SearchBrowseAboutContactDonate
Page Preview
Page 1293
Loading...
Download File
Download File
Page Text
________________ CONC% %%% %%%%%% (१८) जंबूदीवपन्नत्ति वक्खारो १ [४] 555555555555555OOKOR छ सक्कोसाइंजोयणाइं विक्खंभेणं मज्झे देसूणाई पंच जोयणाई विक्खंभेणं उवरिं साइरेगाई तिण्णि जोअणाई विक्खंभेणं मूले देसूणाई बावीसंजोअणाई परिक्खेवेणं मज्झे देसूणाई पण्णरस जोअणाई परिक्खेवेणं उवरिं साइरेगाइं णव जोअणाई परिक्खेवेणं मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे सण्हे जाव पडिरूवे, सेणं एगाए पउमवरवेइयाए एगेण य वणसंडेण सव्वओ समंता संपरिक्खित्ते पमाणं वण्णओ दोण्हंपि, सिद्धायतणकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा य जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययणे पं० कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धंउच्चत्तेणं अणेगखंभसयसन्निविट्ठ खंभुग्गयसुकयवइरवेइआतोरणवररइअसालभंजिअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थवेरूलिअविमलखंभेणाणामणिरयण-खचिअउज्जलबहुसमसुविभत्तभूमिभागे 5 ईहामिगउसभतुरगणरमगरविहगवालगकिन्नररूरूसरभचमरकुंजरवणलयजावपउमलयभत्तिचित्ते कंचणमणिरयणथूभियाए णाणाविहपंच० वण्णओ' घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउल्लोइअमहिए जाव झया, तस्स णं सिद्धायतणस्स तिदिसिं तओ दारा पं०, ते णं दारा पंच धणुसयाई उद्धंउच्चत्तेणं अद्धाइज्जाइंधणुसयाइं विक्खंभेणं तावइयं चेव पवेसेणं सेआ वरकणगथूभिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिज्जे भूमिभागे पं०, से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययणस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ फणं महं एगे देवच्छंदए पं० पंच धणुसयाई आयामविक्खंभेणं साइरेगाइं पंच धणुसयाई उद्धंउच्चत्तेणं सव्वरयणामए, एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमित्ताणं संनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा ।१३। कहिं णं भंते ! वेअड्ढपव्वए दाहिणड्ढभरहकूडे णामं कूडे पं०?, गो० ! खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययणकूडस्स पच्चच्छिमेणं एत्थ णं वेअडढपव्वए दाहिणडढभरकूडे णामं कूडे पं०, सिद्धाययणकूडप्पमाणसरिसे जाव तस्सणं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडिसए पं० कोसं उड्ढंउच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए जाव पासाईए०, तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थणं महं एगा मणिपेढिआ पं०, पंच धणुसयाई आयामविक्खंभेणं अड्ढाइज्जाई धणुसयाई बाहल्लेणं सव्वमणिमई, तीसेणं मणिपेढिआए उप्पिं सिंहासणं पं० सपरिवारं भाणियव्वं, से केणद्वेणं भंते ! एवं वुच्चइ-दाहिणड्ढभरहकूडे २१, गो० ! दाहिणड्ढभरहकूडे णं दाहिणड्ढभरहे णामं देवे महिड्ढीए जाव पलिओवमट्टिईए परिवसइ, से णं तत्थ चउण्हं सामाणिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं ई सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं दाहिणड्ढभरहकूडस्स दाहिणड्ढाए (भरहाए पा०) रायहाणीए अण्णेसिंबहूणं देवाण य देवीण य जाव विहरइ, कहिणं भंते ! दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्ढा णामं रायहाणी पं०?, गो० ! मंदरस्स पव्वतस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता 'जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थ णं दाहिणड्ढभरहकूडस्स देवस्स दाहिणड्ढभरहा णामं रायहाणी भाणिअव्वा जहा विजयस्स देवस्स, एवं सव्वकूडा णेयव्वा जाव वेसमणकूडे परोप्परं पुरच्छिमपच्चत्थिमेणं, इमेसि (इमा से पा०) वण्णावासे गाहा-'मज्झे वेअड्ढस्स उ कणयमया तिण्णि होति कूडा उ। सेसा पव्वयकूडा सव्वे रयणामया होति ॥२|| माणिभद्दकूडे वेअड्ढकूडे पुण्णभद्दकूडे एए तिण्णि कूडा कणगामया सेसा छप्पि रयणामया, दोण्हं ॥ विसरिसणामया देवा कयमालए चेव णट्टमालए चेव, सेसाणं छण्हं सरिसणामया-'जण्णामया य कूडा तन्नामा खलु हवंति ते देवा । पलिओवमट्ठिईया हवंति पत्तेअपत्तेयं ॥३॥ रायहाणीओ जंबुद्दीवे दीवे० बारस जोअणसहस्साई ओगाहित्ता एत्थ णं रायहाणीओ भाणिअव्वाओ विजयरायहाणीसरिसियाओ ।१४। से केणटेणं भंते! एवं वुच्चइ-वेअड्ढे पव्वए २?, गो०! वेअड्ढे णं पव्वए भरह वासंदुहा विभयमाणे २ चिट्ठइ, तं०-दाहिणड्ढभरहं च उत्तरड्ढभरहं च, वेअड्ढगिरिकुमारे अ इत्थ देवे महिड्ढीए जाव पलिओवमट्ठिइए परिवसइ, से तेणद्वेणं गो० ! एवं वुच्चइ-वेअड्ढे पव्वए २, अदुत्तरं च णं गो० । वेअड्ढस्स पव्वयस्स सासए णामधेज्जे GE所听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐 INOR©55555555555555555555555555 5555555 乐乐明 195555555555555OOR FFFFFFFF Mero555555555555555555555555 श्री आगमगुणमजूषा - ११८६55555555555555555555555555 4GIORS
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy