SearchBrowseAboutContactDonate
Page Preview
Page 1516
Loading...
Download File
Download File
Page Text
________________ TIO0555555555555555 (३५) महानिसीह छेयमुत्तं (२) पं. स. २] 55555555555555 OR9555555555555555555555555555555555555555555555Cror वा कोहेण वा लोभेण वा अवराहेण वा समणं वा माहणं वा मायरं वा पियरं वा भायरं वा भइणिं वा भाइणेयं वा सुयं वा सुयसुयं वा धूयं वा णत्तुयं वा सुण्हं वा जामाउयं वा दाइयं वा गोत्तियं वा सजाइयं वा विजाइयं वा सयणं वा असयणं वा संबंधियं वा असंबंधियं वा सणाहं वा असणाहं वा इड्डिमंतं वा अणिड्डिरंत वा सएसियं वा विएसियं वा आरियं वा अणारियं वा हणेज्न वा हणावेज वा उद्दविज्ज वा उद्दवाविज्ज वा सेणं परियाए अ ओग्गे, सेणं पावे से णं निदिए सेणं गरहिए से णं दगुछिए से णं पडिकुटे से णं पडिसेहिए से णं आवई से णं विग्घे से णं अयसे से णं अकित्ती से णं उम्मग्गे से णं अणायारे, एवं रायढे , एवं तेणे, एवं परजुवइपसत्ते, एवं अन्नयरे वा केई वसणाभिभूए , एवं अइसंकिलिडे एवं छुहाणडिए एवं रिणोवदुए अविनायजाइकुलसीलसहावे एवं बहुवाहिवेयणापरिगयसरीरे एवं रसलोलुए एवं बहुनिद्दे एवं इतिहासखेड्डकंदप्पणाहवायवजरिसीलेएवं बहुकोऊहले एवं बहुपेसवग्गे जाव णं मिच्छादिट्ठिपडि णीयकुलुप्पन्नेइ वा सेणं गोयमा ! जे कई आयरिएइ वा मयहरएइ वा गीयत्थेइ वा अगीयत्येइ वा आयरियगुणकलिएइ वा मयहरगुणकलिएइ वा भविस्सायरिएइ वा भविस्समयहरएइ वा लोभेण वा गारवेण वा दोण्हं गाउयसयाणं अब्भंतरं पयावेज्जा सेणं गोयमा ! वइक्कमियमेरे सेणं पवयणवोच्छित्तिकारए से णं तित्थवोच्छित्तिकारए सेणं संघवोच्छित्तिकारए से णं वसणाभिभूए से णं अदिनुपरलोगपच्चवाए से णं अणायारपवित्ते सेणं अकज्जयारी से णं पावे से णं पावपावे से णं महापावपावे से णं गोयमा ! अभिग्गहियचंडरूद्दकूरमिच्छादिट्टी ११८ से भयवं ! केणं अटेणं एवं वुच्चइ ?, गोयमा ! आयारे मोक्खमग्गे, णो णं अणायारे मोक्खमग्गे, एएणं अट्टेणं एवं वुच्चइ, से भयवं ! कयरे से णं आयारे कयरे वा से णं अणायारे ? गोयमा ! आयारे आणा, अणायारे णं तप्पडिवक्खे, तत्थ जे णं आणापडिवक्खे से णं एगंतेणं सव्वपयारेहि सव्वहा वज्जणिज्जे, जेणं णो आणापडिवक्खे सेणं एगंतेणं सव्वपयारेहिं णं सव्वहा आयरणिज्जो, तहाणं गोयमा ! जं जाणिज्जा जहाणं एस णं सामन्नं विराहेज्जा से णं सव्वहा विवज्जेज्जा।१९ ॥ से भयवं ! कह परिक्खा?, गोयमा ! णं जे केइ पुरिसेइ वा इत्थियाओ वा सामन्नं पडिवज्जिऊकामे कंपेज्जा वा थरहरेज वा निसीएज्ज वा छड्डि वा पकरेज्ज सगणे वा परगणे वा आसाएइ वा साएइ वा तदहुतं गच्छेज्जा वा अवलोइज्ज वा पलोइज्ज वा वेसगहणे ढोइज्जमाणे कोई उप्पाएइ वा असुहे दोन्निमित्तेइ वा भवेजा से णं गीयत्थे गणी अन्नयरेइ वा मयहरासी महया नेउन्नेणं निरूवेजा, जस्स णं एयाइं परं तक्केज्जा से णं णो पवावेज्जा, से णं गुरूपडिणीए भविज्जासे णं निद्धम्मसबले भवेज्जा सव्वहा से णं सव्वपयारेसु णं केवलं एगतेणं अयज्जकरणुज्जए भवेज्जा, से णं जेणं वा तेणं वा सुएण वा विन्नाणेण वा गारविए भवेज्जा, से णं संजईवग्गस्स चउत्थवयखंडणसीले भवेज्ना, से णं बहुरूवे भवेज्जा।२० से भयवं ! कयरे णं से बहुरूवे वुच्चइ ?. जेणं ओसन्नविहारीणं ओसन्ने उज्जुयविहारीणं उज्जुयविहारी निद्धम्मसबलाणं निद्धम्मसबले बहुरूवी रंगगए चारणे इव णडे ‘खणेण राम य खणेण लक्खणे, खणेण दसगीवरावणे खणेणा टप्पयरकन्नदंतुरजराजुत्तगत्तपंडुरक्खे सबहुपवंचभरिए विदूसगे||१२३|| खणेणं तिरियं च जाती, वाणरहणुमंतकेसरी। जहा णं एस गोयमा!, तहा णं से बहुरूपे ॥१२४|| एवं गोयमा ! जे णं असई कयाई केइ चुक्कखलिएणं पव्वावेज्जा से णं दूरद्धाणववहिए करेज्जा, सेणं सन्निहिए णो धरेज्जा, से णं आयरेणं णो आलवेज्जा से णं भंडमत्तोवगरणे नो पडिलेहाविज्जा, से णं तस्स गंथसत्थं नो उद्दिसेज्जा, सेणं तस्स गंथसत्थं नो अणुजाणेज्जा, से णं तस्स सद्धिं गुज्झं रहस्सं वा णो मंतिज्जा, एवं गोयमा ! जे केई एयदोसविप्पमुक्के से णं पव्वावेज्जा, तहाणं गोयमा ! मिच्छदेसुप्पन्नं अणारियंणो पव्वावेज्जा, एवं वेसासुयं नो पव्वावेज्जा, एवं गणियं नो पव्वावेज्जा,एवं चक्खुविगलं, एवं विकप्पियकरचरणं, एवं छिन्नकन्ननासोट्ट. एवं कुट्ठवाहीए गलमाणसडहडंतं एवं पंगुं अयंगमं मूयबहिरं एवं अच्चुक्कडकसायं एवं बहुपासंडसंसट्टे एव घणरागदोसमोहमिच्छत्तमलखवलियं एवं उज्झियउत्तयं एवं पोराणनिक्खुडं एवं जिणालगाइबहूदेवबलीकरणभोइयं चक्कयरं एवं णडणट्टछत्त(मल्ल)चारणं एवं सुयजड्डं चरणकरणजइडं जड्डकायं णो पव्वावेज्जा, एवं तु जाव णं नामहीणं थामहीणं जाइहीणं कुलहीणं बुद्धिहीणं पन्नाहीणं गामउडमयहरं वा गामउडमयहरसुयं वा अन्नयरंवा निदियाहमहीणजाइयं वा अविनायकुलसहावं गोयमा ! सव्वहा णो दिक्खे णो पव्वाविज्जा, एएसिं तु पयाणं अन्नयरपए खलेज्जा जो सहसा देसूणपुवकोडीतवेण गोयमा ! सुज्झेज वा ण वावि।२१। एवं गच्छववत्थं तहत्ति पालेत्तु तं तहेव(ज) जहा (भणियं) रयमलकिलेसमुक्को गोयमा ! मुक्खं गएऽणतं।।१२५||गच्छति गमिस्संति य Text95555555555555 श्री आगमगुणमंजूषा - १४०३ 555555555555555500R $$$$$$$$$$$$历步步步步步步步55555555555.COM $$$ SWOsc$$
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy