SearchBrowseAboutContactDonate
Page Preview
Page 1275
Loading...
Download File
Download File
Page Text
________________ Ro9555555555555555 (१७) चंदपन्नतिघाहुडं -१०-(२०२१] 555555555555555FOTO IGH乐听听听听听听听乐听听听乐乐乐乐乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$5C सव्वढे रक्खसे चेव ३०॥२२॥४७॥१०-१३॥ ता कहं ते दिवसा आहि० ?, ता एगमेगस्स णं पक्खस्स पन्नरस २ दिवसा पं० तं०-पडिवादिवसे बितियादिवसे जाव पण्णरसीदिवसे, ताएतेसिंणं पण्णरसण्हं दिवसाणं पन्नरसनामधेजा पं० तं०-पुव्वंगे सिद्धमणोरमेय तत्तोमणोहरो चेव । जसभद्देय जसोधर सव्वकामसमिद्धेति य॥२३|| इंद मुद्धाभिसते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्धे अभिजाते अच्चसणे य सतंजए ॥२४॥ अग्गिवेसे उवसमे दिवसाणं नामधेज्जाई ।। ता कहं ते रातीओ आहि० ?, ता एगमेगस्स णं पक्खस्स पण्णरस राईओ पं० २०-पडिवा राई जाव पण्णरसी राई, ता एतासिंणं पण्णरसण्हं राईणं पण्णरस नामधेज्जा पं० तं०-उत्तमा य सुणक्खत्ता, एलावच्चा जसोधरा । सोमणसा चेव तधा, सिरिसंभूता य बोद्धव्वा ।।२५।। विजया य विजयंती जयंति अपराजिया य मच्छा य । समाहारा चेव तधा तेया य तहा य अतितेया॥२६।। देवाणंदा निरती रयणीणं णामधेज्जाई।४८1१०-१४|| ता कहं ते तिही आहि०?, तत्थ खलु इमा दुविहा तिही पं० २०-दिवसतिही राईतिही य, ता कहं ते दिवसतिही आहि०?, ता एगमेगस्स णं पक्खस्स पण्णरस २ दिवसतिही पं०, तं०-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी पुणरवि णंदे भद्दे जये तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं, कहं ते राईतिधी आहि०?, एगमेगस्सणं पक्खस्स पण्णरस रातितिधी पं० तं०-उग्गवती भोगवती जसवती सव्वट्ठसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वट्ठसिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सव्वट्ठसिद्धा सुहणामा, एते तिगुणा तिहीओ सव्वासिं रातीणं ।४९।१०-१५|| ता कहं ते गोत्ता आहि०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अभीइणक्खत्ते किंगोत्ते पं० १,त्ता मोग्गल्लायणसगोत्ते पं०, सवणे संखायणसगोत्ते, धणिट्ठाणक्खत्ते अग्गितावसगोत्ते पं०, सतभिसयाणक्खत्ते ?, कण्णउ (नो) लोयणसगोत्ते पं०, पुव्वापोट्ठवताणक्खत्ते जाउकण्णियसगोत्ते पं०, उत्तरपोट्ठवताणक्खत्ते धणंजयसगोत्ते पं०, रेवतीणक्खत्ते?, पुस्सायणसगोत्ते पं०, अस्सिणीनक्खत्ते अस्सादणसगोत्ते पं०, भरणीणक्खत्ते भग्गवेसायणगोत्ते पं०, कत्तियाणक्खत्ते अग्गिवेससगोत्ते पं०, रोहिणीणक्खत्ते गोतमसगोत्ते पं०, संठाणाणक्खत्ते ?, भारद्दायसगोत्ते पं०, अद्दाणक्खत्ते ?, लोहिच्चायणसगोत्ते पं०, पुणव्वसुणक्खत्ते ?, वासिट्ठसगोत्ते पं०, पुस्से उमज्जायणसगोत्ते पं०, अस्सेसा० ?, मंडव्वायणसगोत्ते पं०, महा० ?, पिंगायणसगोत्ते पं०, पुव्वा फग्गुणी० ?, गोवल्लायणसगोत्ते पं०, उत्तरा फग्गुणी०?, कासवगोत्ते पं०, हत्थे० ?, कोसियगोत्ते पं०, चित्ता० दब्भियायणसगोत्ते पं०, साई० ?, चामरछाभणगोत्ते पं०, विसाहा०?, सुंगायणसगोत्ते पं०, अणुराधा० ?, गोलव्वायणसगोत्ते पं०, जेट्ठा० ?, तिगिच्छायणसगोत्ते पं०, मूले० ?, कच्चायणसगोत्ते पं०, पुव्वासाढा० ?, वज्झियायणसगोत्ते पं०, उत्तरासाढाणक्खत्ते ॥ किंगोत्ते पं०?, वग्यावच्चसगोत्ते पं० १५०॥१०-१६।। ता कहं ते भोयणा आहि०?, ता एएसिंणं अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कज्जं साधिति, रोहिणीहिं वसभमसेण भोच्चा कज्ज साधेति, संठाणाहिं मिगमंसेण अद्दाहिं णवणीतेण भोच्चा पुणव्वसुणा घतेण पुस्सेणं खीरेण अस्सेसाए दीवगमसेण महाहिं कसरिं पुव्वाहिं फग्गुणीहिं मेढकमसेण उत्तराहिं फग्गुणीहिं णक्खीमसेणं हत्थेणं वत्थाणीपण्णेणं चित्ताहिं मुग्गसूवेणं सादिणा फलाई विसाहाहिं आसित्तियाओ अणुराहाहिं मिस्साकूरं जेट्ठाहिं ओलट्ठिएणं मूलेणं मूलापण्णे (लसाए) णं पुव्वाहिं आसाढाहिं आमलगसरीरेणं उत्तराहिं आसाढाहिं विलेविं अभीयिणा पुप्फेहिं सवणेणं खीरेणं धणिट्ठाहिं जूसेण सयभिसयाए तुवरीओ पुव्वाहिं पुट्ठवयाहिं कारिल्लएहिं उत्तराहिं पुट्ठवताहिं वराहमसेणं रेवतीहिं जलयरमंसेण अस्सिणीहिं तित्तिरमंसेणं वट्टकमंसं वा भरणीहिं तिलतंदुलकं भोच्चा कज्ज साधेति ।५१।१०-१७॥ ता कहं ते चा (वा) रा आहि० १, ता तत्थ खलु इमा दुविहा चारा पं० २०. आदिच्चचारा य चन्दचारा य, ता कहं ते चंदचारा आहि०?, ता पंचसंवच्छरिए णं जुगे अभीइणक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणे णं णक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते सत्तहिचारे चंदेणं सद्धिं जोयं जोएति, ता कहं ते आइच्चचारा आहि०?, ता पंचसंवच्छरिए णं जुगे अभीयीणक्खत्ते पंचचारे सूरेणं सद्धिं जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति।५२।१०-१८|| ता कहं ते मासा आहि०?,ता एगमेगस्स णं संवच्छरस्स बारस मासा पं०, तेसिंच दुविहानामधेज्जा पं० तं०-लोइया लोउत्तरिया य, तत्थ लोइया णामा सावणे भद्दवते आसोए जाव आसाढे, Gin Education International 2010_03
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy