SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ %%%%%%%%%%%%%%% 5555555 FC织乐的明明明明明明明明明明$$$$$$$$$$$$$$$$$$乐明明明明明明明明明明明明听听F5CM समपज्जवसिया आहि०, ता कता णं एते आदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०?, ता सट्ठी एते आदिच्चा मासा एगट्ठी एते उडू मासाण्स बावट्ठी एते चंदमासा सत्तट्ठी एते नक्खत्ता मासा णं अद्धा दुवालसखुत्तकडा दुवालसभयिता सट्ठी एते आदिच्चा संवच्छरा एगट्ठी एते उडुसंवच्छरा बावट्ठी एते चंदा संवच्छरा सत्तट्ठी एते नक्खत्ता संवच्छरा तता णं एते आदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, ता कता णं एते अभिवड्डिआदिच्चउडुचंदणक्खत्ता संवच्छरा समादिया समपज्जवसिता आहि०?, ता सत्तावण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहुत्ता तेवीसं बावट्ठिभागा मुहुत्तस्स एतेणं अभिवविता मासा सट्ठी एते आदिच्चा मासा एगट्ठी एते उडू मासा बावट्ठी एते चंदा मासा सत्तट्ठी एते नकखत्ता मासा एसणं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवड्डिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेणउता एते णं उडू संवच्छरा, अट्ठ सता छलुत्तराएते णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एएणं नक्खत्ता संवच्छरा, तताणं एते अभिवतितआदिच्चउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहि०, ता णयट्ठताए णं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहि०, ता अहातच्चेणं चंदे संवच्छरे तिण्णि चउप्पण्णे राइंदियसते पंच य मुहुत्ते पण्णासं च बावट्ठिभागे मुहुत्तस्स आहि०७४। तत्थ खलु इमे छ उडू पं० तं०- पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेविणं एते चंदउडू दुवे २ मासाति चउप्पण्णेणं २ आदाणेणं गणिज्जमाणा सातिरेगाइं एगूणसट्ठी २ राइंदियाइं राइंदियग्गेणं आहि०, तत्थ खलु इमे छ ओमरत्ता पं० २०ततिए पव्वे सत्तमे एक्कारसमे पन्नरसमे एगूणवीसतिमे तेवीसतिमे पव्वे, तत्थ खलू इमे छ अतिरत्ता पं० तं०- चउत्थे पव्वे अट्ठमे बारसमे सोलसमे वीसतिमे चउवीसतिमे पव्वे 'छच्चव य अइरत्ता आइच्चाओ हवंति जाणाइ । छच्चेव ओमरत्ता चंदाउ हवंति माणाहिं ||३४||७५। तत्थ खलु इमाओ पंच वासिक्कीओ पंच हेमंतीओ आउट्टीओ पं०, ता एएसिंणं पंचण्हं संवच्छराणं पढम वासिक्की आउट्टि चंदे केणं नक्खत्तेणं जोएति ?, ता अभीयिणा अभीयिस्स पढमसमएणं, तंसमयं चणं सूरे केणं णक्खत्तेणं जोएति?, ता पूसेणं,पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावाट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा, ता एएसिं पंचण्हं संवच्छराणं दोच्चं वासिक्किं आउट्टि चंदे केणं०?, ता संठाणाहिं, संठाणाणं एक्कारस मुहुत्ता ऊतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेपण्णं चुण्णिया भागा सेसा, तंसमयं सूरे केणं पुच्छा, ता पूसेणं, पूसस्स णं तं चेव, ता एतेसिंणं पंचण्हं संवच्छराणं तच्चं वासिक्किं आउट्टिं चंदे केणं पुच्छा, ता विसाहाहिं, विसाहाणं तेणं चेव अभिलावेणं तेरस चउप्पण्णा चत्तालीसं चुणिया, तंसमयं च णं सूरे केणं०?, ता पूसेणं, पूसस्स तं चेव, ता एतेसिं णं पंचण्हं संवच्छराणं चउत्थं वासिक्किं आउट्टिं चंदे केणं० ?, ता रेवतीहिं, रेवतीणं पणवीसं मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छव्वीसं चुण्णिया भागा सेसा, तंसमयं च णं सूरे केण० ?, ता पूसेणं, पूसस्स तं चेव, ता एएसिंणं पंचण्हं संवच्छराणं पंचमं वासिक्किं आउटिं चंदे केणं० ?, ता पुव्वाहिं फग्गुणीहिं, पुव्वाफग्गुणीणं बारस सत्तालीसा तेरस चुणिया, तंसमयं च णं सूरे केणंह ?, ता पूसेणं, पूसस्स तं चेव एगूणवीसा तेताली तेत्तीसा ।७६। ता एएसिंणं पंचण्हं संवच्छराणं पढमं हेमंतिं आउट्टिं चंदे केणं णक्खत्तेणं जोएति?, ता हत्थेणं, हत्थस्स णं पंच मुहुत्ता पण्णासं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं०?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसिंणं पंचण्हं संवच्छराणं दोच्चं हेमंति आउट्टिं चंदे केणं०?, ता सतभिसयाहिं, सतभिसयाणं दुन्नि अट्ठावीसा छत्तालीसं चुणिया, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिंणं पंचण्हं संवच्छराणं तच्चं हेमंतिं आउट्टिं चंदे केणं० ?, ता पूसेणं, पूसस्स एकूणवीसं तेताला तेत्तीसं चुणिया, तंसमयं च णं सूरे केणं०१, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिंणं पंचण्हं संवच्छराणं चउत्थिं हेमंतिं आउट्टिं चंदे केणं०?, ता मूलेणं, मूलस्स' म छ चेव अट्ठावन्ना वीसं चुण्णिया, तंसमयं च णं सूरे केणं०?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसिंणं पंचण्हं संवच्छराणं पंचमं हेमंति र आउट्टिं चंदे केणं० १, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता छ चुण्णिया भागा सेसा, तंसमयं चणं Mer05 5 55555555555555 श्री आगमगुणमंजूषा - ११७५ 5555555555555555555555555 $$H明明听听听听听听听听听听听听听听听听听听听听听听听听听听听听听25
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy