________________
XXXXXXX
CCF听听听听听听听听听听听听听听听听听乐乐$$$$$$$$$听听听听听听听听听听听听听听听听听听$5C
वीईवयइ तया णं पच्चत्थिमेणं चंदे उवदंसेति पुरत्थिमेणं राहू, एएणं अभिलावेणं दाहिणेणं आवरेत्ताणं उत्तरेणं वीईवयइ उत्तरेणं आवरेत्ता दाहिणेणं वीईवयइ उत्तरपुरस्थिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं वीईवयइ दाहिणपच्चत्थिमेणं आवरेत्ता उत्तरपुरत्थिमेणं वीईवयइ दाहिणपुरत्थिमेणं आवरेत्ता उत्तरपच्छत्थिमेणं वीईवयइ, उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरत्थिमेणं वीईवयइ तया णं उत्तरपच्चत्थिमेणं चंदे उवदंसेति दाहिणपुरस्थिमेणं राहू, ता जता णं राहू आगच्छमाणे वा गच्छ० चंदस्स लेस्सं आवरेति तताणं मणुस्सलोगे मणुस्सा वतंति-एवं खलु राहुणा चंदे गहिए २, ता जता णं राहू आगच्छमाणे वा० चंदलेस्सं आवरित्ता पासेण वीईवयइ तता णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे वंते २, जता णं राहू आगच्छमाणे वा० चंदस्स लेस्सं आवरेत्ताणं मज्झेणं वीईवयइ तताणं मणुस्सलोगे मणुस्सा वतंति-एवं खलु राहुणा चंदे वइयरिए २, ता जता णं राहू आगच्छमाणे वा० चंदस्स लेस्सं अहे सपक्खिं सपडिदिसिं आवरेत्ताणं चिट्ठति तता णं मणुस्सलोए मणुस्सा वतंति-एवं खलु राहुणा चंदे धत्थे २, ता कतिविहे णं राहू पं० ?, ता दुविहे राहू पं० तं०-धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से णं ॥ बहुलपक्खस्स पडिवए पण्णरसतिभागेणं पण्णरसतिभागं चंदलेसं आवरेमाणे चिट्ठति तं०-पढमाए पढमं भागं बितियाए बितियं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमते चंदे रत्ते भवति अवसेससमए चंदे रत्ते विरत्ते य भवति, तमेव सुक्कपक्खम्मि उवदंसेमाणे २ चिट्ठति तं०-पढ़माए पढमं भागं जाव पण्णरसमं भागं, चरिमे समए चंदे विरत्ते भवति अवसेससमए चंदे रत्ते य विरत्ते य भवति, तत्थ णं जे से पव्वराहू से जह० छण्हं मासाणं उक्को० बातालीसाते मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स |१०३। ता से केणटेणं एवं वुच्चति-चंदे ससी २?, ता चंदे णं जोइसिदे जोतिसराया सोमे कंते सुभगे पियदंसणे सुरूवे ता से एतेणटेणं एवं वुच्चति-चंदे ससी २, ता से केणटेणं एवं वुच्चति-सूरे आइच्चे २?, ता सूरादिया णं समताति वा आवलिवाति वा जाव उस्सप्पिणीति वा ओसप्पिणीति वा से एएणं अटेणं एवं वुच्चति-सूरे आदिच्चे २१०४। ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, चत्तारि अग्गमहिसीओ पं० २०चंदप्पहा दोसिणाभा अच्चिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि २ एवं चेव पुव्वभणितं अट्ठारसमे पाहुडे तहा णायव्वं जाव मेहुणवत्तियं, एवं सूरस्सवि, ता सूरियचंदिमा णं जोतिसिंदा जोतिसरायाणो केरिसए कामभोगे पच्चणुभवमाणा विहरंति ?, ता से जहाणामए केइ पुरिसे पढमजुव्वणुट्ठाणवलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थगवेसणताए सोलसवासविप्पवसिते ता से णं तता लद्धढे कयकज्जे अणहसमग्गे पुणरवि सयं गिह हव्वमागते ण्हाए जाव सरीरे मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अभिंतरतो सचित्तकम्मे बाहिरतो दूमियघट्ठमढे विचित्तउल्लोयचिल्लिगतले मणिरयणपणासियंधयारे बहुसमरमणिज्जभूमिभागे पंचवण्णसरससुरभिमुक्क (पुप्फ) पुंजोवयारकलिते कालागरूपवरकुंदुरूक्कधूवमघमघंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभतो बिब्बोयणे दुहतो उण्णए मज्झेणयगंभीरे गंगापुलिणवालुउद्दालसालिसते उवचियसोमदुगुल्लपट्टपडिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुडे आयिणगरूयबूरणवणीततूलफासे गंधवरकुसुमचुण्णसयणोवयारकलिते ता एयारिसियाए सिंगारागारचारूवेसाते संगय जाव जोव्वणविलासकलिताए अणुरत्ताए अविरत्ताए मणोणुकूलाए भारियाए सद्धिं इढे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुभवमाणे विहरेज्जा, ता सेणं पुरिसे विउसमणकालसमयंसि केरिसतं सातासोक्खं पच्चणुभवमाणे विहरति ?, तं उरालं णं समणाउसो!, तस्स णं पुरिसस्स कामभोगेहिंतो वाणमंतराणं देवाणं एत्तो अणंतगुणविसिट्ठतरगा चेव कामभोगा, वाणमंतराणं देवाणं कामभोगेहिंतो असुरिंदवज्जियाणं भवणवासीणं देवाणं एत्तो अणंतगुणविसिद्वतरगा चेव कामभोगा, असुरेंदवज्जिताणं० एत्तो अणंत० गहगणणक्खत्त जाव कामभोगेहिंतो चंदिमसूरियाणं जोतिसियाणं जोतिसराईणं इत्तो अणंतगुणविसिट्ठतरगा चेव कामभोगा, ता चंदिमसूरिया णं जोतिसिंदा जोइसराताणो एरिसते कामभोगे पच्चणुभवमाणे विहरंति ।१०५। तत्थ खलु इमे अट्ठासीती महागहा पं० तं०-इंगालए वियालए लोहितक्खे सणिच्छरे आहुणिए पाहुणिए कणते कणो कणकणए कणवियाए १० कणगसंताणए सोमे सहिते
過乐乐乐听听听听听听听乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐乐乐听听听听听听乐
MO
.
955555555555555
श्री आगमगुणमजूषा - १९८१5555555555555555555555555OOK