________________
PROR95555555555555
(२४.३३) दस पइन्नयसुत्तेसु - २ तंदुलवेयालिय
[१५]
$$$
$
$ $2
0
FOOX
听听听听听听听听听听听听乐乐乐 乐乐乐乐乐明明明明纸明明明明明明明明
नायव्वं, कायव्वं दूसपट्टपरिपूयं । मेहोदगं पसन्नं सारइयं वा गिरिनईए॥९२॥ [गा. ९३. वरिसमज्झे मास-पक्ख-राइंदियपमाणं ] ४०४. बारस मासा संवच्छरो उ, पक्खा य ते चउव्वीसं । तिन्नेव य सट्ठसया हवंति राइंदियाणं च ॥९३|| [गा. ९४-९८. राइंदिय-मास-वरिस-वरिससयमज्झे ऊसासमाणं ] ४०५. एणं च सयसहस्सं तेरस चेव य भवे सहस्साइं। एगं च सयं नउयं हवंति राइंदिऊसासा ॥९४|| ४०६. तेत्तीस सयसहस्सा पंचाणउई भवे सहस्साई । सत्त य सया अणूणा हवंति मासेण ऊसासा ॥९५।। ४०७. चत्तारि य कोडीओ सत्तेव य हुंति सयसहस्साइं । अडयालीस सहस्सा चत्तारि सया य वरिसेणं ।।९६।। ४०८. चत्तारि य कोडिसया सत्त य कोडीओ हुंति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्सा य ।।९७।। ४०९. वाससयाउस्सेए उस्सासा एत्तिया मुणेयव्वा । पिच्छह आउस्स खयं अहोनिसं झिज्जमाणस्स ॥९८|| [गा. ९९-१०७. आउअवेक्खाए अणिच्चयापसवणा] ४१०. राइदिएण तीसं तु मुहुत्ता, नव सया उमासेणं हायंति पमत्ताणं, नयणं अबुहा वियाणंति ॥९९।। ४११. तिन्नि सहस्से सगले छ च्च सए उडुवरोहरइ आउं। हेमंते गिम्हासु य वासासुय होइ नायव्वं ॥१००। ४१२. वाससयं परमाउं एत्तो पन्नास हरइ निहाए । एत्तो वीसइ हायइ बालत्ते वुड्डभावे य॥१०१।। ४१३. सी-उण्ह-पंथगमणे खुहा पिवासा भयं च सोगे य । नाणाविहाय रोगा हवंति तीसाइ पच्छद्धे ॥१०२।। ४१४. एवं पंचासीई नट्ठा, पन्नरसमेव जीवंति । जे होति वाससइया, न य सुलहा वाससयजीवी॥१०३।। ४१५. एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्म, पच्छा पच्छाणुतप्पिहिह ॥१०४|| ४१६. घुट्ठिम्मि सयं मोहे जिणेहि वरधम्मतित्थमग्गस्स । अत्ताणं च नयाणह इह जाया कम्मभूमीए॥१०५॥ ४१७. नइवेगसमं चवलं च जीवियं, जोव्वणं च कुसुमसमं । सोक्खं च जमनियत्तं तिन्नि वि तुरमाणभोज्जाई॥१०६॥ ४१८. एयं खुजरा-मरणं परिक्खिवइ वग्गुरा व मिगजूहं । न य णं पेच्छह पत्तं सम्मूढा मोहजालेणं ॥१०७॥ [सू. १०८-१३. सरीरसरूवं] ४१९. आउसो ! जं पिय इमं सरीरं इ8 पियं कंतं मणुण्णं मणामं मणाभिरामं थेनं वेसासियं सम्मयं बहुमयं अणुमयं भंडकरंडगसमाणं, रयणकरंडओ विव सुसंगोवियं, चेलपेडा विव सुसंपरिवुडं, तेल्लपेडा विव सुसंगोवियं ‘मा णं उण्हं मा णं सीयं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं वाला मा णं दंसा मा णं मसगा मा णं वाइय-पित्तिय-सिभिय-सन्निवाइय विविहा रोगायंका फुसंतु 'त्ति कट्ट । एवं पि याइं अधुवं अनिययं असासयं चओवचइयं विप्पणासधम्मं, पच्छा व पुरा व अवस्स विप्पचझ्यव्वं ॥१०८॥ ४२०. एयस्स वि याई आउसो ! अणुपुव्वेणं अट्ठारस य पिट्ठकरंडगसंधीओ, बारस पंसुलिकरंडया, छप्पंसुलिए कडाहे, बिहत्थिया कुच्छी, चउरंगुलिआ नीवा, चउपलिया जिब्भा, दुपलियाणि अच्छीणी, चउकवालं सिरं, बत्तीसंदंता, सत्तंगुलिया जीहा, अद्भुट्ठपलिय हिययं, पणुवीसंपलाइं कालेज । दो अंतापंचवामा पण्णत्ता, तं जहा थुल्लते य तणुअंते य । तत्थ णं जे से थुल्लते तेणं उच्चारे परिणमइ, तत्थ णं जे से तणुयंते तेणं से वामे पासे से सुहपरिणामे, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमइ । दो पासा पण्णत्ता, तं जहा वामे पासे दाहिणे पासे य। तत्थ णं से वामे पासे सुहपरिणामे, तत्थ णं जे से दाहिणे पासे दुहपरिणामे । आउसो ! इमम्मि सरीरए सटुं संधिसयं, सत्तुत्तरं मम्मसयं, तिन्नि अट्ठिदामसयाई, नव हारुयसयाई, सत्त सिरासयाई, पंच पेसीसयाई, नव धमणीओ, नवनउइं चरामकूवसयसहस्साई विणा केस-मंसुणा, सह केस-मंसुणा अद्भुट्ठाओरोमकूवकोडीओ॥१०९॥ ४२१. आउसो! इमम्मि सरीरए सटुं सिरासयं नाभिप्पभवाणं उड्ढगामिणीणं सिरमुवागयाणं जाओ रसहरणीओ त्ति वुच्चंति जाणं सि निरुवधातेणं चक्खु-सोय-घाण-जीहाबलं भवइ, जाणं सि उवघाएणं चक्खु-सोय-घाण-जीहाबलं उवहम्मइ । आउसो! इमम्मि सरीरए सट्ठ सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुगयाणं, जाणं सि निरुवघाएणं जंघाबलं हवइ, जाणं चेव से उवघाएणं सीसवेयणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अधिजति । आउसो ! इमम्मि सरीरए सटुं सिरासयं नाभिप्पभवाणं तिरियगामिणीणं अत्थतलमुवगयाणं, जाणं सि निरुवघाएणं बाहुबलं हवइ, ताणं चेव से उवघाएणं पासवेयणा पोट्टवेयणा कुच्छिवेयणा कुच्छिसूले भवइ । आउसो ! इमस्स जंतुस्स सटुं सिरासयं नामिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं, जाणं सि निरुवघाएणं मुत्त-पुरीस-वाउकम्मं पवत्तइ, ताणं चेव उवघाएणं मुत्त-पुरीस-वाउनिराहेणं अरिसाओ खुब्भंति पंडुरोगो भवइ ॥११॥
४२२. आउसो ! इमस्स जंतुस्स पणवीसं सिराओ सिंभधारिणीओ, पणवीसं सिराओ पित्तधारिणीओ, दस सिराओ सुक्कधारिणोओ, सत्त सिरासयाई पुरिसस्स, mero
55555555555 श्री आगमगुणमंजूषा - १२९९55555555555555555555555ROER
GC明明明明明明明明明明听听听听听听听步明明明明明明明明明明明明明明明明明明明明明明明明听听听听听?