SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ 300X255555岁男五五五五五五五身” (१८) जंबूदीवपन्नत्ति वक्खारो ३ २०] 5555555$$$$$$$20 CLIC%乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐乐乐乐5 P मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणीयं करेत्तए, तं (२१२) गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणीअं करेमित्तिकटु संपेहेति एवं त्ता हारं मउडं। कुंडलाणि य कडगाणि य तुडिआणि य वत्थाणि य आभरणाणि य सरं च णामाहयंकं मागहतित्थोदगं च गेण्हइ त्ता ताए उक्किट्ठाए तुरिआए चवलाए जयणाए सीहाए ॥ सिग्घाए उधुआए दिव्वाए देवगईए वीईवयमाणे २ जेणेव भरहे राया तेणेव उवागच्छइ त्ता अंतलिक्खपडिवण्णे संखिखिणीआई पंचवण्णाइं वत्थाई पवरपरिहिए करयलपरिग्गहिअंदसणहं सिर जाव अंजलिं कटटु भरहं रायं जएणं विजएणं वद्धावेइ त्ता एवं वयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहण्णं देवाणुप्पिआणं विसयवासी अहण्णं देवाणुीप्पिआणं आणत्तीकिंकरे अहण्णं देवाणुप्पिआणं पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवाणुप्पिआ ! ममं इमेआरूवं पीइदाणंतिकटु हारं मउडं जाव मागहतित्थोदगं च उवणेइ, तए णं से भरहे राया मागहतित्थकुमारस्स देवस्स इमेयारूवं पीइदाणं पडिच्छइ त्ता मागहतित्थकुमारं देवं सक्कारेइ सम्माणेइ त्ता पडिविसज्जेइ, तए णं से भरहे राया रहं परावत्तेइ त्ता मागहतित्थेणं लवणसमुद्दाओ पच्चुत्तरइ त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ त्ता तुरए णिगिण्हइ त्ता रहं ठवेइ ता रहाओ पच्चोरूहति त्ता जेणेव मज्जणघरे तेणेव उवागच्छति मज्जणघरं अणुपविसइ त्ता जाव ससिव्व पिअदंसणे णरवई मज्जणघराओ पडिणिक्खमइत्ता जेणेव भोअणमंडवे तेणेव उवागच्छइत्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ त्ता भोअणमंडवाओ पडिणिक्खमइ त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे णीसीअइ त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो ! देवाणुप्पिया उस्सुक्कं उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्ठाहिअं महामहिमं करेह त्ता मम एअमाणत्तिअं पच्चप्पिणंह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ट जाव करेंति त्ता एअमाणत्तिअं पच्चप्पिणंति, तए णं से दिव्वे चक्करयणे वइरामयतुंबे लोहिअक्खमयारए जंबूणयणेमीए णाणामणिखुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिखिणीए दिव्वे तरूणरविमंडलणिभे णाणामणिरयणघंटिआजालपरिक्खित्ते सव्वोउअसुरभिकुसुमआसत्तमल्लदामे अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअसद्दसण्णिणादेणं पूरेते चेव अंबरतलं णामेण य सुदंसणे णरवइस्स पढमे चक्करयणे मागहतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए णिव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ त्ता दाहिणपच्चत्थिमं दिसिं वरदामतित्थाभिमुहं पयाए यावि होत्था ।४६। तए णं से भरहे राया तं दिव्वं चक्करयणं दाहिणपच्चत्थिमं दिसिं वरदामतित्थाभिमुहं पयातं चावि पासइ त्ता हट्ठतुट्ठ० कोडुबिअपुरिसे सद्दावइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! हयगयरहपवरचाउरंगिणिं सेण्णं सण्णाहेह आभिसेक्कं हत्थिरयणं पडिकप्पेहत्तिकटु मज्जणघरं अणुपविसइ त्ता तेणेव कमेणं जाव सेअवरचामराहिं उद्धव्वमाणीहिं २ माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए उक्कडवरमउडतिरीड-पडागझयवेजयंतीचामरचलंतछत्तंधयारकलिए असिखेवणिखग्गचाव णारायकणयकप्पणिसूललउडभिंडिमालधणुहतोणसरपहरणेहि य कालणीलरूहिरपी-असुक्किल्लअणेगचिंधसयसण्णिविढे अप्फोडिअसीहणायछेलिम अहयहेसिअहत्थिगुलुगुलाइअअणेगरहसय-सहस्सघणघणेतणीहम्ममाणसद्दसहिएण जमगसमगभंभाहोरंभकिणितखरमुहिमुगुंदसंखि अपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगि-अतलतालकंसतालकरदाणुत्थिदेण महता सद्दसण्णिणादेण सयलमवि जीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसहस्सपरिवुडे वेसमणे चेव धणवई अमरपतिसण्णिभाइ इद्धीए पहिअकित्ती गामागरणगरखेडकब्बड तहेव सेसं जाव विजयखंधावारणिवेसं करेइ त्ता वद्धइरयणं सद्दावेइ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! मम आवसहं पोसहसालं च करेहिं त्ता ममेअमाणत्तिअं पच्चप्पिणाहि ४७/तएणं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसुसव्वेसुचेव वत्थूसुणेगगुणजाणए पंडिए विहि (प्र० ह) ण्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए णेमिपासेसु भत्तसालासुकोट्टणिसु अवासघरेसु अविभागकुसले छेज्जे वेज्झे (धेज्जे) अदाणकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे mero 9 95555 श्री आगमगुणमंजूषा - १२०२॥555555555555555555555EGORK 乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy