SearchBrowseAboutContactDonate
Page Preview
Page 1333
Loading...
Download File
Download File
Page Text
________________ 10.9%%%% % %% % , (१८) जंबूदीवपन्नत्ति वक्खारो ४ [४४] 5555555%%%%%%2C HOTO$$$$乐乐听听听听听听听听听听听听听听听听听听听听听乐乐乐乐明明玩玩乐乐乐听听国乐乐乐玩5 चेइअरूक्खवण्णओ, तेसिंणं चेइअरूक्खाणं पुरओ तओ मणिपेढिआओ पं०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं, तासिंणं म उप्पिं पत्तेअंमहिदज्झया पं०, तेणं अद्भट्ठमाइं जोयणाई उद्धंउच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं बाहल्लेणं वइरामय० वट्ट० वण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणियव्वा, तासिंणं सभाणं सुहम्माणं छच्च मणोगुलिआसाहस्सीओ पं० तं०-पुरस्थिमेणं दो साहस्सीओ पच्चत्थिमेणं दो साहस्सीओ दक्खिणेणं एगा साहस्सी उत्तरेणं एगा जाव दामा चिट्ठति, एवं गोमाणसियाओ, णवरं धूवघडियाओत्ति, तासिं णं सुहम्माणं सभाणं अंतो बहुसमरमणिज्जे भूमिभागे पं०, मणिपेढिया दो जोयणाइं आयामविक्खंभेणं जोयणं बाहल्लेणं, तासिंणं मणिपेढियाणं उप्पिं माणवए चेइयखंभे महिंदज्झयप्पमाणे उवरिं छक्कोसे ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता जिणसकहाओ वण्णओ माणवगस्स पुव्वेणं सीहासणा सपरिवारा पच्चत्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरत्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पइरणकोसा, तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिट्ठति, सुहम्माणं उप्पिं अट्ठट्ठमंगलगा, तासिंणं उत्तरपुरस्थिमेणं सिद्धाययणा एस चेव जिणघराणवि गमो, णवरं इमंणाणत्तं-एतेसिंणं बहुमज्झदेसभाए पत्तेयं २ मणिपेढियाओ दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं, तासिं उप्पिं पत्तेयं २ देवच्छंदया पं० दो जोयणाई आयामविक्खंभेणं साइरेगाइं दो जोयणाई उद्धंउच्चत्तेणं सव्वरयणामया, जिणपडिमा वण्णओ जाव धूवकडुच्छुगा, एवं अवसेसाणवि सभाणं जाव उववायसभाए सयणिज्जं (हरओ पा०) अभिसेअसभाए बहु आभिसेक्के भंडे हरओ य, अलंकारिअसभाए बहु अलंकारिअभंडे चिट्ठइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीओ, बलिपेढा सव्वरयणामया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं जाव'उववाओ संकप्पो अभिसेअ विहूसणा य ववसाओ। अच्चणिअ सुधम्मगमो जहा य परियारणा इद्धी ॥४२॥ जावइयंमि पमाणंमि हुंति जमगाओ णीलवंताओ। तावइअमन्तरं खलु जमगदहाणं दहाणं च ॥४३॥८९। कहिं णं भन्ते ! उत्तरकुराए णीलवन्तद्दहे णामं दहे पं०?, गो० ! जमगाणं दक्खिणिल्लाओ चरिमन्ताओ अट्ठसए चोत्तीसे चत्तारि असत्तभाए जोअणस्स अबाहाए सीआए महाणईए बहुमज्झदेसभाए एत्थ णंणीलवन्तबहे णामं दहे पं० दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ णाअव्वो, णाणत्तं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ते, णीलवन्ते णामं णागकुमारे देवे सेसं तं चेव णेअव्वं, णीलवन्तद्दहस्स पुव्वावरे पासे दस २ जोअणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया पं० एगं जोयणसयं उद्धंउच्चत्तेणं-'मूलंमि जोयणसयं पण्णत्तरि जोयणाई # मज्झंमि। उवरितले कंचणगापण्णासंजोयणा हुंति॥४४|| मूलंमि तिणि सोले सत्तत्तीसाइंदुण्णि मज्झमि । अट्ठावण्णं च सयं उवरितले परिरओ होइ।।४५|| पढमित्थ नीलवन्तो बितिओ उत्तरकुरू मुणेअव्वो । चंदद्दहोत्थ तइओ एरावण मालवन्तो य ॥४६॥एवं वण्णओ अट्ठो पमाणं पलिओवमट्ठिइआ देवा ।९०। कहिं णं भंते ! उत्तरकुराए कुराए जम्बूपेढे णामं पेढे पं०?, गो० ! णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं मन्दरस्स उत्तरेणं मालवन्तस्स वक्खारपव्वयस्स पच्चत्थिमेणं सीआए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरारकुराए कुराए जम्बूपेढे णामं पेढे पं० पंच जोअणसयाई आयामविक्खंभेणं पण्णरस एक्कासीयाइं जोअणसयाइं किंचिविसेसाहिआइं परिक्खेवेणं बहुमज्झदेसभाए बारस जोअणाई बाहल्लेणं तयणंतरं चणं मायाए २ पदेसपरिहाणीए परिहीयमाणे २ सव्वेसुणं चरिमपेरंतेसुदो दो गाऊआइं बाहल्लेणं सब्वजम्बूणयामए अच्छे०, से णं एगाए पउमवरवेइआए एगेण य वणसंडेण सव्वओ समन्ता संपरिक्खित्ते दुण्हपि वण्णओ. तस्स णं 9 जम्बूपेढस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पं० वण्णओ जाव तोरणाई, तस्स णं जम्बूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिआ पं० अट्ठजोअणाई # आयामविक्खंभेणं चत्तारिं जोअणाई बाहल्लेणं, तीसे णं मणिपेढिआए उप्पिं एत्थ जम्बू सुदंसणा पं० अट्ठ जोयणाइं उद्धंउच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसे णं म खंधो दो जोयणाई उद्धंउच्चत्तेणं अद्धजोअणं बाहल्लेणं, तीसे णं साला छ जोअणाई उद्धंउच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोअणाई आयामविक्खंभेणं साइरेगाइं अट्ठ 9 जोयणाइं सव्वग्गेणं, तीसेणं अयमेआरूवे वण्णावासेपं०-वइरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअ (प्र० हियय) मणणिव्वुइकरी पासाईआ दरिसणिज्जा०, SainEducation International 2010_03 For Private & Personal Use Only ___www.jainelibrary.or ) SMOONKEEEEEEEEEEEEEEEEEश्री आगमगणमंजषा-१२२EE64545464KJAKSHKSHEEL
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy