SearchBrowseAboutContactDonate
Page Preview
Page 1508
Loading...
Download File
Download File
Page Text
________________ PAGR95555555555555555 (३५) महानिसीह छेयसुत्तं (२) पं. अ. ३४) 55555555555555550OK 听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听GO 2 अग्गणीभूए पढमे ताव दारिद्दे जे णं दारिद्दे से णं अयसऽब्भक्खाणअकित्तिकलंकरासीणं मेलावगागमे जेणं अयसऽब्भक्खाणअकित्तिकलंकरासीणं मेलावगागमे 卐 सेणं सयलजणलज्जणिज्जे निंदणिज्ने गरहणिज्जे खिंसणिज्जे दुगुंछणिज्जे सव्वपरिभूयजीविये जेणं सव्वपरिभूयजीविए से णं सम्मईसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्के चेव मणुयजम्मे अन्नहा वा सव्वपरिभूए चेव णं भवेज्जा, जे णं सम्मइंसणनाणचरित्ताइगुणेहिं सुदूरयरेणं विप्पमुक्ने चेव. न भवे से णं अणिरूद्धासवदारए चेव, जे णं अनिरूद्धासवदारते चेव से णं बहलथूलपावकम्माययणे जे णं बहलथूलपावकम्माययणे से णं बंधे स णं बंधी से णं गुत्ती से णं चारगे से णं सव्वमकल्लाणमंगलजाले दुविमोक्खे कक्खडघणबद्धपुठ्ठनिगाइए कम्मगंठी जे णं कक्खडघणबद्धपुट्ठनिगाइयकम्मगंठी से णं एगिदियत्ताए बेदियत्ताए तेइंदियत्ताए चउरिदियत्ताए पंचिदियत्ताए नारयतिरिच्छकुमाणुसेसु अणेगविहं सारीरमाणसं दुक्खमणुभवमाणेणं वेइयव्वे, एएणं अटेणं गोयमा ! एवं बुच्चइ जहा अत्थेगे जेणं वासेज्जा अत्थेगे जेणं नो वासेज्जा ।। से भयवं! किं मिच्छत्तेणं उच्छाइए केइ गच्छे भवेच्चा?, गोयमा ! जेणं से आणाविराहगे गच्छे भवेज्जा सेणं निच्छयओ चेव मिच्छत्तेणं उच्छाइए भवेज्जा, से भयवं ! कयरा उण सा आणा जीए ठिए गच्छे आराहगे भवेज्जा ?. गोयमा ! संखाइएहिं थाणंतरेहिं गच्छस्स णं आणा पन्नत्ता जाए ठिए गच्छे आराहगे भवेज्जा ।३। से भयवं ! किं ते सिं संखातीताणं गच्छमेराथाणंतराणं अत्थि केइ अन्नयरे थाणंतरे जे णं उस्सग्गेण वा अववाएण वा कहवि पमायदोसेणं असई अइक्कमज्जा, अइक्वंतेण वा आराहगे भवेज्जा ?, गोयमा ! णिच्छयओ नत्थि, से भयवं ! केणं अटेणं एवं वुच्चइ जहा णं निच्छयओ नत्थि ?, गोयमा ! तित्थयरे णं ताव तित्थयरे तित्थे पुण चाउव्वन्ने समणसंघे, सेणं गच्छेसु पइट्ठिए, गच्छेसुविणं सम्मइंसणनाणचरित्ते पइट्ठिए, ते य सम्मदंसणनाणचरित्ते परमपुज्जाणं पुज्जयरे तित्थे पुण चाउव्वन्ने समणसंघे, से णं गच्छेसु पइट्ठिए, गच्छेसुवि णं सम्मइंसणनाणचरित्ते पइट्ठिए, ते य सम्मदंसणनाणचरित्ते परमपुज्जाणं पुज्जयरे परमसरण्णाणं सरण्णयरे परमसेव्वाणं सेव्वयरे, ताई च जत्थ णं गच्छे अन्नयरे ठाणे कत्थइ विराहीज्जति से णं गच्छे सम्मग्गपणासए उम्मग्गदेसए जेणं गच्छे सम्मग्गपणासए उम्मग्गदेसए से णं निच्छयओ चेव आणशविराहगे, एएणतुणं गोयमा ! एवं वुच्चइ जहा णं संखादीयाणं गच्छे मेराठाणंतराणं जे णं गच्छे एगमन्नयरट्ठाणं अइक्कमेज्जा से णं एगतेणं चेव आणाविराहगे।४। से भयवं ! केवइयं कालं जाव गच्छस्स णं मेरा पन्नविया ?, केवइयं कालं जाव णं गच्छस्स मेरा णाइक्कमेयव्वा ?, गोयमा ! जावणं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे तावणं गच्छमेरा पन्नविया जावणं महायसे महासत्ते महाणुभागे दुप्पसहे अणगारे ताव णं गच्छमेरा नाइक्कमायव्वा ।५/ से भयवं ! कयरेहिं णं लिंगेहिं वइक्कमियमेरं आसायणाबहुलं उम्मग्गपट्ठियं गच्छं वियाणेज्जा ?, गोयमा ! जे असंठवियं सच्छंदयारि अमुणियसमयसब्भावं लिंगोवजीवि पीढफलगपडिबद्धं अफासुबाहिरपाणपरिभोइं अमुणियसत्तमंडलीधम्मं सव्वावस्सगकालाइक्कमयारि आवस्सगहाणिकरं ऊणारित्तावस्सगपवत्तं गणणापमाऊणाइत्तरयहरणपत्तदंडगमुहणंतगाइउवगरणधारं गुरूवगणपरिभोइं उत्तरगुणविराहगं गिहत्थछंदाणुवित्ताइसम्माणपवत्तं पुढवीदगागणिवाऊवणप्फईबीयकायतसपाणबितिचउपंचेंदियाणं कारणे वा अकारणे वा असती पमायदोसओ संघट्टणादीसुं अदिट्ठदोसं आरंभपरिग्गहपवित्तं अदिन्नालोयणं विगहासीलं अकालयारि अविहिसंगहियअपरिक्खियपव्वाविओवठ्ठावियअसिक्खविय-दसविहविणयसामायारि लिगिणं इड्डिरससायागारवजायाइमयचउक्कसायममकारअहंकारकलिकलह-झंझाडमररोद्दऽदृज्झाणोवगयं अठावियबहुमयहरं देहित्ति निच्छोडियकरं बहुदिवसकयलोयं विज्जामंततंतजोगजा (गंज) णाहिज्नणिक्कबद्धकक्खं अबूढमूलजोगगणिओगं दुक्कालाइआलंबणमासज्ज अकप्यकीयगाइ-परिभुंजणसीलं किंचि रोगायंकमलांबिय तिगिच्छाहिणंदसील जंकिं चि रोगायं कमासीय दिया तुयट्टणसीलं कु सीलसंभासणाणुवित्तिकरणसीलं अगीयत्थमुहविणिग्गयअणेगदोसपायट्टिवयणाणुट्ठाणसीलं असिधणुखग्गगंडीवकुंतचक्काइपहरणपरिग्गहियाहिंडणसीलं साहुवेसुज्झियअन्नवेसपरिवत्तकयाहिंडणसीलं एवं जावणं अधुढाओ पयकोडीओ तावणं गोयमा ! असंठियं चेव गच्छं वायरेज्जा ।६। तहा अण्णे इमे बहुप्पगारे लिंगे गच्छस्सणं गोयमा ! समासओ पन्नविनंति, 0,$明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听 in Education International 2010_03 For Pawate & Personal use only www.jainelibrary.c&
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy