________________
MOTIO55555555555559
(१८) जंबूदीवपन्नत्ति वक्खारो ४ [५०]
$$$ $ $$$$ $ रणवरिं देवयाओ सुवच्छा वच्छमित्ताय अवसिढेसु कूडेसु सरिसणामया देवा, रायहाणीओ दक्खिणेणं, कहिं णं भंते ! महाविदेहे वासे देवकुराणामं कुरा पं० ?,
गो०! मंदरस्स पव्वयस्स दाहिणेणं णिसंहस्स उत्तरेणं विजुप्पंहस्स वक्खारपव्वयस्स पुरत्थिमेणं सोमणसवक्खारपव्वयस्स पच्चत्थिमेणं एत्थ णं महाविदेहे वासे देवकुराणामं कुरापं० पाईणपडीणायया उदीणदाहिणविच्छिण्णा इक्कारस जोयणसहस्साइं अट्ठय बायाले जोयणसए दुण्णि य एगूणवीसइभाए जोयणस्स विक्खंभेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्जमाणा मियगंधा पम्हगंधा अममा सहा तेतली सणिंचारी ।९८। कहिणं भंते ! देवकुराए चित्तविचित्तकूडा णामं दुवे पव्वया पं०?, गो० ! णिसहस्स वासहरपव्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोयणसए चत्तारि य सत्तभाए जोयणस्स अबाहाए सीओआए महाणईए पुरथिमपच्चत्थिमेणं उभओकूले एत्थ णं चित्तविचित्तकूडा णामं वे पव्वया पं० एवं जच्चेव जमगपव्वयाणं सच्चेव, एएसिं रायहाणीओ दक्खिणेणं ।९९। कहिं
णं भंते ! देवकुराए णिसढदंहे णामं दहे पं०?, गो०! तेसिं चित्तविचित्तकूडाणं पव्वयाणं उत्तरिल्लाओ चरिमंताओ अट्ठचोतीसे जोयणसए चत्तारि य सत्तभाए ' जोयणस्स अबाहाए सीओआए महाणईए बहुमज्झदेसभाए एत्थ णं णिसहहहे णामं दहे पं०, एवं जच्चेव नीलवंतउत्तरकुरूचन्देरावयमालवंताणं वत्तव्वया सच्चेव म णिसहदेवकुरूसूरसुलसविज्जुप्पभाणं णेअव्वां, रायहाणीओ दक्खिणेणं ।१००। कहिणं भंते! देवकुराए २ कूडसामलिपेढे णामं पेढे पं०?, गो० ! मन्दरस्स पव्वयस्स
दाहिणपच्चत्थिमेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपब्वयस्स पुरत्थिमेणं सीओआए महाणईए पच्चत्थिमेणं देवकुरूपच्चत्थिमद्धस्स बहुमज्झदेसभाए एत्थ णं देवकुराए कूडसामली पेढे णामं पेढे पं०, एवं जच्चेव जंबूए सुदंसणाए वत्तव्वया सच्चेव सामलीएवि भाणिअव्वा णामविहूणा गरूलवेणुदेवे रायहाणी दक्खिणेणं अवसिटुंतं चेव जाव देवकुरू य इत्थ देवे पलिओवमट्ठिइए परिवसइ, से तेणद्वेणं गो० ! एवं वुच्चइ-देवकुरा २, अदुत्तरं चणं देवकुराए०।१०१। कहिं णं भंते ! जंबुद्दीवे महाविदेहे वासे विज्जुप्पभे णामं वक्खारपव्वए पं० ?, गो० ! णिसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स दाहिणपच्चत्थिमेणं देवकुराए पच्चत्थिमेणं पम्हस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे महाविदेहे वासे विज्जुप्पभे वक्खारपव्वए पं० उत्तरदाहिणायए एवं जहा मालवन्ते णवरि सव्वतवणिज्जमए अच्छे जाव देवा आसयन्ति०, विज्जुप्पभे णं भंते ! वक्खारपव्वए कइ कूडा पं०?, गो० ! नव कूडा पं० २०-सिद्धाययणकूडे विज्जुप्पभ० देवकुरू० पम्ह० कणग० सोवत्थिअ० सीओआ० सयञ्चल० हरिकूडे, सिद्धे य विज्जुणामे देवकुरू पम्ह कणग सोवत्थी। सीओआ य सयञ्चल हरिकूडे चेव बोद्धव्वे ॥६०|| एए हरिकूडवज्जा पंचसइआ णेअव्वा, एएसिं कूडाणं पुच्छाए दिसिविदिसाओ णेअव्वाओ, जहा मालवन्तस्स हरिस्संहकूडे तह चेव हरिकूडे, रायहाणी जह चेव दाहिणणं चमरचंचा रायहाणी तह णेअव्वा, कणगसोवत्थिअकूडेसु वारिसेणबलाहयाओ दो देवयाओ अवसिढेसु कूडेसु कूडसरिसणामया देवा, रायहाणीओ दाहिणेणं, से केणद्वेणं भंते ! एवं वुच्चइ-विज्जुप्पभे वक्खारपव्वए २?, गो० ! विज्जुप्पभे णं वक्खारपव्वए विज्जुमिव सव्वओ समन्ता ओभासेइ उज्जोवेइ पभासइ विजुप्पभे य इत्थ देवे पलिओवमट्ठिइए जाव परिवसइ, से एएणटेणं गो० ! एवं वुच्चइ-विज्जुप्पभे २, अदुत्तरं च णं जाव णिच्चे ।१०२। एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई वक्खारपव्वए, सुपम्हे विजए सीहपुरा रायहाणी खीरोदा महाणई, महापम्हे विजए महापुरा रायहाणी पम्हावई वक्खारपव्वए पम्हगावई विजए विजयपुरा रायहाणी सीअसोआ महाणई, संखे विजए अवराइआ रायहाणी आसीविसे वक्खारपव्वए, कुमुदे विजए अरजा रायहाणी अंतोवाहिणी महाणई, णलिणे विजए असोगा रायहाणी सुहावए वक्खारपव्वए, णलिणावई विजए वीयसोगा रायहाणी दाहिणिल्ले सीओआमुहवणसंडे, उत्तरिल्लेवि एमेव भाणिअव्वे जहा सीआए, वप्पे विजए विजया रायहाणी चन्दे वक्खारपव्वए, सुवप्पे विजए जयन्ती रायहाणी उम्मिमालिणी णई, महावप्पे विजए जयन्ती रायहाणी सूरे वक्खारपव्वए,वप्पावई विजए ॐ अपराइआ रायंहाणी फेणमालिणी णई, वग्गू विजए चक्कपुरा रायहाणी णागे वक्खारपव्वए, सुवग्गू विजए खग्गपुरा रायंहाणी गंभीरमालिणी अंतरणई, गंधिले
विजए अवज्झा रायहाणी देवे वक्खारपव्वए, गंधिलावई विजए अओज्झा रायहाणी, एवं मन्दरस्स पव्वयस्स पच्चत्थिमिल्लं पासं भाणिअव्वं तत्थ ताव सीओआए
महाणईए दक्खिणिल्ले कूले इमे विजया, तं०-'पम्हे सुपम्हे महापम्हे, चउत्थे पम्हगावई । संखे कुमुए णलिणे, अट्ठमे णलिणावई ।।६१|| इमाओ रायहाणीओ, तं०Keross%255555555555555555 श्री आगमगुणमंजूषा - १२३२ 555555555555555555555555
C乐听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听听听听听听听听听听听听听听听听听听FGO
(GainEducation International 2010-03