SearchBrowseAboutContactDonate
Page Preview
Page 1314
Loading...
Download File
Download File
Page Text
________________ PORS555%%%%%%%% %到 (एटा जंबूदीक्पन्नत्ति वक्तारो ३ २ ] 555555%%%%%%%R.Q 55555504 CISC$$$$$$$$乐乐纸$$$$$$$$$$$$听听听听听听听听听听听听听听听听听听听乐乐明 पत्तं वा कटुं वा सक्करा वा आसे वा हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजला महाणई तिक्खुत्तो आहुणिअ २ एगंते थलंसि एडेइ. जण्णं णिमग्गजलाए महाणईए तणं वा जाव मणुस्से वा पक्खिप्पइ तण्णं णिमग्गजला महाणई तिक्खुत्तो आहुणिअ २ अंतो जलंसि णिमज्जावेइ. से तेणटेणं गो० ! एवं वुच्चइ-उम्मग्गणिमग्गजलाओ, तए णं से भरहे राया चक्करयणदेसिअमग्गे अणेगराय० महया० उक्किट्ठसीहणाय जाव करेमाणे सिंधूए महाणईए पुरच्छिमिल्लेणं कूलेणं जेणेव उम्मग्गजला महाणई तेणेव उवागच्छइ त्ता वद्धइरयणं सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे अयलमकंपे अभेज्जकवए सालंबणबाहाए सव्वरयणामए सुहसंकमे करेहि त्ता मम एअमाणत्तिअं खिप्पामेव पच्चप्पिणाहि, तए णं से वद्धइरयणे भरहेणं रण्णा एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणंदिए जाव विणएणं पडिसुणेइ त्ता खिप्पामेव उम्मग्गणिमग्गजलासु महाणईसु अणेगखंभसयसण्णिविढे जाव सुहसंकमे करेइ त्ता जेणेव भरहे राया तेणेव उवागच्छइ त्ता जाव एअमाणत्तिअं पच्चप्पिणइ, तए णं से भरहे राया सखंधावारवले उम्मग्गणिमग्गजलाओ महाणईओ तेहिं अणेगखंभसयसण्णिविटेहिं जाव सुहसंकमेहिं उत्तरेइ, तए णं तीसे तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया २ कोंचारवं करेमाणा सरसरसरस्स सगाई ठाणाइं पच्चोसक्कित्था (प्र० या)।५५। तेणं कालेणं० उत्तरड्ढभरहे वासे बहवे आवाड़ा णामं चिलाया परिवसंति अड्ढा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणवाहणाइन्ना बहुधणबहुजायरूवरयया आओगपओगसंपउत्ता विच्छड्डिअपउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूआ बहुजणस्स अपरिभूआ सूरा वीरा विक्कंता विच्छिण्णविउलबलवाहणा बहूसु समरसंपराएसुलद्धलक्खा यावि होत्था, तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंमि बहूई उप्पाइअसयाइं पाउब्भवित्था, तं०-अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फंति अभिक्खणं २ आगासे देवयाओ णच्चंति, तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइअसयाई पाउन्भूयाइं पासंति त्ता अण्णमण्णं सद्दावेति त्ता एवं क्यासी-एवं खलु देवाणुप्पिआ ! अम्हं विसयंसि बहूई उप्पाइअसयाइं पाउब्भूआई तं०-अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुप्फति अभिक्खणं २ आगासे देवयाओणच्चंति, तंण णज्जइणं देवाणुप्पिआ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सइत्तिकटु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयलपल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिद्विआ झिआयंति, तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुद्दरवभूअंपिव करेमाणे २ तिमिस्सगुहाओ उत्तरिल्लेणं दारेणं णीति ससिव्व मेहंधयारणिवहा. तएणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं एज्जमाणं पासंति ता आसुरूत्ता रूट्ठा चंडिक्किआ कुविआ मिसिमिसेमाणा अण्णमण्णं सद्दावेति त्ता एवं वयासी-एस णं देवाणुप्पिआ! केई अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं अमकहं विसयस्स उवरि विरि (प्र० स्स वरवरि) एणं हव्वमागच्छइ तं तहाणं, घत्तामो देवाणुप्पिआ ! जहाणं एस अम्हं विसयस्स उवरिं विरिएणं णो हव्वमागच्छइत्तिकटु अण्णमण्णस्स अंतिए एअमटुं पडिसुणेति त्ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविज्जा बद्धआविद्धविमलवरचिंधपट्टा गहिआउहप्पहरणा जेणेव भरहस्स रण्णो अग्गाणीअं तेणेव उवागच्छंति त्ता रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था, तएणं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं यमहितपवरवीरघाइअविवडिअचिंधद्धयपडागं किच्छप्पाणोवगयंभ दिसोदिसिं पडिसेहिति ।५६। तए णं से सेणावलस्स णेआ वेढो जाव भरहस्स रण्णो अग्गाणीअं आवाडचिलाएहिं हयमहियपवरवीर जाव दिसोदिसं पडिसेहिअं पासइ त्ता आसुरूत्ते रूढे चंडिक्किए कुविए मिसिमिसेमाणे कमलामेलं आसरयणं दुरूहइ, तए णं तं असीइमंगुलमूसिअंणवणउइमंगुलपरिणाहं अट्ठसयमंगुलमाततं बत्तीसमंगुलमूसिअसिरं चउरंगुलकन्नागं वीसइअंगुलबाहागं चउरंगुलजण्णूकं सोलसअंगुलजंघागं चउरंगुलमूसिअखुरं मुत्तोलीसंवत्तवलिअमज्झं ईसिंअंगुलपणयपटुंभ प्र संणयपटुं संगयपटुं सुजायपट्ठ पसत्थपट्ठ विसिट्ठपढे एणीजाणुण्णयवित्थयथद्धपट्ट वित्तलयकसणिवायअंकेल्लणपहारपरिवज्जिअगं तवणिज्जथासगाहिलाणं ' वरकणगसुफुल्लथासगं विचित्तरयणरज्जुपासं-कंचणमणिकणगपयरगणाणाविघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पटेण सोभमाणेणं सोभमाणं कक्केयणइंदनीलमरगयमसा-रगल्लमुहमंडणरइअं आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमइविकप्पिअं सुरवरिंदवाहणजोग्यावयं (प्र० Mor555 55555555555/श्री आगमगुणमंजूषा - १२०७55555555555555555 YOS
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy