SearchBrowseAboutContactDonate
Page Preview
Page 1255
Loading...
Download File
Download File
Page Text
________________ OR9555555 (१७) चंदपन्नति [(६) उवंगसुत्तं] ( हुडं [१] 555555555555555FOXY CICF听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听 सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो । नमे ऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो । सिरि सुगुरु - देवाणं णमो। ॐ श्रीचन्दप्रज्ञप्त्युपाङ्गम्।55 'जयइ नवणलिणकुवलयविगसियसयवत्तपत्तलदलच्छो। वीरो गइंदमयगलसललियगयविक्कमो भयवं ।।१।। णमिऊण असुरसुरगरूलभुयगपरिवंदिए गयकिलेसे। अरिहे सिद्धायरियउवज्झाए सव्वसाहू य ।।२।। फुडवियडपायडत्थं वुच्छं पुव्वसुयसारणीसंदं । सुहुमं गणिणोवइ8 जोइसगणरायपन्नतिं ।।३।। णामेण इंदभइत्ति गोयमो वंदिऊण तिविहेणं । पुच्छइ जिणवरवसहं जोइसरायस्स पण्णत्तिं ।।४|| कइ मंडलाइं वच्चइ, तिरिच्छा किं च गच्छइ । ओभासइ केवइयं, सेयाइ किं ते संठिई ।।५।। कहिं पडिहया लेसा, कह ते ओयसंठिई। किं सूरियं वरयते, कहं ते उदयसंठिई ।।६।। कईकट्ठा पोरिसीच्छाया, जोएत्ति किं ते आहिए।१०॥ के ते संवच्छराणादी, कइ संवच्छराइ य॥७॥ कहं चंदमसो वुड्ढी, कया ते दोसिणा बहू । के सिग्घगई वुत्ते, किं ते दोसिणलक्खणं ।।८।। चयणोववाय उच्चत्ते, सूरिया कइ आहिया। अणुभावे. केरिसे वुत्ते २०, एवमेयाई वीसई ।।९।।१। वड्ढोवड्ढी मुहुत्ताणमद्धमंडलसंठिई । के ते चिन्नं परियरइ, अंतरं किं चरंति य ।।१०।। ओगाहइ केवइयं, केवतियं च विकंपइ मंडलाण य संठाणे, विक्खंभो अट्ठ पाहुडा ।।११।।२। छप्पंच य सत्तेव य अट्ठ तिन्नि य हवंति पडिवत्ती । पढमस्स पाहुडस्स उ एयाउ हवंति पडिवत्ती ॥१२॥३। पडिवत्तीओ उदए, अदुव अत्थमणेसु य । भेयघाए कण्णकला, मुहुत्ताण गतीति य ।।१३।। निक्खममाणे सिग्घगई, पविसंते मंदगईइ य । चुलसीइसयं परिसाणं, तेसि च पडिवत्तीओ ॥१४॥ उदयम्मि अट्ठ भणिया भेदग्घाए दुवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुंति तइयमि पडिवत्ती ॥१५॥४। आवलिय मुहुत्तग्गे, एवंभागाय जोगसा। कुलाई पुन्नमासी य, सन्निवाए य संठिई ॥१६।। तारगग्गं च नेता य, चंदमग्गत्ति यावरे । देवताण य अज्झयणे, मुहत्ताणं नामया इय ।।१७|| दिवसा राई वुत्ता य, तिहि गोत्ता भोयणाणि य । आइच्चवार मासा य, एवं संवच्छरा इय ।।१८।। जोइसस्स य दाराई, नक्खत्तविजयेऽविय। दसमे पाहुडे एए, बावीसं पाहडपाहडा ॥१९॥५। तेणं कालेणं तेणं समएणं मिहिलानाम नगरी होत्था, रिद्धि० वण्णओ, तीसे मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे णामं चेइए होत्था, चिराइए वण्णओ, तीसे णं मिहिलाए णगरीए जियसत्तू राया धारिणी देवी वण्णओ, तेणं कालेणं० तमि माणिभद्दे चेइए सामी समोसढे परिसा णिग्गया धम्मो कहिओ परिसा पडिगया।६। तेणं कालेणं० समणस्स भगवओ महावीरस्स जेढे अंतेवासी इंदभूइनाम अणगारे गोयमगोत्तेणं सत्तूस्सेहे जाव पज्जवासमाणे एवं वयासी।७ता कहं ते वद्धोवद्धी मुहत्ताणं आहितेति वदेज्जा ?, ता अट्ठ एकूणवीसे मुहुत्तसते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स आहितेति वदेज्जा ॥ ८ाता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति एस णं अद्धा केवतिय रातिदियग्गेणं आहि०?, ता तिण्णि छावढे रातिदियसए रातिदियग्गेणं आहि०।९। ता एताए णं अद्धाए सूरिए कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, बासीतिमंडलसतं दुक्खुत्तो चरति, तं०-णिक्खममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाइं सई चरति तं०-सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव ।१०। जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सई अट्ठारसमुंहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दवालसमुहत्ता राती भवति, ता पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती णत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे णत्थि दुवालसमुहुत्ता राती भवति, दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे णत्थि अट्ठारसमुहुत्ता राती अस्थि दुवालसमुहुत्ता राती णत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा दोच्चे वा छम्मासे नत्थि पण्णरसमुहत्ते दिवसे णत्थि पण्णरसमुहुत्ता राती भवति, जं णं पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पण्णरसमुहूत्ते दिवसे भवति णत्थि पण्णरसमुहत्ता राती भवति तत्थ णं कं हेतुं वदेज्जा ?, ता अयण्णं जंबुद्दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पं०, ता जताणं सूरिए सव्वब्भंतरमंडलं 听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听乐听听听听听听听听听听听听听FO屬 सौजन्य :-.सौ. श्रीमति इल्पनाजेनधी२०४ गर मेरा (२७) YO#555555555555555555555 श्री आगमगुणमंजूषा ११४८5555555555555555555555 $OOR
SR No.002601
Book TitleAgam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages1868
LanguagePrakrit, Gujarati, Hindi, English
ClassificationBook_Devnagari, Agam, & Canon
File Size85 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy