SearchBrowseAboutContactDonate
Page Preview
Page 1512
Loading...
Download File
Download File
Page Text
________________ HOR9555555555555555 (३५) महानिसीह छेयसुन (रापं. अ. [३८] $$$$$$$$$$$$$e og OCS$$$$$$$听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐安乐明明明明明明明明O महाणुभागा एरिसगुणजुत्ता चेव सुगहियनामधेज्जा विण्हुसिरी अणगारी भवेज्जा, तंपिणं जिणदत्तफग्गुसिरीनाम सावगमिहुणं बहुवासरवन्नणिज्जगुणं चेव भवेज्जा, तहा तेसिं सोलस संवच्छराइं परमं आउं अट्ठय परियाओ आलोइयनीसल्लाणं चपंचनमोक्कारपराणं चउत्थभत्तेणं सोहम्मे कप्पे उववाओ, तयणंतरं च हिट्ठिमगमणं, तहावि ते एयं गच्छववत्थं णो विलंघिसु।८। से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं तहावि एयं गच्छववत्थं णो विलंधिंसु ?. गोयमा ! इओ आसन्नकालेणं चेव महायसे महासत्ते महाणुभागे सेज्जंभवे णामं अणगारे महातवस्सी महामई दुवालसंगसुयधारी भवेज्जा, से णं अपक्खवाएणं अप्पाउक्खे भव्वेसत्तेसु य अतिसएणं विन्नाय एक्कारसण्हं अंगाणं चउदसण्हं पुव्वाणं परमसारणवणीयभूयं सुपउणं सुपद्धरूज्ज (यधरोज्जो) यं सिद्धिमग्गं दसवेयालियं णाम सुयक्खंधं णिऊहेजा, से भयवं ! किं पडुच्च ?, गोयमा ! मणगं पडुच्चा, जहा कहं नाम एयस्सणं मणगस्स पारंपरिएणं थेवकालेणेव महतघोरदुक्खागराओ चउगइसंसारसागराओ निप्फेडो भवतु ?. सेऽविण विणा सव्वन्नुवएसेणं, से य सव्वन्नुवएसे अणोरपारे दुरवगाढे अणंतगमपज्जवेहिं नो सक्का अप्पेणं कालेणं अवगाहिउं, तहाणं गोयमा ! अइसएणं एवं चिंतेज्जा, एवं से णं सेजभवे जहा 'अणंतपारं बहु जाणियव्वं, अप्पो अ कालो बहुले अ विग्घे । जं सारभूतं तं गिण्हियवं, हंसो जहा रवीरमिवंबुमीसं ।। १२१|| तेणं इमस्स भव्वसत्तस्स मणगस्स तत्तपरिन्नाणं भवउत्तिकाउणं जावणं दसवेयालियं सुयक्खंघं णिरू (जू) हेज्जा, तं च वोच्छिन्नेणं तकालदुवालसंगेण गणिपिडगेणं जावणं दूसमाए परियंते दुप्पसहे ताव णं सुत्तत्थेणं वाएज्जा, से अ सयलागमनिस्संदं दसवेयालियसुयक्खंधं सुत्तओ अज्झीहीय गोयमा ! से ण दुप्पसहे अणगारे, तओ तस्स णं दसवेयालियसुत्तस्साणुगयत्थाणुसारेणं तहा चेव पवत्तिज्जा, णो णं सच्छंदयारी भवेज्जा, तत्थ अ दसवेयालियसुयक्खंघे तक्कालमिणमो दुवालसंगे सुयक्खंधे पइट्ठिए भवेज्जा, एएणं अद्वेणं एवं वुच्चइ जहा तहाविणं गोयमा! ते एवं गच्छववत्थं नो विलंघिसु।९। से भयवं! जइणं गणिणोवि अच्चंतविसुद्धपरिणामस्सवि केइ दुस्सीले सच्छंदत्ताएइ वा गारवत्ताएइ वा जायाइमयत्ताएइ वा आणं अइक्कमेज्जा सेणं किमाराहगे भवेज्जा?. गोयमा ! जे णं गुरू समसत्तुमित्तपक्खो गुरूगुणेसुं ठिए सययं सुत्ताणुसारेणं चेव विसुद्धासए विहरेज्जा तस्साणमइक्कतेहिं णवणउएहिं चउहि सएहिं साहणं जहा तहा चेव अणाराहगे भवेज्जा ।१०। से भयव ! कयरेणं ते पंचसए एक्कविवज्जिए साहूणं जेहिं च णं तारिसगुणोववेयस्स महाणुभागस्स गुरूणो आणं अइक्कमिउं णाराहियं ?, गोयमा ! णं इमाए चेव उसभचउवीसिगाए अतीताए तेवीसइमाए चउवीसिगाए जाव णं परिनिव्वुडे चउवीसइमे अरहा ताव णं अइक्कतेणं केवइएणं कालेणं गुणनिप्फन्ने कम्मसेलमुसुमूरणे महायसे महासत्ते महाणुभागे सुगहियनामधेज्ने वइरे णाम गच्छाहिवई भूए, तस्स णं पंचसयं गच्छं निग्गंथीहिं विणा, निग्गंथीहिं समं दो सहस्से य अहेसि, ता गोयमा ! ताओ निग्गंथीओ अच्चंतपरलोगभीरूयाउ सुविसुद्धनिम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अच्चंतभणिरीओ नियसरीरस्साविय छक्कायवच्छलाओ जहोवइट्ठअच्चंतघोरवीरतवच्चरणसोसियसरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीणमणसाओ मायामयहंकारममकारइ(र) तिहासखेड्डकंदप्पणाहवायविप्पमुक्काओ तस्सायरियस्स सयासे सामन्नमणुचरंति, ते य साहुणो सव्वेवि गोयमा ! न तारिसे मणागा, अहऽन्नया गोयमा ! ते साहुणो तं आयरियं भणंति जहा जइणं भयवं तुमं आणवेहि ताणं अम्हेहिं तित्थयत्तं करिय चंदप्पहसामियं वंदिय धम्मचक्कं गंतूणमागच्छामो, ताहे गोयमा ! अदीणमणसा अणुत्तावलगंभीरमहुराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेणं न कप्पइ तित्थयत्तं गंत्तुं सुविहियाणं, ता जाव णं वोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि, अन्नंच-जत्ताए गएहिं असंजमे पडिज्जइ, एएणं कारणेणं तित्थयत्ता पडिसेहिज्जइ. तओ तेहिं भणियं-जहा भयवं ! केरिसो उण तित्थयत्ताए गच्छमाणाणं ' असंजमो भवइ ?, सो पुण इच्छायारेणं, बिइज्जवारं एरिसं उल्लावेज्जा बहुजणेणं वाउलग्गो भन्निहिसि, ताहे गोयमा ! चितियं तेणं आयरिएणं जहाणं ममं वइक्कमिय निच्छयओ एए गच्छिहिति तेणं तु मए समयं चडु (वठ्ठ) तरेहिं वयंति, अह अन्नया सुबहुं मणसा संघारेऊणं चेव भणियं तेण आयरिएणं.जहा णं तुब्भे किंचिवि सुत्तत्थं वियाणह च्चिय तो जारिसं तित्थयत्ताए गच्छमाणाणं असंजमं भवइ तारिस सयमेव वियाणेह, किं एत्थ बहुपलविएणं?, अन्नंच-विदियं तुम्हेहिपि संसारसहावं 明明明明明明明明明明明听听听听听听听听听听听听听听听明乐乐听听听听听乐明明明明明听听听听听听听器 ExOO55555555555555555555 श्री आगमगुणमंजूषा - १३९९55555 55555555OOK
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy