SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ (१८) जंबूदीवपन्नत्ति वक्खारो ३ [१८] इट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्थगयाओ वत्थआभरणलोमहत्थयचंगेरीपुप्फपडलहत्थगयाओ जाव लोमहत्थहत्थगयाओ अप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगयाओ तिल्लसमुग्गयहत्थगयाओ- 'तेल्ले कोट्ठसमुग्गे पत्ते चोए य तगरमेला य । हरिआले हिंगुलए मणोसिला सासवसमुग्गे ||११|| अप्पेगइआओ तालिअंटहत्थगयाओ अप्पे० धूवकडुच्छु अहत्थगयाओ भरहं रायाणं पिट्टओ अणुगच्छंति, तए णं से भरहे राया सव्विडीए सव्वजुईए सव्वबलेणं सव्वसमुदयेणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थपुप्फगंधमल्लालंकारविभूसाए सव्वतुडियसद्दसण्णिणाएणं महया इडीए जाव महया वरतुडियजमगसमगपवाइएणं संखपणवपडहभेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणं जेणेव आउहघरसाला तेणेव उवागच्छइ त्ता आलोए चक्करयणस्स पणामं करेइ त्ता जेणेव चक्करयणे तेणेव उवागच्छइ त्ता (प्र० पुप्फारोहणं ) लोमहत्थयं परामुसइ त्ता चक्करयणं पमज्जइ ता दिव्वाए उदगधाराए अब्भुक्खड़ ता सरसेणं गोसीसवरचंदणेणं अणुलिंपइ त्ता अग्गेहिं वरेहिं गंधेहिं मल्लेहि अ अच्चिणइ पुप्फारूहणं मल्लगंधवण्णचुण्णवत्थारूहणं आभरणारूहणं करेइ त्ता अच्छेहिं सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्ठट्ठमंगलए आलिहइ, तं० सोत्थियसिरिवच्छणंदिआवत्तवद्धमाणगभद्दासणमच्छकलसदप्पण, अट्ठट्ठमंगलए आलिहित्ता करेइ उवयारंति, किं ते ?, पाडलमल्लि अचंपगअसो-गपुण्णागचूअमंजरिणवमालिअबकुलतिल-गकणवीरकुंदकोज्जयकोरंटयपत्तदमणयवरसुरहिसुगंधगंधिअस्स कयग्गाहगहिअकरयलपब्भट्टविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तं जाणुस्सेहप्पमाणमित्तं ओहनिगरं करेत्ता चंदप्पभवइरवेरूलिअविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरूपवरकुंदुरूक्कतुरूक्क धूवमघमघंतगंधुत्तमाणुविद्धं च धूमवद्धिं विणिम्मुअंतं वेरूलिअमयं कडुच्छुअं पग्गहेत्तु पयते धूवं दहइ त्ता सत्तट्ठ पयाइं पंच्चोसक्कइ त्ता वामं जाणुं अंचेइ जाव पणामं करेइ त्ता आउहघरसालाओ पडिणिक्खमइ त्ता जेणेव बाहिरिआ उवद्वाणसाला जेणेव सीहासणे तेणेव उवागच्छइ त्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसीअइ त्ता अट्ठारस सेणिपसेणीओ सद्दावेइ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! उस्सुकं उक्करं उक्तिट्टं अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरणाडइज्जकलिअं अणेगतालायराणुचरिअं अणुद्धअमुइंगं अभिलायमल्लदामं पमुइअपक्कीलिअसपुरजणजाणवयं विजयवेजयंतचक्करयणस्स अट्ठाहियं महामहिमं करेह त्ता ममेअमाणत्तिअं खिप्पामेव पच्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विणएणं पडिसुर्णेति त्ता भरहस्स अंतिआओ पडिणिक्खमेन्ति त्ता उस्सुक्कं जाव करेति अ कारवेति अत्ता जेणेव भरहे राया तेणेव उवागच्छंति ता जाव तमाणत्तिअं पच्चप्पिणंति । ४४ । तए णं से दिव्वे चक्करयणे अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ त्ता अंतलिक्खपडिवण्णे जक्खसंहस्ससंपरिवुडे दिव्वतुडिअसद्दसण्णिणाएणं आपूरेंतं चेव अंबरतलं विणीआए यहा मज्झंमज्झेणं णिग्गच्छइ त्ता गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थाभिमुहं पयाते आवि होत्या, तए णं से भरहे राया तं दिव्वं चक्करयणं गंगाए महाणईए दाहिणिल्लेणं कूलेणं पुरत्थिमं दिसिं मागहतित्थाभिमुहं पयातं पासइ त्ता हट्टतुट्ठहियए कोडुंबिअपुरिसे; सद्दावेइ त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! आभिसेक्कं हत्थिरयणं पडिकप्पेह हयगयरहपवरजोहकलिअं चाउरंगिणिं सेण्णं सण्णाहेह त्ता एतमाणत्तिअं पच्चप्पिणह, तए णं ते कोडुंबिअ जाव पच्चप्पिणंति, तए णं से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छइ त्ता मज्जणघरं अणुपविसइ त्ता समुत्तजालाउलाभिरामे तहेव जाव धवलमहामेहणिग्गए इव ससिव्व पियदंसणे णरवई मज्जणघराओ पडिणिक्खमइ त्ता हयगयरहपवरवाहणभडच. डगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ त्ता अंजणगिरिकडगसण्णिभं गयवरं णरवई दुरूढे, तए णं भरहाहिवे णरिंदे हारोत्थयसुकयरइयवच्छे कुंडलउज्जोइआणणे मउडदित्तसिरए णरसीहे णरवई गरिदे णरवसहे मरूअरायवसभकप्पे अब्भहिअरायते अलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संधुव्वमाणे जयसद्दकयालोए हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचारमराहिं उद्ध्रुव्वमाणीहिं २ जक्खसहस्ससंपरिवुडे वेसमणे चेव धणवई अमरवइसण्णिभाए ६६६६६६६ श्री आगमगुणमंजूषा १२०० 535 D $ US$ $ $ $ $ $$$ LeYOY
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy