________________
C乐乐听听听听听听听听听听听听听
OFC明明斯乐历历明明明明明明明明明明明乐乐乐乐明明明明明明明明明明明明乐乐乐乐乐乐乐历历明明明明明明乐9CM
AGR95555555555555555 (२४-३३) दस पइन्नयसुत्तेसु - ५मरणसमाहि [३५]
सूरीणं पवयणप्पवाईणं । पडिवज्जिज्ज महत्थं समणो अब्भुज्जयं मरणं । १०८५. आयरिय उवज्झाए सीसे साहम्मिए कुल गणे य । जम्मि कसाओ कोइ वि सव्वे तिविहेण खामेमि ॥३३६।।१०८६. सव्वस्स समणसंघस्स भगवओ अंजलिं करे सीसे । सव्वं खमावइत्ता खमामि सव्वस्स अयं पि॥३३७|| १०८७. गरहित्ता अप्पाणं अपुणकारं पडिक्कमित्ताण । नाणम्मि दंसणम्मि य चरित्तजोगाइयारे य ||३३८|| १०८८. तो सीलगुणसमग्गो अणुवहयक्खो बलं च थामं च । विहरिज्ज तवसमग्गो अनियाणो आगमसहाओ॥३३९॥ १०८९. तवसोसियंगमंगो संधि-सिराजालपागडसरीरो । किच्छाहि य परिहत्थो परिहरइ कलेवरं जाहे ॥३४०|| १०९०. पच्चक्खाइ यताहे अन्नुन्नसमाहिपत्तियं मित्ती(?) । तिविहेणाऽऽहारविहिं दियसोग्गइकाय पगईए(?) ॥३४१|| १०९१. इहलोए परलोए निरासओजीविएई यमरणे य। सायाणुभवे भोगे जस्स य अवहटुणाऽऽईए॥३४२।। १०९२. निम्मम निरहंकारो निरासयाऽकिंचणो अपडिकम्मो । वोसट्ठनिसटुंगो चत्तचियत्तेण देहेणं ॥३४३॥ १०९३. तिविहेण वि सहमाणो परीसहे दूसहे य उवसग्गे । विहरेज्ज विसय-तण्हारय-मलमसुभं विहुणमाणो ॥३४४।। १०९४. नेहक्खए व्व दीवो जह खयमुवणेइ दीववट्टि पि। खीणाऽऽहारसिणिहो सरीरवट्टि तह खवेइ॥३४५|| १०९५. एवपरज्झो असई परक्कमे पुव्वभणियसूरिणं । पासम्मि उत्तिमढे कुज्जा तो एस ॥ परिकम्मं ॥३४६।। १०९६. आगरसमुट्ठियं तह अझुसिरवाग-तण-पत्त-कडए य | कट्ठ-सिला-फलगम्मि व अणभिज्जिय निप्पकप्पम्मि ||३४७|| १०९७. निस्संधिणातणम्मि(?) व सुहपडिलेहेण जइपसत्थेणं । संथारो कायव्वो उत्तर-पुव्वस्सिरो वा वि ||३४८।। १०९८. दोसोऽत्थ अप्पमाणे, अणंधकारे समम्मि
अणिसिटे । निरुवहयम्मि गुणमणे, वणम्मि गुत्ते य संथारो ॥३४९।। १०९९. जुत्तो पमाणरइओ उभओकालपडिलेहणासुद्धो। विहिविहिओ संथारो आरुहियव्वो तिगुत्तेणं ।।३५०॥ ११००. आरुहियचरित्तभरो अत्तसुओ परमगुरुसगासम्मि । दव्वेसु पंज्जवेसु य खेत्ते काले य सव्वम्मि ॥३५१॥ ११०१. एएसु चेव ठाणेसु चउसु सव्वो चउव्विहाहारो। तव-संजमु त्ति किच्चा वोसिरियव्वो तिगुत्तेणं ॥३५२॥ ११०२. अहवा समाहिहेउं कायव्वो पाणगस्स आहारो। तो पाणगं पि पच्छा वोसिरियव्वं जहाकाले॥३५३॥ ११०३. निसिरित्ता अप्पाणं सव्वगुणसमन्नियम्मि निज्जवए। संथारसन्निविट्ठो अनियाणो चेव विहरिज्जा ॥३५४॥ ११०४. इहलोए परलोए अनियाणो जीविए य मरणे य । वासी-चंदणकप्पो समो य माणाऽवमाणेसु॥३५५|| ११०५. अह महुरं फुडवियर्ड तहऽप्पसायकरणिज्जविसयक । एज्ज कहं निज्जवओ सुईसमन्नाहरणहेउं ।।३५६।। ११०६. इहलोए परलोए नाण-चरण-दसणम्मि य अवार्य । दसेइ नियाणम्मि य माया-मिच्छत्तसल्लेणं ॥३५७।। ११०७. बालमरणे अवार्य, तह य उवायं अबालमरणम्मि । उस्सास रज्जु वेहाणसे य तह गद्धपढ़े य ॥३५८॥ ११०८. जह य अणुद्धयसल्लो ससल्लमरणेण कोइ मरिऊणं। दसण-नाणविहूणो य मरति असमाहिमरणेणं ।।३५९|| ११०९. जह सायरसे गिद्धा इत्थि-अहंकार-पावसुयमत्ता। ओसन्नबालमरणा भमंति संसारकतारं ॥३६०॥ १११०. जह मिच्छत्तससल्ला, मायासल्लेण जह ससल्लाय जह य नियाणससल्ला मरंति असमहिमरणेम ॥३६१॥ ११११. जह वेयणावसट्टा मरंति, जह केइ इंदियवट्ट । जह य कसायवट्टा मरंति असमाहिमरणेणं ॥३६२।। १११२. जह सिद्धिमग्ग दुग्गइ-सग्गग्गलमोडणाणि (? मरणाणि । मरिऊण केइ सिद्धिं उविति सुसमाहिमरणेणं ॥३६३।। १११३. एवं बहुप्पयारं तु अवायं उत्तिमट्ठकालम्मि । संति अवायण्णू सल्लुद्धरणे सुविहियाणं ||३६४॥ ११४. दिति य सिं उवएसं गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगई भयंतो संसारभयद्दुओ होइ॥३६५|| [गा. ३६६-८५. वेयणाहियासणाइनिव्वेओवएसो] १११५. न हु तेसु वेयणं खलु अहो! चिरं मि त्ति दारुणं दुक्ख । सहणिज्ज देहेणं, मणसा एवं विचितेज्जा ||३६६||१११६. सागरतरणत्थमईइयस्स पोयस्स उज्जए धूवे । जो रज्जुमोक्खकालोन सो विलंब त्ति कायव्वो॥३६७।। १११७. तिल्लविहूणो दीवो न चिरं दिप्पइ जगम्मि पच्चक्खं । न य जलरहिओ मच्छो जियइ चिरं, नेव पउमाई ॥३६८|| १११८. अन्नं इमं सरीरं, अन्नो हं, इय मणम्मि ठाविज्जा । जं सुचिरेण वि मोच्चं, देहे को तत्थ पडिबंधो? ॥३६९।। १११९. दूरत्थं पि विणासं अवस्सभाविं उवट्ठियं जाण । जो
अह वट्टइ कालो अणागओ इत्थ आसिण्हा(?) ॥३७०।। ११२०. जं सुचिरेण विं होहिइ अणावसं तम्मि को ममीकारो? । देहे निस्संदेहे पिए वि सुयणत्तणं नत्थि २ ॥३७१॥ ११२१. उवलद्धो सिद्धिपहो, न य अणुचिण्णोपमायदोसेणं । हा जीव ! अप्पवेरिय ! न हु ते एयं न तिप्पिहिइ ॥३७२।। ११२२. नत्थि य ते संघयणं, घोरा xerci555555555555555555555555 श्री आगमगुणमंजूषा - १३१९ 555555555555555555555555555 957