुक्खमणुभवित्ताणं मओ समाणो उववन्नो बालविहवाए पंसुलीमाहणधूयाए कुच्छिसि, अहऽन्नया निउत्तपच्छन्नगब्भसाडणपाडणखारजुण्णजोगदोसेणं अणेगवाहिवेयणापरिगयसरीरो सिडिहिडंतो कुट्ठवाहीए परिगलमाणो सलसलंतकिमिजालेणं खज्जतो नीहरिओ नरओवमघोरदुक्खनिवासाओ गब्भवासाओ गोयमा ! सो सावज्जयरियजीवो, तओ सव्वलोगेहिं निदिज्जमाणो गरहिज्जमाणो दुगुंछिज्जमाणो खिसिज्जमाणो सव्वलोगपरिभूओ पाणखाणभोगोवभोगपरिवरिवज्जिओ गब्भवासपभितीए चेव विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संवच्छरसयाई दो मासे य चउरो दिणे य जाव जीविऊणं मओ समाणो उववन्नो वाणमंतरेसुं, तओ चुओ उववन्नो मणुएसुं पुणोवि सूणाहिवत्ताए तओवि तक्कम्मदोसेणं सत्तमाए तओवि उव्वट्टेऊणं उववन्नो तिरिएसुं चक्कियघरंसि गोणत्ताए, तत्थ य चक्कसगडलंगलायट्टणेणं अहन्निसं जुयारोवणेणं पच्चिऊणं कुहियउव्वियं खंधं संमुच्छिए य किमी ताहे अक्खमीहूयं खंधं जुयधरणस्स विण्णाय पट्टीए वाहिउमारतो तेणं चक्किएणं, अहऽन्नया कालक्कमेणं जहा खंधं तहा पच्चिऊण कुहिया पट्ठी, तत्थावि संमुच्छिए किमी, सडिऊण विगयं च पट्ठिचम्म, ता अकिंचियरं निप्पओयणंति णाऊइ मोक्कलिओ गोयमा ! तेणं चक्किएणं तं सलसलिंतकिमिजालेहिणं खज्जमाणं बइल्लं सावज्जायरियजीवं, तओ मोक्कलिओ समाणो परिसडियपट्ठिचम्मो बहुकायसाणकिमिकुलेहिं सबज्झब्भंतरे विलुप्पमाणो एकूणतीसं संवच्छराइं जाव आउयं परिवालेऊणं मओ समाणो उववण्णो अणेगवाहिवेयणापरिगयसरीरो मणुएसुं महाधण्णस्स णं इब्भस्स गेहे, तत्थ यवमणविरेयणखारकडुतित्तकसायतिहलागुग्गलकाढगे आवीयमाणस्स निच्चविसोसणाहिंच असज्झाणुवसम्मघोरदारूणदुक्खेहिंपज्जालियस्सेव गोयमा ! गओ निप्फलो तस्स मणुयजम्मो, एवं च गोयमा सावज्जायरियजीवो चोद्दसरज्जुयलोगं जम्ममरणेहिं णं निरंतरं पडियरी (डि) ऊणं सुदीहाणंतकालाओ समुप्पन्नो मणुयत्ताए अवरविदेहे, तत्थ य भागवसेणं लोगाणुवत्तीए गओ तित्थयरस्स वंदणवत्तियाए पडिबद्धोय पव्वइओ, सिद्धो अइह तेवीसमतित्थयरपासणामस्स काले, एयं तं गोयमा ! सावज्जायरिएण पावियं, से भयवं ! किंपच्चइयं तेणाणुभूयं एरिसं दूसहं घोरदारूणं महादुक्खसंनिवायसंघट्टमित्तियकालं ति?, गोयमा ! जं भणियं तक्कालसमयं जहाणं 'उस्सग्गाववाएहिं आगमो ठिओ, एगंतो मिच्छत्तं, जिणाणमाणा अणेगंतोत्ति' एयवयणपच्चइयं, से भयवं! किं उस्सग्गाववाएहिं णं नो ठियं आगमं?, एगंतं च पन्नविज्जइ ?, गोयमा उस्सग्गाववाएहिं चेव पवयणं ठियं, अणेगंतं च पन्नविज्जइ, णो णं एगंतं, णवरं आउक्कायपरिभोगं तेउकायसमारंभं ' मेहुणासेवणं च एते तओ थाणंतरे एगंतेणं ३ निच्छयओ ३ बाढं ३ सव्वहा सव्वपयारेहिं णं आवहियट्ठिणं निसिद्धति, एत्थं च सुत्ताइक्कमे सम्मग्गवियसमारंभं उम्मग्गपंरिसणं तओ य आणाभंगं आणाभंगाओ अणंतसंसारी, से भयवं ! किं तेण सावज्जायरिएणं मेहुणमासेवियं ?, गोयमा सेवियासेवियं, णो सेवियं णो असेवियं, से भयवं केण अटेणं एवं वुच्चइ ?, गोयमा ! जं तीए अजाए तक्कालं उत्तिमंगेणं पाए फरिसिए, फरिसिज्जमाणे य णो तेण आउंटिय संवरिए, एएणं अठेणं एवं गोयमा ! वुच्चइ, से भयवं ! एगभवावसेसीकओ आसी भवोयही ता किमेयमणंतसंसाराहिंडणंति ?, गोयमा ! निययपमायदोसेणं, तम्हा एयं वियाणित्ता भवविरहमिच्छमाणेणं गोयमा ! सुदिठ्ठसमयसारेणं गच्छाहिवइणा सव्वहा सव्वपयारेहिं णं सव्वत्थामेसु अच्चंत अप्पमत्तेणं गवियव्वंति बेमि ॥२९|| ★★★ sxercf5555555555555555555555[ श्री आगमगुणभजूषा - १४०८ 55555555555 5 55555555FOTORY GO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐明明明明明明明明明明明明明明心?
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy