________________
(१८) जंबूदीवपन्नत्ति वक्खारो ७
[ ६६ ]
तिणि य जोयणसयस्साइं अट्ठारस य सहस्साइं तिण्णि य पण्णरसुत्तरे जोयणसए परिक्खेवेणं, बाहिराणंतरे णं भंते! सूरमंडले केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं पं० १, गो० ! एगं जोयणसयसहस्सं छच्चं चउपण्णे जोयणसए छव्वीसं एगसट्टिभागे जोयणस्स आयामविक्खंभेणं तिण्णि य जोयणसयस्साई अट्ठारस य सहस्साइं दोण्णि य सत्ताणउए जोयणसए परिक्खेवेणं, बाहिरतच्चे णं भंते! सूरमंडले आयामविक्खंभेणं केवइयं परिइयं परिक्खेवेणं पं० ?, गो० ! एवं जोयणसयसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगसट्टिभाए जोयणस्स आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस य सहस्साइं दोण्णि य अउणासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे २ पंचपंच २ जोयणणारं पणतीसंच एगसट्टिभाए जोयणस्स एगमेगे मंडले विक्खंभवुद्धिं णिव्वुद्धेमाणे अट्ठारस २ जोयणाइं परिरयवुद्धिं णिव्वुड्डेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ। १३३। जया णं भंते! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच २ जोयणसहस्साई दोण्णि य एगावण्णे जोयणसए एगूणतीसं च सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीयालीसाए जोयणसहस्सेहिं दोहि य
हिंजोयणसएहिं एगवीसाए य जोयणस्स सट्ठिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच २ जोयणसहस्साइंदोण्णि य एगावण्णे जोयणसए सीआलीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस सीआलीसाए जोयणसहस्सेहिं एगूणासीए जोयणसएणं सत्तावण्णेणं च सट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता एगूणवीसाए चुण्णि आभागेहिं सूरिए चक्खुफासं हव्वमागच्छइ, से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते! सूरिए अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच २ जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच य अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते! सूरिए अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच २ जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीआलीसए जोयणसहस्सेहिं छण्णउईए जोयणेहिं तेत्तीसाए सट्टिभागं च एगसट्ठिधा छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुफासं हव्वमागच्छति, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ अट्ठारसरसठ्ठीभागे जोयणस्स एगमेगे मंडले मुहुत्तगई अभिवडेमाणे २ चुलसीई २ सीआई जोयणाई पुरिसच्छायं णिवुद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, जदा णं भंते! सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ?, गो० ! पंच जोयणसहस्साइं तिण्णि य पंचुत्तरे जोयणसए पण्णरस य सट्टिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया
सस्स गतीसाए जोयणसहस्सेहिं अट्ठहि य एगत्तीसेहिं जोयणसएहिं तीसाए य सट्टिभाएहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच जोयणसहस्साइं तिण्णि य चउरूत्तरे जोयणसए सत्तावण्णं च सट्ठिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स एगत्तीसाए जोयणसहस्सेहिं णवहि य सोलसुत्तरेहिं जोयणसएहिं इगूणालीसाए य सट्टिभाएहिं जोयणस्स सट्ठिभागं च एगसट्ठिधा छेत्ता सट्ठीए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्च मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गो० ! पंच
ROUS S S S S 125 5 5 5
फ
६६६६६६ श्री आगमगुणमंजूषा १२४८०