________________
00555555555
(१७) चंदपन्नति (१) पाहुई , पाहुड-पाहुई - ४.५, ६
[५]
5555555555
Foxit
C%明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明玩玩乐乐听乐乐
एगं जोयणसतसहस्सं छच्च सटे जोयणसते अण्णमण्णस्स अतरं कट्ट चारं चरंति तता णं उत्तमकट्ठपत्ता जाव राई भवइजहण्णए दुवाल जाव दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसते छव्वीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति तदा णं अट्ठारसमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ॥ अहिए, ते पविसमाणा सूरिया दोच्वंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तताणं अट्ठारसमुहुत्ता राई भवइ चउहिं एग जाव ऊणा दुवालसुमुहत्ते दिवसे भवति चउहिं जाव अहिए, एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदाणंतरं मंडलाओ मंडलं संकममाणा पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिवुड्ढेमाणा २ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं णवणउतिं जोयणसहस्साइं छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कटु चारं चरंति तता णं उत्तमकठ्ठपत्ते जाव दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एसणं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एसणं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ***|१५||१-४॥★★★ता केवतियं ते दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति आहि० ?, तत्थ खलु इमाओ पंच पडिवत्तीओ पं०, एगे एव०-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं (२०४) चरति एगे एव०, एगे पुण०-ता एगंजोयणसहस्सं एगं च चउत्तीसंजोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता अवड्ढं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति एगे एव०, एगे पुण०-ता नो किंचि दीवं वा समुई वा ओगाहित्ता सूरिए चारं चरति, तत्थ जे ते एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ते एवमाहंसु-जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवई, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुदं एगंजोयणसहस्सं एगं च तेत्तीसंजोयणसयं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एवं चोत्तीसेऽवि, पणतीसेऽवि एवं चेव भाणियव्वं, तत्थ जे ते एव० ता अवड्ढं दीवं वा समुदं वा ओगाहित्ता सूरिए चार चरति ते एवमा०-जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं अवड्ढं जंबुद्दीवं० ओगाहित्ता चारं चरति, तता णं उत्तमकठ्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, णवरं अवड्ढ़ लवणसमुई, तता णं राइंदियं तहेव, तत्थ जे ते एव०-ता णो किञ्चि दीवं वा समुह वा ओगाहित्ता सूरिए चारं चरति ते एव०-ता जता णं सूरिए सव्वब्भंतर मंडलं उवसंकमित्ता चारं चरति तता णो किंचि दीव वा समुदं वा
ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तहेव, एवं सव्वबाहिरए मंडले, णवरं णो किंचि लवणसमुदं ओगाहित्ता
चारं चरति, रातिदियं तहेव एगे एव०।१६। वयं पुण एवं वदामो-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चार चरति तता णं जंबुद्दीवं असीतं जोयणसतं + ओगाहित्ता चारं चरति, तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरेवि, णवरं लवणसमुदं तिण्णि
तीसे जोयणसते ओगाहित्ता चारं चरति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति, गाथाओ भाणितव्वाओ ***|१७||१-५॥ ता केवतियं ते एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहि०?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पं०, तत्थेगे
Eaction-Lawoonlineply Korro555555555555555555555555 श्री आगमगुणमंजूषा - ११५२555555555555555555555555EOYO
5555
oinEducation International 2010-03