________________
(२४-३३) दस पइन्नयसुत्तेसु १७ गच्छायार पइण्णयं " [६२]
नित्थरइ बंभचेरं, तव्विवरीओ न नित्थरइ ||६७|| २१६३. सव्वत्थेसु विमुत्तो साहू सव्वत्थ होइ अप्पवसो । सो होइ अणप्पवसो अज्जाणं अणुचरंतो उ ||६८|| २१६४. खेलपडियमप्पाणं न तरइ जह मच्छिया विमोएउं । अज्जाणुचरो साहू न तरइ अप्पं विमोएउं ॥ ६९ ॥ २१६५. साहुस्स नत्थि लोळ अज्जासरिसी हु बंधणे उवमा । धमेण सह ठवेंतो न य सरिसो जाणगसिलेसो ||७०|| २१६६. वायामित्तेण वि जत्थ भट्ठचरियस्स निग्गहं विहिणा । बहुलद्धिजुयस्सा वी कीरइ गुरुणा, तयं गच्छं ॥७१॥ २१६७. जत्थ य सन्निहि उक्खड आहडमाईण नामगहणे वि । पूईकम्मा भीया आउत्ता कप्प-तिप्पेसु ॥७२॥ २१६८. मउए निहुयसहावे हासदवविवज्जिए विगहमुक्के | असमंजसमकरिते गोयरभूमऽट्ठ विहरंति ||७३ || २१६९. मुणिणं नाणाभिग्गह-दुक्करपच्छित्तमणुचरंताणं । जायइ चित्तचमक्कं देविंदाणं पि, तं गच्छं ॥७४॥ २१७०. पुढवि दग अगणि वाऊं- वणप्फई तह तसाण विविहाणं । मरणंते वि न पीडा कीरइ मणसा, तयं गच्छं ॥७५॥ २१७१. खज्जूरित्तमुजेण जो मज्जे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा ! ॥७६॥ २१७२. जत्थ य बाहिरपाणियबिंदूमित्तं पि गिम्हमाईसु । तण्हासोसियपाणा मरणे वि मुणी न गिण्हंति ॥७७॥ २१७३. इच्छिज्जइ जत्थ सया बीयपएणावि फासूयं उदयं । आगमविहिणा निउणं, गोयम ! गच्छं तयं भणियं ॥७८॥ २१७४. जत्थ य सूल विसूइय अन्नयरे वा विचित्तमायंके । उप्पन्ने जलणुज्जालणाइ न करेइ, तं गच्छं ॥७९॥ २१७५. बीयपएणं सारूविगाइ- सड्ढाइमाइएहिं च । कारिंती जयणाए, गोयम ! गच्छं तयं भणियं ॥८०॥ २१७६. पुप्फाणं बीयाणं तयमाईणं च विविहदव्वाणं । संघट्टण परियावण जत्थ न कुज्जा, तयं गच्छं ॥ ८१ ॥ २१७७. हासं खेड्डा कंदप्प नाहियवायं न कीरए जत्थ । धावण-डेवण- लंघण-ममकाराऽवण्णउच्चारणं ॥ ८२॥ २१७८. जत्थित्थीकरफरिसं अंतरियं कारणे वि उप्पन्ने। दिट्ठीविस = दित्तग्गी - विसं व वज्जिज्जए गच्छे ॥८३॥ २१७९. बालाए बुड्ढाए नत्तुय दुहियाए अहव भइणीए । न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणियं ॥ ८४ ॥ २१८०. जत्थित्थीकरफरिसं लिंगी अरिहा वि सयमवि करेज्जा । तं निच्छयओ गोयम ! जाणेज्जा मूलगुणभट्टं ॥ ८५ ॥ २१८१. कीरइ बीयपएणं सुत्तमभणियं न जत्थ विहिणा उ । उपन्ने पुण कज्जे दिक्खाआयंकमाईए॥८६॥ २१८२. मूलगुणेहि विमुक्कं बहुगुणकलियं पि लद्धिसंपण्णं । उत्तमकुले वि जायं निद्धाडिज्जइ, तयं गच्छं ॥८७॥ २१८३. जत्थ हिरण्णसुवण्णे धण-धणे कंस- तंब - फलिहाणं । सयणाण आसणाण य झुसिराणं चेव परिभोगो ॥ ८८ ॥ २१८४. जत्थ य वारडियाणं तत्तडियाणं च तह य परिभोगो । मोत्तुं सुक्किलवत्थं, का मेरा तत्थ गच्छम्मि २ ॥ ८९ ॥ २१८५. जत्थ हिरण्ण- सुवण्णं हत्येण पराणगं पि नो छिप्पे । कारणसमप्पियं पि हु निमिस खणद्धं पि, तं गच्छं ॥९०॥ २१८६. जत्य य अज्जालद्धं पडिगहमाई वि विविमुवगरणं । परिभुज्जइ साहूहिं, तं गोयम ! केरिसं गच्छं ? ॥ ९१ ॥ २१८७. अइदुल्लहभेसज्जं बल-बुद्धिविवडणं पि पुट्ठिकरं । अज्जालब्द्धं भुंजइ, का मेरा त्थ गच्छम्मि ? ॥ ९२ ॥ २१८८. एगो एगिथिए सद्धिं जत्थ चिट्ठिज्ज गोयमा ! ॥ संजईय विसेसेणं निम्मेरं तं तु भासिमो ॥९३॥ २१८९. दढचारित्तं मुत्तं आइज्जं मयहरं च गुणरासिं । एक्को अज्झावेई, तमणायारं, न तं गच्छं ॥९४॥ २१९०. घणगज्जिय- हयकुहियं विज्जूदुग्गेज्झगूढहिययाओ । अज्जा अवारियाओ, इत्थीरज्जं, न तंम गच्छं ॥ ९५ ॥ २१९१. जत्थ समुद्देसकाले साहूणं मंडलीए अज्जाओ । गोयम ! ठवेति पाए, इत्थीरज्जं, न तं गच्छं ॥९६॥ २१९२. जत्थ मुणीण कसाए जगडिज्जंता वि परकसाएहिं । निच्छंति समुट्ठेउं सुनिविट्ठो पंगुलो चेव ||१७|| २१९३. धम्मंतरायभीए भीए संसारगब्भवसहीणं । न उईरंति कसाए मुणी मुणीणं, तयं गच्छं ॥९८॥ २१९४. कारणमकारणेणं अह कह वि मुणीण उट्ठहि कसाए । उदिए वि जत्थ संभहि खामिज्जहि जत्थ, तं गच्छं ॥९९॥ २१९५. सील-तव-दाण- भावणचउविहधम्मंतरायभयभीए । जत्थ बहू गीयत्थे, गोयम । गच्छं तयं भणियं ॥ १०० ॥ २१९६. जत्थ य गोयम ! पंचण्ह कह वि सूणाण एक्कमवि होज्जा । तं गच्छं तिविहेणं वोसिरिय वएज्न अन्नत्थ ॥ १०१ ॥ २१९७. सूणारंभपवत्तं गच्छं वैसुज्जलं ने सेविज्जा । जं चारित्तगुणेहिं तु उज्जलं तं तु सेविज्जा ॥ १०२ ॥ २१९८. जत्थ य मुणिणो कय- विक्कयाइं कुव्वंति संजमुब्भट्ठा। तं गच्छं गुणसायर ! विसं व दूरं परिहरिज्जा ॥ १०३ ॥ २१९९. आरंभेसु पसत्ता सिद्धंतपरम्मुहा विसयगिद्धा । मोत्तुं मुणिणो गोयम ! वसेज्ज मज्झे सुविवियाणं ॥ १०४ ॥ २२०० तम्हा सम्मं निहालेउं गच्छं सम्मग्गपट्ठियं । वसेज्ज पक्ख मासं वा जावज्जीवं तु गोयमा ! ॥ १०५ ॥ २२०१. खुड्डो वुड्डो तहा सेहो जत्थ रक्खे उवस्सयं । तरुणो वा जत्थ एगागी, का मेरा त्थ भासियो ? ॥ १०६॥ [ गा. १०७-३४. HOYORK
श्री आगमगुणमंजूषा १३४६
(
54 55 5