SearchBrowseAboutContactDonate
Page Preview
Page 1371
Loading...
Download File
Download File
Page Text
________________ AGRO45555555555555 (१९-२२) निरयावलि प. (१) कप्पिया काले ] 5555555555555555EDIOS 119444 फाफARPAP $$! $$$ HOROF555555555555555555555555555555555555xong राया चेल्लणं देविं दोच्वंपि तच्चपि एवं वयासी- किं णं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जंणं तुम अयमढें रहस्सीकरेसि?, तते णं सा चेल्लणा, देवी सेणिएणं रन्ना दोच्वंपि तच्वंपि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-णत्थि णं सामी ! से केति अढे जस्स णं तुम्भे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए. एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-धन्नातो णं तातो अम्मयाओ जाव जाओ णं तुम्भं उदरवलिमंसेहिं सोल्लिएहि य जाव दोहलं विणेति, तते णं अहं सामी ! तंसिं दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा जाव झियायामि, तते णं से सेणिए राया चेल्लणं देविं एवं वदासी-मा णं तुम देवाणुप्पिए ! ओय जाव झियायाहि, अहं णं तहा घत्तिस्सामि जहा णं तक दोहलस्स संपत्ती भविस्सतीतिकटु चिल्लणं देविं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमधुरसस्सिरीयाहिं वग्गूहि समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमत्ति त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे लेणेव उवागच्छइ त्ता सीहासणवरंसि ॐ पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहूहि आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि य पारिणामियाहि य परिणामेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति, इमे य णं अभए कुमारे ण्हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति त्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव सेणिए राया तेणेव उवागच्छति त्ता सेणियं रायं ओहय जाव झियायमाणं पासति त्ता एवं बदासी-अन्नया णं तातो! तुब्भे ममं पासित्ता हट्ठजावहियया भवह, किन्नं तातो ! अज्ज तुब्भे ओय जाव झियायह ?, तं जइ णं अहं तातो ! एयस्सट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमटुं जहाभूतमवितहं असंदिद्धं परिकहेह जे (जा) णं अहं तस्स अट्ठस्स अंतगमणं करेमि, तते णं से सेणिए राया अभयं कुमारं एवं वदासी-णत्थि णं पुत्ता ! से केइ अढे जस्स णं तुम अणरिहे सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमंसेहिं सोल्लेहि य जावदोहलं विणेति, ततेणं सा चिल्लणा देवी तंसिं दोहसि अविणिज्जमाणंसि सुक्का जाव झियाति, ततेणं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठिति वा अविंदमाणे ओहय जाव झियामि, तए णं से अभए कुमारे सेणियं रायं एवं वदासी-मा णं तातो! तुब्भे ओहय जाव झियायह अहं णं तहा ज (घ) त्तिहामि जहाणं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स दोलस्स संपत्ती भविस्सतीतिकटु सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहिं समासासेति त्ता जेणेव सए गिहे तेणेव उबागच्छइ त्ता अभिंतरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति त्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! सूणातो अल्लं मंसं रूहिरं बत्यिपुडगं च गिण्हह, तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ठ० करतल जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमंति त्ता जेणेव सूणा तेणेव उवागच्छन्ति त्ता अल्लमंसं रूहिरं बत्थिपुडगं चामिण्हति त्ता जेणेव अभए कुमारे तेणेव उवागच्छंति त्ता करतलक तं अल्लमंसं रूहिरं बत्थिपुडगं च उवणेति, तते णं से अभए कुमारे तं अल्लमंसं रूहिरं कप्पणिकप्पियं करेति त्ता जेणेव सेणिए राया तेणेव उवा० त्ता सेणियं रायं रहस्सिगयं सयणिज्जसि उत्ताणयं नुवज्जावेति त्ता सेणियस्स उदरवलीसुतं अल्लमंसं रूहिरं विस्वेति त्ता बत्थिपुडएणं वेदेति त्ता सवंतीकरणं करेति त्ता चेल्लणं देवि उप्पिं पासादे अवलोयणक्रगयं ठवावेति त्ता चेल्लणाए देवीए अहे सपक्खिं सपडिदिसिं सेणियं रायं सयणिज्जंसि उत्ताणगं निवज्जावेति, सेणियस्स रन्नो उदरवलिमसाइं कप्पणिकप्पियाई करेति त्ता सेयभायणंसि पक्खिवति, तते णं से सेणिए राया अलियमुच्छ्यिं करेति त्ता मुहत्तंतरेणं अन्नमन्नेणं सद्धिं संलवमाणे चिट्ठति, तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमसाइं गिण्हेति त्ता जेणेव चिल्लणा देवी तेणेव उवागच्छइ त्ता चेल्लणाए देवीए उवणेति, तते णं सा चिल्लणा सेणियस्स रन्नो तेहिं उदरवलिमसेहिं सोल्लेहिं जाव दोहलं विणेति, तते णं सा चिल्लणा देवी संपुण्णदोहला एवं संमाणियदोहला विच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहति ।१०। तते णं तीसे चेल्लणाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पज्जित्था-जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मम एयं गब्भं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेति त्ता तं गब्भं बहहिं Hota KKKAKKHESA65555555555/श्री आगमगुणमंजूषा- १२६४5555555555555555555555 5 百$$$$$ תכתובה पज 1495exOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy