________________
(२४-३३) दस पइन्नयसुत्तेसु १ देविदत्थओ [२]
फफफफफफफफ ठाणं, भवणाणं आगारोच्चत्ताइ ] ३२. जोयणसहस्समेगं ओगाहित्तूण भवण नगराई । रयणप्पभाइ सव्वे एक्कारस जोयणसहस्से ॥ ३२ ॥ ३३. अंतो चउरंसा खलु, अहियमणोहरसहावरमणिज्जा । बाहिरओ चिय वट्टा, निम्मलवइरामया सव्वे ||३३|| ३४. उक्किन्नंतरफलिहा अभिंतरओ उ भवणवासीणं । भवण नगरा विरायंति कणगसुसिलिट्ठपागारा ||३४|| ३५. वरपउमकण्णियासंठिएहिं हिट्ठा सहावलट्ठेहिं । सोहिंति पट्ठाणेहिं विविहमणिभत्तिचित्तेहिं ||३५|| ३६. चंदणपयट्ठिएहि य आसत्तोसत्तमल्ल-दामेहिं । दारेहिं पुरवरा ते पडागमालाउला रम्मा ||३६|| ३७. अट्ठेव जोयणाई उव्विद्धा होति ते दुवारवरा । धूमघडियाउलाई कंचणघंटापिणद्धाणि ||३७|| ३८. जहिं देवा भवणवई वरतरुणीगीय-वाइयरवेणं । निच्चसुहिया पमुइया गयं पि कालं न याणंति ||३८|| [गा. ३९-४२. दक्खिणोत्तरभवणवइइंदाणं भवणसंखा] ३९. चमरे धरणे तह वेणुदेव पुण्णे य होइ जलकंते । अमियगई वेलंबे घोसे य हरी य अग्गिसिहे ||३९|| ४०. कणग-मणि रयणधूभियरम्मानं सवेइयाई भवणाई । एएसिं दाहिणओ, सेसाणं उत्तरे पासे ॥४०॥ ४१. चउतीसा चोयला अट्ठत्तीसं च सयसहस्साइं । चत्ता पन्नासा खलु दाहिणओ हुंति भवणाई ॥ ४१ ॥ ४२. तीसा चत्तालीसा चउतीसं चेव सयसहस्साई । छत्तीसा छायाला उत्तरओ हुंति भवणाई ॥४२॥ [ गा. ४३-४५. भवणवईणं परिवारो ] ४३. भवण-विमाणवईणं तायत्तीसा य लोगपाला य । सव्वेसि तिन्नि परिसा, सामाण चउग्गुणाऽऽयरक्खा उ ॥ ४३ ॥ ४४. चउसट्ठी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवइवाणमंतर-जोइसियाणं च सामाणा ॥ ४४ ॥ ४५. पंचऽग्गमहीसीओ चमर-बलीणं हवंति नायव्वा । सेसयभवणिदाणं छच्चेव य अग्गमहिसीओ ॥ ४५ ॥ [ गा. ४६-५०. भवणवईणं आवासा उप्पायपव्वया य] ४६. दो चेव जंबुदीवे, चत्तारि य माणुसुत्तरे सेले। छ च्चाऽरुणे समुद्दे, अट्ठ य अरुणम्मि दीवम्मि ॥ ४६ ॥ ४७. जन्नामए समुद्दे वे वा जम्मि होति आवासा । तन्नामए समुद्दे दीवे वा तेसि उप्पाया ॥ ४७॥ ४८. असुराणं नागाणं उदहिकुमाराण हुंति आवासा । अरूणवरम्मि समुद्दे तत्थेव य तेसि उप्पाया ।।४८।। ४९.दीव - दिसा - अग्गीणं थणियकुमाराण होति आवासा । अरुणवरे दीवम्मि य, तत्थेव य तेसि उप्पाया || ४९ ॥ ५०. वाउ- सुवण्णिदाणं एएसिं माणुसुत्तरे सेले । हरिणो हरिस्सहस्स य विज्जुप्पभ-मालवंतेसु ॥५०॥ [ गा. ५१-६६. भवणवईणं बल-वीरिय- परक्कमा] ५१. एएसिं देवाणं बल - विरिय-परक्कमो उ जो जस्स । ते सुंदरि ! वण्णे हं जहक्कमं आणुपुव्वीए ॥ ५१ ॥ ५२. जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहिं असुरकण्णाहिं अत्थि विसओ भरेतुं जे ॥५२॥ ५३. तं चेव समइरेगं बलिस्स वइरोयणस्स बोद्धव्वं । असुरेहिं असुरकण्णाहिं तस्स विसओ भरेउं जे ॥ ५३ ॥ ५४. धरणो वि नागराया जंबुद्दीवं फडाइ छाना । तं चेव समइरेगं भूयाणंदे वि बोद्धव्वं ॥ ५४ ॥ ५५. गरुलिंद वेणुदेवो जंबुद्दीवं छएज्ज पक्खेणं । तं चेव समइरेगं वेणूदालिम्मि बोद्धव्वं ॥ ५५|| ५६. पुण्णो वि जंबुदीवं पाणितलेणं छएज्न एक्केणं । तं चेव समइरेगं हवइ वसिडे वि बोद्धव्वं ॥ ५६ ॥ ५७. एक्काए जलुम्मीए जंबुद्दीवं भरेज्ज जलकंतो। तं चेव समइरेगं जलप्प होइ बोद्धव्वं ॥५७॥। ५८. अमियगइस्स वि विसओ जंबुद्दीवं तु पायपण्हीए। कंपेज्ज निरवसेसं, इयरो पुण तं समइरेगं ॥ ५८ ॥ ५९. एक्काए वायगुंजाए जंबुदीवं भज्ज वेलंबो । तं चेव समइरेगं पभंजणे होइ बोद्धव्वं ॥ ५९ ॥ ६०. घोंसो वि जंबुदीवं सुंदरि ! एक्केण थणियसद्देणं । बहिरीकरिज्ज सव्वं, इयरो पुण तं समइरेगं ॥ ६०॥ ६१. • एक्काए विज्जुयाए जंबुद्दीवं हरी पयासेज्जा । तं चेव समइरेगं हरिस्सहे होइ बोद्धव्वं ॥ ६१ ॥ ६२. एक्काए अग्गिजालाए जंबुदीवं डहेज्ज अग्गिसिहो । तं चेव समइरेगं माणव होइ बोद्धव्वं ॥ ६२ ॥ ६३. तिरियं तु असंखेज्जा दीव-दमुद्दा सएहिं रूवेहिं । अवगाढा उ करिज्ना सुंदरि ! एएसि एगयरो ||६३ || ६४. पभू अन्नयरो इंदो वाहणं । छत्तं जहा धरेज्जा अयत्तओ मंदरं धित्तुं ॥ ६४ ॥ ६५. जंबुद्दीवं काऊण छत्तयं, मंदरं च से दंडं । पभू अन्नयरो इंदो, एसो तेसिं बलविसेसो ॥६५॥ ६६. एसा भवणवईणं भवणठिई वन्निया समासेणं । सुण वाणमंतराणं भवणठिई आणुपुव्वीए ॥ ६६॥ [गा. ६७-८०. वाणमंतरदेवाहिगारो ] [गा. ६७-६८. वाणमंतराणं अट्ठ भेया] ६७. पिसाय १ भूया २ जक्खा ३ य रक्खसा ४ किन्नरा ५ य किंपुरिसा ६ | महोरगा ७ य गंधव्वा ८ अट्ठविहा वाणमंतरिया || ६७।। ६८. एते उ समासे कहिया भे वाणमंतरा देवा । पत्तेयं पि य वोच्छं सोलस इंदे महिड्डी ।। ६८ ।। [गा. ६९-७०. वाणमंतराणं सोलस इंदा] ६९. काले १ य महाकाले २१ सुरूव३ पडिव ४ । २ पुन्नभद्दे ५ य । अमरवइ माणिभद्दे ६ | ३ भीमे ७ य तहा महाभीमे ८|४ ||६९ || ७० किन्नर ९ किंपुरिसे १० खलु ५ सप्पुरिसे ११ चेव तह श्री आगमगुणमंजूषा - १२८६
ॐ